7. चातुमसुत्तं
157. एवं मे सुतं– एकं समयं भगवा चातुमायं विहरति आमलकीवने. तेन खो पन समयेन सारिपुत्तमोग्गल्लानप्पमुखानि पञ्चमत्तानि भिक्खुसतानि चातुमं अनुप्पत्तानि होन्ति भगवन्तं दस्सनाय. ते च आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा अहेसुं. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि– “के पनेते, आनन्द, उच्चासद्दा महासद्दा, केवट्टा मञ्ञे मच्छविलोपे”ति? “एतानि, भन्ते, सारिपुत्तमोग्गल्लानप्पमुखानि पञ्चमत्तानि भिक्खुसतानि चातुमं अनुप्पत्तानि भगवन्तं दस्सनाय. ते आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा”ति. “तेनहानन्द, मम वचनेन ते भिक्खू आमन्तेहि– ‘सत्था आयस्मन्ते आमन्तेती”’ति. “एवं, भन्ते”ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच– “सत्था आयस्मन्ते आमन्तेती”ति. “एवमावुसो”ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच– “किं नु तुम्हे, भिक्खवे, उच्चासद्दा महासद्दा, केवट्टा मञ्ञे मच्छविलोपे”ति? “इमानि, भन्ते, सारिपुत्तमोग्गल्लानप्पमुखानि पञ्चमत्तानि भिक्खुसतानि चातुमं अनुप्पत्तानि भगवन्तं दस्सनाय. तेमे आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा”ति. “गच्छथ, भिक्खवे, पणामेमि वो, न वो मम सन्तिके वत्थब्बन्”ति. “एवं, भन्ते”ति खो ते भिक्खू भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय पक्कमिंसु. 158. तेन खो पन समयेन चातुमेय्यका सक्या सन्थागारे [सन्धागारे (क.)] सन्निपतिता होन्ति केनचिदेव करणीयेन. अद्दसंसु खो चातुमेय्यका सक्या ते भिक्खू दूरतोव आगच्छन्ते; दिस्वान येन ते भिक्खू तेनुपसङ्कमिंसु; उपसङ्कमित्वा ते भिक्खू एतदवोचुं– “हन्द, कहं पन तुम्हे आयस्मन्तो गच्छथा”ति? “भगवता खो, आवुसो, भिक्खुसङ्घो पणामितो”ति. “तेनहायस्मन्तो मुहुत्तं निसीदथ, अप्पेव नाम मयं सक्कुणेय्याम भगवन्तं पसादेतुन्”ति. “एवमावुसो”ति खो ते भिक्खू चातुमेय्यकानं सक्यानं पच्चस्सोसुं. अथ खो चातुमेय्यका सक्या येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो चातुमेय्यका सक्या भगवन्तं एतदवोचुं– “अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो, एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घं. सन्तेत्थ, भन्ते, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं. तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि, भन्ते, बीजानं तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि, भन्ते, वच्छस्स तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तं, सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं अपस्सन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते, भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो; एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घन्”ति. 159. अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय– सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव– ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच– “अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते, भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो; एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घं. सन्तेत्थ, भन्ते, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि, भन्ते, बीजानं तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि भन्ते, वच्छस्स तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तं, सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं अपस्सन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते, भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो; एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घन्”ति. 160. असक्खिंसु खो चातुमेय्यका च सक्या ब्रह्मा च सहम्पति भगवन्तं पसादेतुं बीजूपमेन च तरुणूपमेन च. अथ खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि– “उट्ठेथावुसो, गण्हथ पत्तचीवरं. पसादितो भगवा चातुमेय्यकेहि च सक्येहि ब्रह्मुना च सहम्पतिना बीजूपमेन च तरुणूपमेन चा”ति. “एवमावुसो”ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पटिस्सुत्वा उट्ठायासना पत्तचीवरमादाय येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच– “किन्ति ते, सारिपुत्त, अहोसि मया भिक्खुसङ्घे पणामिते”ति? “एवं खो मे, भन्ते, अहोसि– ‘भगवता भिक्खुसङ्घो पणामितो. अप्पोस्सुक्को दानि भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरिस्सति, मयम्पि दानि अप्पोस्सुक्का दिट्ठधम्मसुखविहारमनुयुत्ता विहरिस्सामा”’ति. “आगमेहि त्वं, सारिपुत्त, आगमेहि त्वं, सारिपुत्त, दिट्ठधम्मसुखविहारन्”ति. अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसि– “किन्ति ते, मोग्गल्लान, अहोसि मया भिक्खुसङ्घे पणामिते”ति? “एवं खो मे, भन्ते, अहोसि– ‘भगवता भिक्खुसङ्घो पणामितो. अप्पोस्सुक्को दानि भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरिस्सति, अहञ्च दानि आयस्मा च सारिपुत्तो भिक्खुसङ्घं परिहरिस्सामा”’ति. “साधु साधु, मोग्गल्लान! अहं वा हि, मोग्गल्लान भिक्खुसङ्घं परिहरेय्यं सारिपुत्तमोग्गल्लाना वा”ति. 161. अथ खो भगवा भिक्खू आमन्तेसि– “चत्तारिमानि, भिक्खवे, भयानि उदकोरोहन्ते पाटिकङ्खितब्बानि. कतमानि चत्तारि? ञ्मिभयं [उम्मीभयं (स्या. कं.)], कुम्भीलभयं, आवट्टभयं, सुसुकाभयं– इमानि, भिक्खवे, चत्तारि भयानि उदकोरोहन्ते पाटिकङ्खितब्बानि. एवमेव खो, भिक्खवे, चत्तारिमानि भयानि इधेकच्चे पुग्गले इमस्मिं धम्मविनये अगारस्मा अनगारियं पब्बजिते पाटिकङ्खितब्बानि. कतमानि चत्तारि? ञ्मिभयं, कुम्भीलभयं, आवट्टभयं, सुसुकाभयं. 162. “कतमञ्च, भिक्खवे, ऊमिभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति– ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति, अनुसासन्ति– ‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकितब्बं, एवं ते विलोकितब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्बन्’ति. तस्स एवं होति– ‘मयं खो पुब्बे अगारियभूता समाना अञ्ञे ओवदाम, अनुसासाम [ओवदामपि अनुसासामपि (सी. स्या. कं. पी.)]. इमे पनम्हाकं पुत्तमत्ता मञ्ञे, नत्तमत्ता मञ्ञे, अम्हे [एवं (क.)] ओवदितब्बं अनुसासितब्बं मञ्ञन्ती’ति. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, ऊमिभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘ञ्मिभयन्’ति खो, भिक्खवे, कोधुपायासस्सेतं अधिवचनं. 163. “कतमञ्च, भिक्खवे, कुम्भीलभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति– ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति अनुसासन्ति– ‘इदं ते खादितब्बं, इदं ते न खादितब्बं; इदं ते भुञ्जितब्बं, इदं ते न भुञ्जितब्बं; इदं ते सायितब्बं, इदं ते न सायितब्बं; इदं ते पातब्बं, इदं ते न पातब्बं; कप्पियं ते खादितब्बं, अकप्पियं ते न खादितब्बं; कप्पियं ते भुञ्जितब्बं, अकप्पियं ते न भुञ्जितब्बं; कप्पियं ते सायितब्बं, अकप्पियं ते न सायितब्बं कप्पियं ते पातब्बं, अकप्पियं ते न पातब्बं; काले ते खादितब्बं, विकाले ते न खादितब्बं; काले ते भुञ्जितब्बं, विकाले ते न भुञ्जितब्बं; काले ते सायितब्बं, विकाले ते न सायितब्बं; काले ते पातब्बं, विकाले ते न पातब्बन्’ति. तस्स एवं होति– ‘मयं खो पुब्बे अगारियभूता समाना यं इच्छाम तं खादाम, यं न इच्छाम न तं खादाम; यं इच्छाम तं भुञ्जाम, यं न इच्छाम न तं भुञ्जाम; यं इच्छाम तं सायाम, यं न इच्छाम न तं सायाम; यं इच्छाम तं पिवाम [पिपाम (सी. पी.)], यं न इच्छाम न तं पिवाम; कप्पियम्पि खादाम, अकप्पियम्पि खादाम; कप्पियम्पि भुञ्जाम, अकप्पियम्पि भुञ्जाम; कप्पियम्पि सायाम, अकप्पियम्पि सायाम; कप्पियम्पि पिवाम, अकप्पियम्पि पिवाम; कालेपि खादाम, विकालेपि खादाम; कालेपि भुञ्जाम विकालेपि भुञ्जाम; कालेपि सायाम, विकालेपि सायाम; कालेपि पिवाम, विकालेपि पिवाम. यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं भोजनीयं देन्ति तत्थपिमे मुखावरणं मञ्ञे करोन्ती’ति. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, कुम्भीलभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘कुम्भीलभयन्’ति खो, भिक्खवे, ओदरिकत्तस्सेतं अधिवचनं. 164. “कतमञ्च, भिक्खवे, आवट्टभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति– ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति. अरक्खितेनेव कायेन अरक्खिताय वाचाय अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि सो तत्थ पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं [परिचारियमानं (स्या. कं. क.)]. तस्स एवं होति– ‘मयं खो पुब्बे अगारियभूता समाना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारिम्हा. संविज्जन्ति खो पन मे कुले [संविज्जन्ति खो कुले (सी. स्या. कं. पी.)] भोगा. सक्का भोगे च भुञ्जितुं पुञ्ञानि च कातुन्’ति. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, आवट्टभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘आवट्टभयन्’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. 165. “कतमञ्च भिक्खवे, सुसुकाभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति– ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति. अरक्खितेनेव कायेन अरक्खिताय वाचाय अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसेन [अनुद्धस्तेन (सी. पी.)] चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति अयं वुच्चति, भिक्खवे, सुसुकाभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘सुसुकाभयन्’ति खो, भिक्खवे, मातुगामस्सेतं अधिवचनं. इमानि खो, भिक्खवे, चत्तारि भयानि, इधेकच्चे पुग्गले इमस्मिं धम्मविनये अगारस्मा अनगारियं पब्बजिते पाटिकङ्खितब्बानी”ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
चातुमसुत्तं निट्ठितं सत्तमं.