6. लटुकिकोपमसुत्तं

148. एवं मे सुतं– एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि. आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येनञ्ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय. तं वनसण्डं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. आयस्मापि खो उदायी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि. आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन सो वनसण्डो तेनुपसङ्कमि दिवाविहाराय. तं वनसण्डं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो आयस्मतो उदायिस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि– “बहूनं [बहुन्नं (सी. स्या. कं. पी.) एवमीदिसे अविञ्ञाणकप्पकरणे] वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता”ति. अथ खो आयस्मा उदायी सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि
149. एकमन्तं निसिन्नो खो आयस्मा उदायी भगवन्तं एतदवोच “इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि– ‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’ति. मयञ्हि, भन्ते, पुब्बे सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. अहु खो सो, भन्ते, समयो यं भगवा भिक्खू आमन्तेसि– ‘इङ्घ तुम्हे, भिक्खवे, एतं दिवाविकालभोजनं पजहथा’ति. तस्स मय्हं, भन्ते, अहुदेव अञ्ञथत्तं, अहुदेव [अहु (सी. पी.)] दोमनस्सं– ‘यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं भोजनीयं देन्ति तस्सपि नो भगवा पहानमाह, तस्सपि नो सुगतो पटिनिस्सग्गमाहा’ति. ते मयं, भन्ते, भगवति पेमञ्च गारवञ्च हिरिञ्च ओत्तप्पञ्च सम्पस्समाना एवं तं दिवाविकालभोजनं पजहिम्हा. ते मयं, भन्ते, सायञ्चेव भुञ्जाम पातो च. अहु खो सो, भन्ते, समयो यं भगवा भिक्खू आमन्तेसि– ‘इङ्घ तुम्हे, भिक्खवे, एतं रत्तिंविकालभोजनं पजहथा’ति. तस्स मय्हं, भन्ते, अहुदेव अञ्ञथत्तं अहुदेव दोमनस्सं– ‘यम्पि नो इमेसं द्विन्नं भत्तानं पणीतसङ्खाततरं तस्सपि नो भगवा पहानमाह, तस्सपि नो सुगतो पटिनिस्सग्गमाहा’ति. भूतपुब्बं, भन्ते, अञ्ञतरो पुरिसो दिवा सूपेय्यं लभित्वा एवमाह– ‘हन्द च इमं निक्खिपथ, सायं सब्बेव समग्गा भुञ्जिस्सामा’ति. या काचि, भन्ते, सङ्खतियो सब्बा ता रत्तिं, अप्पा दिवा. ते मयं, भन्ते, भगवति पेमञ्च गारवञ्च हिरिञ्च ओत्तप्पञ्च सम्पस्समाना एवं तं रत्तिंविकालभोजनं पजहिम्हा. भूतपुब्बं, भन्ते, भिक्खू रत्तन्धकारतिमिसायं पिण्डाय चरन्ता चन्दनिकम्पि पविसन्ति, ओलिगल्लेपि पपतन्ति, कण्टकावाटम्पि [कण्टकवत्तम्पि (सी. पी.), कण्टकराजिम्पि (स्या. कं.)] आरोहन्ति, सुत्तम्पि गाविं आरोहन्ति, माणवेहिपि समागच्छन्ति कतकम्मेहिपि अकतकम्मेहिपि, मातुगामोपि ते [तेन (क.)] असद्धम्मेन निमन्तेति. भूतपुब्बाहं, भन्ते, रत्तन्धकारतिमिसायं पिण्डाय चरामि. अद्दसा खो मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती. दिस्वा मं भीता विस्सरमकासि– ‘अभुम्मे [अब्भुम्मे (सी. पी.)] पिसाचो वत मन्’ति! एवं वुत्ते, अहं, भन्ते, तं इत्थिं एतदवोचं– ‘नाहं, भगिनि, पिसाचो; भिक्खु पिण्डाय ठितो’ति. ‘भिक्खुस्स आतुमारी, भिक्खुस्स मातुमारी [ठितो’ति. भिक्खुस्स आतुमातुमारी (क.)]! वरं ते, भिक्खु, तिण्हेन गोविकन्तनेन कुच्छि परिकन्तो, न त्वेव वरं यं [न त्वेव या (सी. पी.)] रत्तन्धकारतिमिसायं कुच्छिहेतु पिण्डाय चरसी’ति [चरसाति (सी. पी.)]. तस्स मय्हं, भन्ते, तदनुस्सरतो एवं होति– ‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता”’ति.
150. “एवमेव पनुदायि, इधेकच्चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु– ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्लिखतेवायं समणो’ति. ते तञ्चेव नप्पजहन्ति, मयि च अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो– सेय्यथापि, उदायि, लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति. यो नु खो, उदायि, एवं वदेय्य– ‘येन सा लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति, तञ्हि तस्सा अबलं बन्धनं दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनन्’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या”ति? “नो हेतं, भन्ते. येन सा, भन्ते, लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति, तञ्हि तस्सा बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं अपूतिकं बन्धनं, थूलो, कलिङ्गरो”ति. “एवमेव खो, उदायि, इधेकच्चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु– ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्लिखतेवायं समणो’ति? ते तञ्चेव नप्पजहन्ति, मयि च अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो”.
151. “इध पनुदायि, एकच्चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु– ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह, यस्स नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्चेव पजहन्ति, मयि च न अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता [परदवुत्ता (सी. स्या. कं. पी.)] मिगभूतेन चेतसा विहरन्ति. तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं– सेय्यथापि, उदायि, रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्कमति. यो नु खो, उदायि, एवं वदेय्य– ‘येहि सो रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्कमति, तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या”ति? “नो हेतं, भन्ते. येहि सो, भन्ते, रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्कमति, तञ्हि तस्स अबलं बन्धनं…पे… असारकं बन्धनन्”ति. “एवमेव खो, उदायि, इधेकच्चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु– ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह, यस्स नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्चेव पजहन्ति, मयि च न अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ति. तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं”.
152. “सेय्यथापि, उदायि, पुरिसो दलिद्दो अस्सको अनाळ्हियो; तस्स’स्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं [काकातिडायिं (?)] नपरमरूपं, एका खटोपिका [कळोपिका (क.)] ओलुग्गविलुग्गा नपरमरूपा, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं, एका जायिका नपरमरूपा. सो आरामगतं भिक्खुं पस्सेय्य सुधोतहत्थपादं मनुञ्ञं भोजनं भुत्ताविं सीताय छायाय निसिन्नं अधिचित्ते युत्तं. तस्स एवमस्स– ‘सुखं वत, भो, सामञ्ञं, आरोग्यं वत, भो, सामञ्ञं! सो वतस्सं [सो वतस्स (क.)] योहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्’ति. सो न सक्कुणेय्य एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. यो नु खो, उदायि, एवं वदेय्य– ‘येहि सो पुरिसो बन्धनेहि बद्धो न सक्कोति एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनन्’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या”ति? “नो हेतं, भन्ते. येहि सो, भन्ते, पुरिसो बन्धनेहि बद्धो, न सक्कोति एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो”ति. “एवमेव खो, उदायि, इधेकच्चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु– ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्लिखतेवायं समणो’ति? ते तञ्चेव नप्पजहन्ति, मयि च अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो”.
153. “सेय्यथापि उदायि, गहपति वा गहपतिपुत्तो वा अड्ढो महद्धनो महाभोगो, नेकानं निक्खगणानं चयो, नेकानं धञ्ञगणानं चयो, नेकानं खेत्तगणानं चयो, नेकानं वत्थुगणानं चयो, नेकानं भरियगणानं चयो, नेकानं दासगणानं चयो, नेकानं दासिगणानं चयो; सो आरामगतं भिक्खुं पस्सेय्य सुधोतहत्थपादं मनुञ्ञं भोजनं भुत्ताविं सीताय छायाय निसिन्नं अधिचित्ते युत्तं. तस्स एवमस्स– ‘सुखं वत, भो, सामञ्ञं, आरोग्यं वत, भो, सामञ्ञं! सो वतस्सं योहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्’ति. सो सक्कुणेय्य नेकानि निक्खगणानि पहाय, नेकानि धञ्ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. यो नु खो, उदायि, एवं वदेय्य– ‘येहि सो गहपति वा गहपतिपुत्तो वा बन्धनेहि बद्धो, सक्कोति नेकानि निक्खगणानि पहाय, नेकानि धञ्ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं, तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या”ति? “नो हेतं, भन्ते. येहि सो, भन्ते, गहपति वा गहपतिपुत्तो वा बन्धनेहि बद्धो, सक्कोति नेकानि निक्खगणानि पहाय, नेकानि धञ्ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनन्”ति. “एवमेव खो, उदायि, इधेकच्चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु– ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह यस्स, नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्चेव पजहन्ति, मयि च न अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ति. तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं”.
154. “चत्तारोमे उदायि, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इधुदायि, एकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति. सो ते अधिवासेति, नप्पजहति, न विनोदेति, न ब्यन्तीकरोति, न अनभावं गमेति. इमं खो अहं, उदायि, पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’. तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता.
“इध पनुदायि, एकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति. सो ते नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. इमम्पि खो अहं, उदायि पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’. तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता.
“इध पनुदायि, एकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति; दन्धो, उदायि, सतुप्पादो. अथ खो नं खिप्पमेव पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. सेय्यथापि, उदायि, पुरिसो दिवसंसन्तत्ते [दिवससन्तत्ते (सी. स्या. कं. पी.)] अयोकटाहे द्वे वा तीणि वा उदकफुसितानि निपातेय्य; दन्धो, उदायि, उदकफुसितानं निपातो. अथ खो नं खिप्पमेव परिक्खयं परियादानं गच्छेय्य. एवमेव खो, उदायि, इधेकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति; दन्धो, उदायि, सतुप्पादो. अथ खो नं खिप्पमेव पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. इमम्पि खो अहं, उदायि, पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’. तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता.
“इध पनुदायि, एकच्चो पुग्गलो ‘उपधि दुक्खस्स मूलन्’ति– इति विदित्वा निरुपधि होति, उपधिसङ्खये विमुत्तो. इमं खो अहं, उदायि, पुग्गलं ‘विसंयुत्तो’ति वदामि नो ‘संयुत्तो’ति तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता. इमे खो, उदायि, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं.
155. “पञ्च खो इमे, उदायि, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, उदायि, पञ्च कामगुणा. यं खो, उदायि, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं इदं वुच्चति कामसुखं मिळ्हसुखं [मीळ्हसुखं (सी. पी.)] पुथुज्जनसुखं अनरियसुखं, न सेवितब्बं, न भावेतब्बं, न बहुलीकातब्बं; ‘भायितब्बं एतस्स सुखस्सा’ति वदामि.
156. “इधुदायि भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा… दुतियं झानं उपसम्पज्ज विहरति, पीतिया च विरागा… ततियं झानं उपसम्पज्ज विहरति, सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्ज विहरति. इदं वुच्चति नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधसुखं, आसेवितब्बं, भावेतब्बं, बहुलीकातब्बं; ‘न भायितब्बं एतस्स सुखस्सा’ति वदामि.
“इधुदायि, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति; इदं खो अहं, उदायि, इञ्जितस्मिं वदामि. किञ्च तत्थ इञ्जितस्मिं? यदेव तत्थ वितक्कविचारा अनिरुद्धा होन्ति इदं तत्थ इञ्जितस्मिं. इधुदायि, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति; इदम्पि खो अहं, उदायि, इञ्जितस्मिं वदामि. किञ्च तत्थ इञ्जितस्मिं? यदेव तत्थ पीतिसुखं अनिरुद्धं होति इदं तत्थ इञ्जितस्मिं. इधुदायि, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति; इदम्पि खो अहं, उदायि, इञ्जितस्मिं वदामि. किञ्च तत्थ इञ्जितस्मिं? यदेव तत्थ उपेक्खासुखं अनिरुद्धं होति इदं तत्थ इञ्जितस्मिं. इधुदायि, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति; इदं खो अहं, उदायि, अनिञ्जितस्मिं वदामि.
“इधुदायि भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति; इदं खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु वितक्कविचारानं वूपसमा… दुतियं झानं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु पीतिया च विरागा… ततियं झानं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाणन्’ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनलन्’ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इति खो अहं, उदायि, नेवसञ्ञानासञ्ञायतनस्सपि पहानं वदामि. पस्ससि नो त्वं, उदायि, तं संयोजनं अणुं वा थूलं वा यस्साहं नो पहानं वदामी”ति? “नो हेतं, भन्ते”ति.
इदमवोच भगवा. अत्तमनो आयस्मा उदायी भगवतो भासितं अभिनन्दीति.

लटुकिकोपमसुत्तं निट्ठितं छट्ठं.