“सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतापक्किलेसे मुदुभाते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्खन्’ति यथाभातं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभातं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभातं पजानाति, ‘अयं दुक्खनिरोधगामिना पटिपदा’ति यथाभातं पजानाति; ‘इमे आसवा’ति यथाभातं पजानाति, ‘अयं आसवसमुदयो’ति यथाभातं पजानाति, ‘अयं आसवनिरोधो’ति यथाभातं पजानाति, ‘अयं आसवनिरोधगामिना पटिपदा’ति यथाभातं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खाणा जाति, वुसितं ब्रह्मचरियं, कतं करणायं, नापरं इत्थत्ताया’ति पजानाति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपारकारिस्सा”ति.
140. एवं वुत्ते, आयस्मा भद्दालि भगवन्तं एतदवोच– “को नु खो, भन्ते, हेतु, को पच्चयो येन मिधेकच्चं भिक्खुं पसय्ह पसय्ह [पवय्ह पवय्ह (सा. स्या. कं. पा.)] कारणं करोन्ति? को पन, भन्ते, हेतु, को पच्चयो येन मिधेकच्चं भिक्खुं नो तथा पसय्ह पसय्ह कारणं करोन्ता”ति? “इध, भद्दालि, एकच्चो भिक्खु अभिण्हापत्तिको होति आपत्तिबहुलो. सो भिक्खाहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति नाह. तत्र, भद्दालि, भिक्खानं एवं होति– अयं खो, आवुसो, भिक्खु अभिण्हापत्तिको आपत्तिबहुलो. सो भिक्खाहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति नाह. साधु वतायस्मन्तो इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं [यथयिदं (स्या. कं. क.)] अधिकरणं न खिप्पमेव वापसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खा तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं न खिप्पमेव वापसम्मति.
141. “इध पन, भद्दालि, एकच्चो भिक्खु अभिण्हापत्तिको होति आपत्तिबहुलो. सो भिक्खाहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं न अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति आह. तत्र, भद्दालि, भिक्खानं एवं होति– अयं खो, आवुसो, भिक्खु अभिण्हापत्तिको आपत्तिबहुलो. सो भिक्खाहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं न अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति आह. साधु वतायस्मन्तो, इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं अधिकरणं खिप्पमेव वापसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खा तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं खिप्पमेव वापसम्मति.
142. “इध, भद्दालि, एकच्चो भिक्खु अधिच्चापत्तिको होति अनापत्तिबहुलो. सो भिक्खाहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति नाह. तत्र, भद्दालि, भिक्खानं एवं होति– अयं खो, आवुसो, भिक्खु अधिच्चापत्तिको अनापत्तिबहुलो सो भिक्खाहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति नाह. साधु वतायस्मन्तो, इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं अधिकरणं न खिप्पमेव वापसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खा तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं न खिप्पमेव वापसम्मति.
143. “इध पन, भद्दालि, एकच्चो भिक्खु अधिच्चापत्तिको होति अनापत्तिबहुलो. सो भिक्खाहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति आह. तत्र, भद्दालि, भिक्खानं एवं होति– अयं खो, आवुसो, भिक्खु अधिच्चापत्तिको अनापत्तिबहुलो. सो भिक्खाहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमा’ति आह. साधु वतायस्मन्तो, इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं अधिकरणं खिप्पमेव वापसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खा तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं खिप्पमेव वापसम्मति.
144. “इध भद्दालि, एकच्चो भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. तत्र, भद्दालि, भिक्खानं एवं होति– ‘अयं खो, आवुसो, भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. सचे मयं इमं भिक्खुं पसय्ह पसय्ह कारणं करिस्साम– मा यम्पिस्स तं सद्धामत्तकं पेममत्तकं तम्हापि परिहाया’ति. सेय्यथापि, भद्दालि, पुरिसस्स एकं चक्खुं, तस्स मित्तामच्चा ञातिसालोहिता तं एकं चक्खुं रक्खेय्युं– ‘मा यम्पिस्स तं एकं चक्खुं तम्हापि परिहाया’ति; एवमेव खो, भद्दालि, इधेकच्चो भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. तत्र, भद्दालि, भिक्खानं एवं होति– ‘अयं खो, आवुसो, भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. सचे मयं इमं भिक्खुं पसय्ह पसय्ह कारणं करिस्साम– मा यम्पिस्स तं सद्धामत्तकं पेममत्तकं तम्हापि परिहाया’ति. अयं खो, भद्दालि, हेतु अयं पच्चयो येन मिधेकच्चं भिक्खुं पसय्ह पसय्ह कारणं करोन्ति. अयं पन, भद्दालि, हेतु अयं पच्चयो, येन मिधेकच्चं भिक्खुं नो तथा पसय्ह पसय्ह कारणं करोन्ता”ति.
145. “‘को नु खो, भन्ते, हेतु, को पच्चयो येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं बहुतरा च भिक्खा अञ्ञाय सण्ठहिंसु? को पन, भन्ते, हेतु, को पच्चयो येन एतरहि बहुतरानि चेव सिक्खापदानि होन्ति अप्पतरा च भिक्खा अञ्ञाय सण्ठहन्ता’ति? “एवमेतं, भद्दालि, होति सत्तेसु हायमानेसु, सद्धम्मे अन्तरधायमाने, बहुतरानि चेव सिक्खापदानि होन्ति अप्पतरा च भिक्खा अञ्ञाय सण्ठहन्ताति. न ताव, भद्दालि, सत्था सावकानं सिक्खापदं पञ्ञापेति याव न इधेकच्चे आसवट्ठानाया धम्मा सङ्घे पातुभवन्ति. यतो च खो, भद्दालि, इधेकच्चे आसवट्ठानाया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञापेति तेसंयेव आसवट्ठानायानं धम्मानं पटिघाताय. न ताव, भद्दालि, इधेकच्चे आसवट्ठानाया धम्मा सङ्घे पातुभवन्ति याव न सङ्घो महत्तं पत्तो होति. यतो च खो, भद्दालि, सङ्घो महत्तं पत्तो होति, अथ इधेकच्चे आसवट्ठानाया धम्मा सङ्घे पातुभवन्ति. अथ सत्था सावकानं सिक्खापदं पञ्ञापेति तेसंयेव आसवट्ठानायानं धम्मानं पटिघाताय. न ताव, भद्दालि, इधेकच्चे आसवट्ठानाया धम्मा सङ्घे पातुभवन्ति याव न सङ्घो लाभग्गं पत्तो होति, यसग्गं पत्तो होति, बाहुसच्चं पत्तो होति, रत्तञ्ञुतं पत्तो होति. यतो च खो, भद्दालि, सङ्घो रत्तञ्ञुतं पत्तो होति, अथ इधेकच्चे आसवट्ठानाया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञापेति तेसंयेव आसवट्ठानायानं धम्मानं पटिघाताय.
146. “अप्पका खो तुम्हे, भद्दालि, तेन समयेन अहुवत्थ यदा वो अहं आजानायसुसापमं धम्मपरियायं देसेसिं. तं सरसि [सरसि त्वं (सा. पा.), सरसि तं (?)] भद्दाला”ति
“नो हेतं, भन्ते”.
“तत्र, भद्दालि, कं हेतुं पच्चेसा”ति?
“सो हि नानाहं, भन्ते, दाघरत्तं सत्थुसासने सिक्खाय अपरिपारकारा अहोसिन्”ति.
“न खो, भद्दालि, एसेव हेतु, एस पच्चयो. अपि च मे त्वं, भद्दालि, दाघरत्तं चेतसा चेतोपरिच्च विदितो– ‘न चायं मोघपुरिसो मया धम्मे देसियमाने अट्ठिं कत्वा मनसि कत्वा सब्बचेतसो [सब्बं चेतसो (क.)] समन्नाहरित्वा ओहितसोतो धम्मं सुणाता’ति. अपि च ते अहं, भद्दालि, आजानायसुसापमं धम्मपरियायं देसेस्सामि. तं सुणाहि, साधुकं मनसि करोहि भासिस्सामा”ति. “एवं, भन्ते”ति खो आयस्मा भद्दालि भगवतो पच्चस्सोसि. भगवा एतदवोच–
147. “सेय्यथापि, भद्दालि, दक्खो अस्सदमको भद्रं अस्साजानायं लभित्वा पठमेनेव मुखाधाने कारणं कारेति. तस्स मुखाधाने कारणं कारियमानस्स होन्तियेव विसाकायितानि विसेवितानि विप्फन्दितानि कानिचि कानिचि, यथा तं अकारितपुब्बं कारणं कारियमानस्स. सो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बायति. यतो खो, भद्दालि, भद्रो अस्साजानायो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बुतो होति, तमेनं अस्सदमको उत्तरि कारणं कारेति युगाधाने. तस्स युगाधाने कारणं कारियमानस्स होन्तियेव विसाकायितानि विसेवितानि विप्फन्दितानि कानिचि कानिचि, यथा तं अकारितपुब्बं कारणं कारियमानस्स. सो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बायति यतो खो, भद्दालि, भद्रो अस्साजानायो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बुतो होति, तमेनं अस्सदमको उत्तरि कारणं कारेति अनुक्कमे maº¹ale खुरकासे [खुरकाये (सा. पा.)] धावे दवत्ते [रवत्थे (सा. स्या. कं. पा.)] राजगुणे राजवंसे उत्तमे जवे उत्तमे हये उत्तमे साखल्ये. तस्स उत्तमे जवे उत्तमे हये उत्तमे साखल्ये कारणं कारियमानस्स होन्तियेव विसाकायितानि विसेवितानि विप्फन्दितानि कानिचि कानिचि, यथा तं अकारितपुब्बं कारणं कारियमानस्स. सो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बायति. यतो खो, भद्दालि, भद्रो अस्साजानायो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बुतो होति, तमेनं अस्सदमको उत्तरि वण्णियञ्च पाणियञ्च [वलियञ्च (सा. पा.), बलियञ्च (स्या. कं.)] अनुप्पवेच्छति. इमेहि खो, भद्दालि, दसहङ्गेहि समन्नागतो भद्रो अस्साजानायो राजारहो होति राजभोग्गो रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति.
“एवमेव खो, भद्दालि, दसहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणायो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि दसहि? इध, भद्दालि, भिक्खु असेखाय सम्मादिट्ठिया समन्नागतो होति, असेखेन सम्मासङ्कप्पेन समन्नागतो होति, असेखाय सम्मावाचाय समन्नागतो होति, असेखेन सम्माकम्मन्तेन समन्नागतो होति, असेखेन सम्मा-आजावेन समन्नागतो होति, असेखेन सम्मावायामेन समन्नागतो होति असेखाय सम्मासतिया समन्नागतो होति, असेखेन सम्मासमाधिना समन्नागतो होति, असेखेन सम्माञाणेन समन्नागतो होति, असेखाय सम्माविमुत्तिया समन्नागतो होति– इमेहि खो, भद्दालि, दसहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणायो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा”ति.
इदमवोच भगवा. अत्तमनो आयस्मा भद्दालि भगवतो भासितं अभिनन्दाति.

भद्दालिसुत्तं निट्ठितं पञ्चमं.