4. महामालुक्यसुत्तं
129. एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच धारेथ नो तुम्हे, भिक्खवे, मया देसितानि पञ्चोरम्भागियानि संयोजनानीति? एवं वुत्ते, आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच अहं खो, भन्ते, धारेमि भगवता देसितानि पञ्चोरम्भागियानि संयोजनानीति. यथा कथं पन त्वं, मालुक्यपुत्त, धारेसि मया देसितानि पञ्चोरम्भागियानि संयोजनानीति? सक्कायदिट्ठिं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; विचिकिच्छं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; सीलब्बतपरामासं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; कामच्छन्दं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; ब्यापादं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि. एवं खो अहं, भन्ते, धारेमि भगवता देसितानि पञ्चोरम्भागियानि संयोजनानीति. कस्स खो नाम त्वं, मालुक्यपुत्त, इमानि एवं पञ्चोरम्भागियानि संयोजनानि देसितानि धारेसि? ननु, मालुक्यपुत्त अञ्ञतित्थिया परिब्बाजका इमिना तरुणूपमेन उपारम्भेन उपारम्भिस्सन्ति? दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सक्कायोतिपि न होति, कुतो पनस्स उप्पज्जिस्सति सक्कायदिट्ठि? अनुसेत्वेवस्स [अनुसेति त्वेवस्स (सी. पी.)] सक्कायदिट्ठानुसयो. दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स धम्मातिपि न होति, कुतो पनस्स उप्पज्जिस्सति धम्मेसु विचिकिच्छा? अनुसेत्वेवस्स विचिकिच्छानुसयो. दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सीलातिपि न होति, कुतो पनस्स उप्पज्जिस्सति सीलेसु सीलब्बतपरामासो? अनुसेत्वेवस्स सीलब्बतपरामासानुसयो दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स कामातिपि न होति, कुतो पनस्स उप्पज्जिस्सति कामेसु कामच्छन्दो? अनुसेत्वेवस्स कामरागानुसयो. दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सत्तातिपि न होति, कुतो पनस्स उप्पज्जिस्सति सत्तेसु ब्यापादो? अनुसेत्वेवस्स ब्यापादानुसयो. ननु, मालुक्यपुत्त, अञ्ञतित्थिया परिब्बाजका इमिना तरुणूपमेन उपारम्भेन उपारम्भिस्सन्तीति? एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच एतस्स, भगवा, कालो, एतस्स, सुगत, कालो यं भगवा पञ्चोरम्भागियानि संयोजनानि देसेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्तीति. तेन हानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामीति. एवं, भन्तेति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. भगवा एतदवोच 130. इधानन्द अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो सक्कायदिट्ठिपरियुट्ठितेन चेतसा विहरति सक्कायदिट्ठिपरेतेन; उप्पन्नाय च सक्कायदिट्ठिया निस्सरणं यथाभूतं नप्पजानाति. तस्स सा सक्कायदिट्ठि थामगता अप्पटिविनीता ओरम्भागियं संयोजनं. विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन; उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति. तस्स सा विचिकिच्छा थामगता अप्पटिविनीता ओरम्भागियं संयोजनं. सीलब्बतपरामासपरियुट्ठितेन चेतसा विहरति सीलब्बतपरामासपरेतेन; उप्पन्नस्स च सीलब्बतपरामासस्स निस्सरणं यथाभूतं नप्पजानाति. तस्स सो सीलब्बतपरामासो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं. कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति. तस्स सो कामरागो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं. ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन; उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति. तस्स सो ब्यापादो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं. 131. सुतवा च खो, आनन्द, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न सक्कायदिट्ठिपरियुट्ठितेन चेतसा विहरति न सक्कायदिट्ठिपरेतेन; उप्पन्नाय च सक्कायदिट्ठिया निस्सरणं यथाभूतं पजानाति. तस्स सा सक्कायदिट्ठि सानुसया पहीयति. न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छापरेतेन; उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति. तस्स सा विचिकिच्छा सानुसया पहीयति. न सीलब्बतपरामासपरियुट्ठितेन चेतसा विहरति न सीलब्बतपरामासपरेतेन; उप्पन्नस्स च सीलब्बतपरामासस्स निस्सरणं यथाभूतं पजानाति. तस्स सो सीलब्बतपरामासो सानुसयो पहीयति. न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन; उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं पजानाति. तस्स सो कामरागो सानुसयो पहीयति न ब्यापादपरियुट्ठितेन चेतसा विहरति न ब्यापादपरेतेन; उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं पजानाति. तस्स सो ब्यापादो सानुसयो पहीयति. 132. यो, आनन्द, मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं अनागम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति नेतं ठानं विज्जति. सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो तचं अच्छेत्वा फेग्गुं अच्छेत्वा सारच्छेदो भविस्सतीति नेतं ठानं विज्जति; एवमेव खो, आनन्द, यो मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं अनागम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति नेतं ठानं विज्जति. यो च खो, आनन्द, मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं आगम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति ठानमेतं विज्जति. सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो तचं छेत्वा फेग्गुं छेत्वा सारच्छेदो भविस्सतीति ठानमेतं विज्जति; एवमेव खो, आनन्द, यो मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं आगम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति ठानमेतं विज्जति. सेय्यथापि, आनन्द, गङ्गा नदी पूरा उदकस्स समतित्तिका काकपेय्या. अथ दुब्बलको पुरिसो आगच्छेय्य अहं इमिस्सा गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गच्छिस्सामीति [गच्छामीति (सी. पी.)]; सो न सक्कुणेय्य गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गन्तुं. एवमेव खो, आनन्द, येसं केसञ्चि [यस्स कस्सचि (सब्बत्थ)] सक्कायनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति; सेय्यथापि सो दुब्बलको पुरिसो एवमेते दट्ठब्बा. सेय्यथापि, आनन्द, गङ्गा नदी पूरा उदकस्स समतित्तिका काकपेय्या. अथ बलवा पुरिसो आगच्छेय्य अहं इमिस्सा गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गच्छिस्सामीति; सो सक्कुणेय्य गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गन्तुं. एवमेव खो, आनन्द, येसं केसञ्चि सक्कायनिरोधाय धम्मे देसियमाने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति; सेय्यथापि सो बलवा पुरिसो एवमेते दट्ठब्बा. 133. कतमो चानन्द, मग्गो, कतमा पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय? इधानन्द, भिक्खु उपधिविवेका अकुसलानं धम्मानं पहाना सब्बसो कायदुट्ठुल्लानं पटिप्पस्सद्धिया विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति [पटिपापेति (स्या.), पतिट्ठापेति (क.)]. सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानन्ति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय. पुन चपरं, आनन्द, भिक्खु वितक्कविचारानं वूपसमा
पे
दुतियं झानं उपसम्पज्ज विहरति
ततियं झानं
चतुत्थं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं
अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय. पुन चपरं, आनन्द, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं
पे
अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय. पुन चपरं, आनन्द, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं
पे
अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय. पुन चपरं, आनन्द, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं
पे
अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानायाति. एसो चे, भन्ते, मग्गो एसा पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय, अथ किञ्चरहि इधेकच्चे भिक्खू चेतोविमुत्तिनो एकच्चे भिक्खू पञ्ञाविमुत्तिनोति? एत्थ खो पनेसाहं [एत्थ खो तेसाहं (सी. स्या. कं. पी.)], आनन्द, इन्द्रियवेमत्ततं वदामीति. इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.
महामालुक्यसुत्तं निट्ठितं चतुत्थं.