10. अपण्णकसुत्तं
92. एवं मे सुतं– एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन साला नाम कोसलानं ब्राह्मणगामो तदवसरि. अस्सोसुं खो सालेय्यका ब्राह्मणगहपतिका– “समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं सालं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती”ति. अथ खो सालेय्यका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. 93. एकमन्तं निसिन्ने खो सालेय्यके ब्राह्मणगहपतिके भगवा एतदवोच– “अत्थि पन वो, गहपतयो, कोचि मनापो सत्था यस्मिं वो आकारवती सद्धा पटिलद्धा”ति? “नत्थि खो नो, भन्ते, कोचि मनापो सत्था यस्मिं नो आकारवती सद्धा पटिलद्धा”ति. “मनापं वो, गहपतयो, सत्थारं अलभन्तेहि अयं अपण्णको धम्मो समादाय वत्तितब्बो. अपण्णको हि, गहपतयो, धम्मो समत्तो समादिन्नो, सो वो भविस्सति दीघरत्तं हिताय सुखाय. कतमो च, गहपतयो, अपण्णको धम्मो”? 94. “सन्ति गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं; नत्थि सुकतदुक्कटानं [सुकटदुक्कटानं (सी. स्या. कं. पी.)] कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको; नत्थि माता, नत्थि पिता; नत्थि सत्ता ओपपातिका; नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं एके समणब्राह्मणा उजुविपच्चनीकवादा. ते एवमाहंसु– ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं; अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको; अत्थि अयं लोको, अत्थि परो लोको; अत्थि माता, अत्थि पिता; अत्थि सत्ता ओपपातिका; अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. तं किं मञ्ञथ, गहपतयो– ‘ननुमे समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा”’ति? “एवं, भन्ते”. 95. “तत्र, गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति तेसमेतं p±µikaªkhä½ यमिदं [यदिदं (क.)] कायसुचरितं, वचीसुचरितं, मनोसुचरितं– इमे तयो कुसले धम्मे अभिनिवज्जेत्वा [अभिनिब्बज्जेत्वा (स्या. कं.), अभिनिब्बिज्जित्वा (क.)] यमिदं [यदिदं (क.)] कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं– इमे तयो अकुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? न हि ते भोन्तो समणब्राह्मणा पस्सन्ति अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव पन परं लोकं ‘नत्थि परो लोको’ तिस्स दिट्ठि होति; सास्स होति मिच्छादिट्ठि. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति सङ्कप्पेति; स्वास्स होति मिच्छासङ्कप्पो. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति वाचं भासति; सास्स होति मिच्छावाचा. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति आह; ये ते अरहन्तो परलोकविदुनो तेसमयं पच्चनीकं करोति. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति परं सञ्ञापेति [पञ्ञापेति (क.)]; सास्स होति असद्धम्मसञ्ञत्ति [अस्सद्धम्मपञ्ञत्ति (क.)]. ताय च पन असद्धम्मसञ्ञत्तिया अत्तानुक्कंसेति, परं वम्भेति. इति पुब्बेव खो पनस्स सुसील्यं पहीनं होति, दुस्सील्यं पच्चुपट्ठितं– अयञ्च मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा अरियानं पच्चनीकता असद्धम्मसञ्ञत्ति अत्तुक्कंसना परवम्भना. एवमस्सिमे [एवं’सि’मे’ (सी. स्या. कं. पी.)] अनेके पापका अकुसला धम्मा सम्भवन्ति मिच्छादिट्ठिपच्चया. “तत्र गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘सचे खो नत्थि परो लोको एवमयं भवं पुरिसपुग्गलो कायस्स भेदा सोत्थिमत्तानं करिस्सति; सचे खो अत्थि परो लोको एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. कामं खो पन माहु परो लोको, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं गारय्हो– दुस्सीलो पुरिसपुग्गलो मिच्छादिट्ठि नत्थिकवादो’ति. सचे खो अत्थेव परो लोको, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कलिग्गहो– यञ्च दिट्ठेव धम्मे विञ्ञूनं गारय्हो, यञ्च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो दुस्समत्तो समादिन्नो, एकंसं फरित्वा तिट्ठति, रिञ्चति कुसलं ठानं. 96. “तत्र गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ‘अत्थि दिन्नं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति तेसमेतं p±µikaªkhä½ यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं– इमे तयो अकुसले धम्मे अभिनिवज्जेत्वा यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं– इमे तयो कुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? पस्सन्ति हि ते भोन्तो समणब्राह्मणा अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ तिस्स दिट्ठि होति; सास्स होति सम्मादिट्ठि. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति सङ्कप्पेति; स्वास्स होति सम्मासङ्कप्पो. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति वाचं भासति; सास्स होति सम्मावाचा. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति आह; ये ते अरहन्तो परलोकविदुनो तेसमयं न पच्चनीकं करोति. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति परं सञ्ञापेति; सास्स होति सद्धम्मसञ्ञत्ति. ताय च पन सद्धम्मसञ्ञत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. इति पुब्बेव खो पनस्स दुस्सील्यं पहीनं होति, सुसील्यं पच्चुपट्ठितं– अयञ्च सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा अरियानं अपच्चनीकता सद्धम्मसञ्ञत्ति अनत्तुक्कंसना अपरवम्भना. एवमस्सिमे अनेके कुसला धम्मा सम्भवन्ति सम्मादिट्ठिपच्चया. “तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति– ‘सचे खो अत्थि परो लोको एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. कामं खो पन माहु परो लोको, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं पासंसो– सीलवा पुरिसपुग्गलो सम्मादिट्ठि अत्थिकवादो’ति. सचे खो अत्थेव परो लोको, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कटग्गहो– यञ्च दिट्ठेव धम्मे विञ्ञूनं पासंसो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो सुसमत्तो समादिन्नो, उभयंसं फरित्वा तिट्ठति, रिञ्चति अकुसलं ठानं. 97. “सन्ति, गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो [पाणमतिमापयतो (सी. पी.), पाणमतिपातापयतो (स्या. कं.), पाणमतिपापयतो (क.)], अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो; करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो, छिन्दन्तो छेदापेन्तो, पचन्तो पाचेन्तो; नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो; नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन [सच्चवाचेन (क.)] नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं एके समणब्राह्मणा उजुविपच्चनीकवादा ते एवमाहंसु– ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो; करोतो करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो, छिन्दन्तो छेदापेन्तो, पचन्तो पाचेन्तो; अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो; अत्थि ततोनिदानं पुञ्ञं, अत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’ति. तं किं मञ्ञथ, गहपतयो, ननुमे समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा”ति? “एवं, भन्ते”. 98. “तत्र, गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो; करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो…पे… दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’ति तेसमेतं p±µikaªkhä½ यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं– इमे तयो कुसले धम्मे अभिनिवज्जेत्वा यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं– इमे तयो अकुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? न हि ते भोन्तो समणब्राह्मणा पस्सन्ति अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ तिस्स दिट्ठि होति; सास्स होति मिच्छादिट्ठि. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति सङ्कप्पेति; स्वास्स होति मिच्छासङ्कप्पो. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति वाचं भासति; सास्स होति मिच्छावाचा. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति आह, ये ते अरहन्तो किरियवादा तेसमयं पच्चनीकं करोति. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति परं सञ्ञापेति; सास्स होति असद्धम्मसञ्ञत्ति. ताय च पन असद्धम्मसञ्ञत्तिया अत्तानुक्कंसेति, परं वम्भेति. इति पुब्बेव खो पनस्स सुसील्यं पहीनं होति, दुस्सील्यं पच्चुपट्ठितं– अयञ्च मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा अरियानं पच्चनीकता असद्धम्मसञ्ञत्ति अत्तुक्कंसना परवम्भना. एवमस्सिमे अनेके पापका अकुसला धम्मा सम्भवन्ति मिच्छादिट्ठिपच्चया.