9. बहुवेदनीयसुत्तं

88. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो पञ्चकङ्गो थपति येनायस्मा उदायी तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उदायिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच– “कति नु खो, भन्ते उदायि, वेदना वुत्ता भगवता”ति? “तिस्सो खो, थपति [गहपति (स्या. कं. पी.)], वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना– इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता”ति. एवं वुत्ते, पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच– “न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता; द्वे वेदना वुत्ता भगवता– सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता”ति. दुतियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच– “न खो, गहपति, द्वे वेदना वुत्ता भगवता; तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना– इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता”ति. दुतियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच– “न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता; द्वे वेदना वुत्ता भगवता– सुखा वेदना, दुक्खा वेदना. यायं, भन्ते अदुक्खमसुखा वेदना सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता”ति. ततियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच– “न खो, थपति, द्वे वेदना वुत्ता भगवता; तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना– इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता”ति. ततियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच– “न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता, द्वे वेदना वुत्ता भगवता– सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता”ति. नेव खो सक्खि आयस्मा उदायी पञ्चकङ्गं थपतिं सञ्ञापेतुं न पनासक्खि पञ्चकङ्गो थपति आयस्मन्तं उदायिं सञ्ञापेतुं.
89. अस्सोसि खो आयस्मा आनन्दो आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं इमं कथासल्लापं. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको अहोसि आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. एवं वुत्ते, भगवा आयस्मन्तं आनन्दं एतदवोच– “सन्तञ्ञेव खो, आनन्द, परियायं पञ्चकङ्गो थपति उदायिस्स नाब्भनुमोदि, सन्तञ्ञेव च पन परियायं उदायी पञ्चकङ्गस्स थपतिस्स नाब्भनुमोदि. द्वेपानन्द, वेदना वुत्ता मया परियायेन तिस्सोपि वेदना वुत्ता मया परियायेन, पञ्चपि वेदना वुत्ता मया परियायेन, छपि वेदना वुत्ता मया परियायेन, अट्ठारसपि वेदना वुत्ता मया परियायेन, छत्तिंसपि वेदना वुत्ता मया परियायेन, अट्ठसतम्पि वेदना वुत्ता मया परियायेन. एवं परियायदेसितो खो, आनन्द, मया धम्मो. एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं न समनुजानिस्सन्ति न समनुमञ्ञिस्सन्ति न समनुमोदिस्सन्ति तेसमेतं पाटिकङ्खं– भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिस्सन्ति. एवं परियायदेसितो खो, आनन्द, मया धम्मो. एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुजानिस्सन्ति समनुमञ्ञिस्सन्ति समनुमोदिस्सन्ति तेसमेतं पाटिकङ्खं– समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरिस्सन्ति”.
90. “पञ्च खो इमे, आनन्द, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा…पे… जिव्हाविञ्ञेय्या रसा…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया– इमे खो, आनन्द, पञ्च कामगुणा. यं खो, आनन्द, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं इदं वुच्चति कामसुखं.
“यो खो, आनन्द, एवं वदेय्य– ‘एतपरमं सत्ता सुखं सोमनस्सं पटिसंवेदेन्ती’ति, इदमस्स नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य– ‘एतपरमं सत्ता सुखं सोमनस्सं पटिसंवेदेन्ती’ति, इदमस्स नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च इधानन्द, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा, पटिघसञ्ञानं अत्थङ्गमा, नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाणन्’ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
“यो खो, आनन्द, एवं वदेय्य– ‘एतपरमं सत्ता सुखं सोमनस्सं पटिसंवेदेन्ती’ति, इदमस्स नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
91. “Ýh±na½ खो पनेतं, आनन्द, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं ‘सञ्ञावेदयितनिरोधं समणो गोतमो आह; तञ्च सुखस्मिं पञ्ञपेति. तयिदं किंसु, तयिदं कथंसू’ति? एवंवादिनो, आनन्द, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया– ‘न खो, आवुसो, भगवा सुखंयेव वेदनं सन्धाय सुखस्मिं पञ्ञपेति; अपि च, आवुसो, यत्थ यत्थ सुखं उपलब्भति यहिं यहिं तं तं तथागतो सुखस्मिं पञ्ञपेती”’ति.
इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.

बहुवेदनीयसुत्तं निट्ठितं नवमं.