“पाणो न हन्तब्बो, अदिन्नं नादातब्बं, कामेसुमिच्छाचारो न चरितब्बो, मुसा न भासितब्बा, मज्जं न पातब्बं, पाणातिपातो नाम निरयसंवत्तनिको होति तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, तथा अदिन्नादानादीनि. पाणातिपातो निरये पच्चित्वा मनुस्सलोकं आगतस्स विपाकावसेसेन अप्पायुकसंवत्तनिको होति, अदिन्नादानं अप्पभोगसंवत्तनिकं, मिच्छाचारो बहुसपत्तसंवत्तनिको, मुसावादो अभूतब्भक्खानसंवत्तनिको, मज्जपानं उम्मत्तकभावसंवत्तनिकन्”ति–
पञ्चसु वेरेसु इमं आदीनवं कथेसि.
राजा पकतियापि अस्सद्धो अप्पसन्नो दुस्सीलो, दुस्सीलस्स च सीलकथा नाम दुक्कथा, कण्णे सूलप्पवेसनं विय होति. तस्मा सो चिन्तेसि– “अहं ‘एते पग्गण्हिस्सामी’ति आगतो, इमे पन मय्हं आगतकालतो पट्ठाय मंयेव घट्टेन्ता विज्झन्ता परिसमज्झे कथेन्ति, करिस्सामि नेसं कात्तब्बन्”ति. सो धम्मकथापरियोसाने “आचरिया स्वे मय्हं गेहे भिक्खं गण्हथा”ति निमन्तेत्वा अगमासि. सो दुतियदिवसे महन्ते महन्ते कोळुम्बे आहरापेत्वा गूथस्स पूरापेत्वा कदलिपत्तेहि नेसं मुखानि बन्धापेत्वा तत्थ तत्थ ठपापेसि, पुन बहलमधुकतेलनागबलपिच्छिल्लादीनं कूटे पूरेत्वा निस्सेणिमत्थके ठपापेसि, तत्थेव च महामल्ले बद्धकच्छे हत्थेहि मुग्गरे गाहापेत्वा ठपेत्वा आह “कूटतापसा अतिविय मं विहेठयिंसु, तेसं पासादतो ओतरणकाले कूटेहि पिच्छिल्लं सोपानमत्थके विस्सज्जेत्वा सीसे मुग्गरेहि पोथेत्वा गले गहेत्वा सोपाने खिपथा”ति. सोपानपादमूले पन चण्डे कुक्कुरे बन्धापेसि.
तापसापि “स्वे राजगेहे भुञ्जिस्सामा”ति अञ्ञमञ्ञं ओवदिंसु– “मारिसा राजगेहं नाम सासङ्कं सप्पटिभयं, पब्बजितेहि नाम छद्वारारम्मणे सञ्ञतेहि भवितब्बं, दिट्ठदिट्ठे आरम्मणे निमित्तं न गहेतब्बं, चक्खुद्वारे संवरो पच्चुपट्ठपेतब्बो”ति.
पुनदिवसे भिक्खाचारवेलं सल्लक्खेत्वा वाकचीरं निवासेत्वा अजिनचम्मं एकंसगतं कत्वा जटाकलापं सण्ठपेत्वा भिक्खाभाजनं गहेत्वा पटिपाटिया राजनिवेसनं अभिरुळ्हा. राजा आरुळ्हभावं ञत्वा गूथकोळुम्बमुखतो कदलिपत्तं नीहरापेसि. दुग्गन्धो तापसानं नासपुटं पहरित्वा मत्थलुङ्गपातनाकारपत्तो अहोसि. महातापसो राजानं ओलोकेसि. राजा– “एत्थ भोन्तो यावदत्थं भुञ्जन्तु चेव हरन्तु च, तुम्हाकमेतं अनुच्छविकं, हिय्यो अहं तुम्हे पग्गण्हिस्सामीति आगतो, तुम्हे पन मंयेव घट्टेन्तो विज्झन्ता परिसमज्झे कथयित्थ तुम्हाकमिदं अनुच्छविकं, भुञ्जथा”ति महातापसस्स उलुङ्केन गूथं उपनामेसि. महातापसो धी धीति वदन्तो पटिनिवत्ति. “एत्तकेनेव गच्छिस्सथ तुम्हे”ति सोपाने कूटेहि पिच्छिल्लं विस्सज्जापेत्वा मल्लानं सञ्ञमदासि. मल्ला मुग्गरेहि सीसानि पोथेत्वा गीवाय गहेत्वा सोपाने खिपिंसु, एकोपि सोपाने पतिट्ठातुं नासक्खि पवट्टमाना सोपानपादमूलंयेव पापुणिंसु. सम्पत्ते सम्पत्ते चण्डकुक्कुरा पटपटाति लुञ्चमाना खादिंसु. योपि नेसं उट्ठहित्वा पलायति, सोपि आवाटे पतति, तत्रापि नं कुक्कुरा अनुबन्धित्वा खादन्तियेव. इति नेसं कुक्कुरा अट्ठिसङ्खलिकमेव अवसेसयिंसु. एवं सो राजा तपसम्पन्ने पञ्चसते तापसे एकदिवसेनेव जीविता वोरोपेसि.
अथस्स रट्ठे देवता पुरिमनयेनेव पुन नववुट्ठियो पातेसुं. तस्स रज्जं सट्ठियोजनुब्बेधेन वालिकथलेन अवच्छादियित्थ. तेनाह सरभङ्गो बोधिसत्तो–
“यो सञ्ञते पब्बजिते अवञ्चयि,
धम्मं भणन्ते समणे अदूसके;
तं नाळिकेरं सुनखा परत्थ,
सङ्गम्म खादन्ति विफन्दमानन्”ति. (जा. 2.17.71).

एवं कालिङ्गारञ्ञस्स अरञ्ञभूतभावो वेदितब्बो.

अतीते पन बाराणसिनगरे दिट्ठमङ्गलिका नाम चत्तालीसकोटिविभवस्स सेट्ठिनो एका धीता अहोसि दस्सनीया पासादिका. सा रूपभोगकुलसम्पत्तिसम्पन्नताय बहूनं पत्थनीया अहोसि. यो पनस्सा वारेय्यत्थाय पहिणाति, तं तं दिस्वानस्स जातियं वा हत्थपादादीसु वा यत्थ कत्थचि दोसं आरोपेत्वा “को एस दुज्जातो दुस्सण्ठितो”ति-आदीनि वत्वा– “नीहरथ नन्”ति नीहरापेत्वा “एवरूपम्पि नाम अद्दसं, उदकं आहरथ, अक्खीनि धोविस्सामी”ति अक्खीनि धोवति. तस्सा दिट्ठं दिट्ठं विप्पकारं पापेत्वा नीहरापेतीति दिट्ठमङ्गलिका त्वेव सङ्खा उदपादि, मूलनामं अन्तरधायि.
सा एकदिवसं गङ्गाय उदककीळं कीळिस्सामीति तित्थं सज्जापेत्वा पहूतं खादनीयभोजनीयं सकटेसु पूरापेत्वा बहूनि गन्धमालादीनि आदाय पटिच्छन्नयानं आरुय्ह ञातिगणपरिवुता गेहम्हा निक्खमि. तेन च समयेन महापुरिसो चण्डालयोनियं निब्बत्तो बहिनगरे चम्मगेहे वसति, मातङ्गोत्वेवस्स नामं अहोसि. सो सोळसवस्सुद्देसिको हुत्वा केनचिदेव करणीयेन अन्तोनगरं पविसितुकामो एकं नीलपिलोतिकं निवासेत्वा एकं हत्थे बन्धित्वा एकेन हत्थेन पच्छिं, एकेन घण्डं गहेत्वा “उस्सरथ अय्या, चण्डालोहन्”ति जानापनत्थं तं वादेन्तो नीचचित्तं पच्चुपट्ठपेत्वा दिट्ठदिट्ठे मनुस्से नमस्समानो नगरं पविसित्वा महापथं पटिपज्जि.
दिट्ठमङ्गलिका घण्डसद्दं सुत्वा साणि-अन्तरेन ओलोकेन्ती दूरतोव तं आगच्छन्तं दिस्वा “किमेतन्”ति पुच्छि. मातङ्गो अय्येति. “किं वत, भो, अकुसलं अकरम्ह, कस्सायं निस्सन्दो, विनासो नु खो मे पच्चुपट्ठितो, मङ्गलकिच्चेन नाम गच्छमाना चण्डालं अद्दसन्”ति सरीरं कम्पेत्वा जिगुच्छमाना खेळं पातेत्वा धातियो आह– “वेगेन उदकं आहरथ, चण्डालो दिट्ठो, अक्खीनि चेव नाम गहितमुखञ्च धोविस्सामी”ति धोवित्वा रथं निवत्तापेत्वा सब्बपटियादानं गेहं पेसेत्वा पासादं अभिरुहि. सुरासोण्डादयो चेव तस्सा उपट्ठाकमनुस्सा च “कुहिं, भो दिट्ठमङ्गलिका, इमायपि वेलाय नागच्छती”ति पुच्छन्ता तं पवत्तिं सुत्वा– “महन्तं वत, भो, सुरामंसगन्धमालादिसक्कारं चण्डालं निस्साय अनुभवितुं न लभिम्ह, गण्हथ चण्डालन्”ति गतट्ठानं गवेसित्वा निरापराधं मातङ्गपण्डितं तज्जित्वा– “अरे मातङ्ग तं निस्साय इदञ्चिदञ्च सक्कारं अनुभवितुं न लभिम्हा”ति केसेसु गहेत्वा भूमियं पातेत्वा जाणुकप्परपासाणादीहि कोट्टेत्वा मतोति सञ्ञाय पादे गहेत्वा कड्ढन्ता सङ्कारकूटे छड्डेसुं.
महापुरिसो सञ्ञं पटिलभित्वा हत्थपादे परामसित्वा– “इदं दुक्खं कं निस्साय उप्पन्नन्”ति चिन्तेन्तो– “न अञ्ञं कञ्चि, दिट्ठमङ्गलिकं निस्साय उप्पन्नन्”ति ञत्वा “सचाहं पुरिसो, पादेसु नं निपातेस्सामी”ति चिन्तेत्वा वेधमानो दिट्ठमङ्गलिकाय कुलद्वारं गन्त्वा– “दिट्ठमङ्गलिकं लभन्तो वुट्ठहिस्सामि, अलभन्तस्स एत्थेव मरणन्”ति गेहङ्गणे निपज्जि. तेन च समयेन जम्बुदीपे अयं धम्मता होति– यस्स चण्डालो कुज्झित्वा गब्भद्वारे निपन्नो मरति, ये च तस्मिं गब्भे वसन्ति, सब्बे चण्डाला होन्ति. गेहमज्झम्हि मते सब्बे गेहवासिनो, द्वारम्हि मते उभतो अनन्तरगेहवासिका, अङ्गणम्हि मते इतो सत्त इतो सत्ताति चुद्दसगेहवासिनो सब्बे चण्डाला होन्तीति. बोधिसत्तो पन अङ्गणे निपज्जि.
सेट्ठिस्स आरोचेसुं– “मातङ्गो ते सामि गेहङ्गणे पतितो”ति गच्छथ भणे, किं कारणाति वत्वा एकमासकं दत्वा उट्ठापेथाति. ते गन्त्वा “इमं किर मासकं गहेत्वा उट्ठहा”ति वदिंसु. सो– “नाहं मासकत्थाय निपन्नो, दिट्ठमङ्गलिकाय स्वाहं निपन्नो”ति आह. दिट्ठमङ्गलिकाय को दोसोति? किं तस्सा दोसं न पस्सथ, निरपराधो अहं तस्सा मनुस्सेहि ब्यसनं पापितो, तं लभन्तोव वुट्ठहिस्सामि, अलभन्तो न वुट्ठहिस्सामीति.
ते गन्त्वा सेट्ठिस्स आरोचेसुं. सेट्ठि धीतु दोसं ञत्वा “गच्छथ, एकं कहापणं देथा”ति पेसेति. सो “न इच्छामि कहापणं, तमेव इच्छामी”ति आह. तं सुत्वा सेट्ठि च सेट्ठिभरिया च– “एकायेव नो पियधीता, पवेणिया घटको अञ्ञो दारकोपि नत्थी”ति संवेगप्पत्ता– “गच्छथ ताता, कोचि अम्हाकं असहनको एतं जीवितापि वोरोपेय्य, एतस्मिञ्हि मते सब्बे मयं नट्ठा होम, आरक्खमस्स गण्हथा”ति परिवारेत्वा आरक्खं संविधाय यागुं पेसयिंसु, भत्तं धनं पेसयिंसु, एवं सो सब्बं पटिक्खिपि. एवं एको दिवसो गतो; द्वे, तयो, चत्तारो, पञ्च दिवसा गता.
ततो सत्तसत्तगेहवासिका उट्ठाय– “न सक्कोम मयं तुम्हे निस्साय चण्डाला भवितुं, अम्हे मा नासेथ, तुम्हाकं दारिकं दत्वा एतं उट्ठापेथा”ति आहंसु. ते सतम्पि सहस्सम्पि सतसहस्सम्पि पहिणिंसु, सो पटिक्खिपतेव. एवं छ दिवसा गता. सत्तमे दिवसे उभतो चुद्दसगेहवासिका सन्निपतित्वा– “न मयं चण्डाला भवितुं सक्कोम, तुम्हाकं अकामकानम्पि मयं एतस्स दारिकं दस्सामा”ति आहंसु.
मातापितरो सोकसल्लसमप्पिता विसञ्ञी हुत्वा सयने निपतिंसु. उभतो चुद्दसगेहवासिनो पासादं आरुय्ह सुपुप्फितकिंसुकसाखं उच्छिन्दन्ता विय तस्सा सब्बाभरणानि ओमुञ्चित्वा नखेहि सीमन्तं कत्वा केसे बन्धित्वा नीलसाटकं निवासापेत्वा हत्थे नीलपिलोतिकखण्डं वेठेत्वा कण्णेसु तिपुपट्टके पिळन्धापेत्वा तालपण्णपच्छिं दत्वा पासादतो ओतारापेत्वा द्वीसु बाहासु गहेत्वा– “तव सामिकं गहेत्वा याही”ति महापुरिसस्स अदंसु.
नीलुप्पलम्पि अतिभारोति अनुक्खित्तपुब्बा सुखुमालदारिका “उट्ठाहि सामि, गच्छामा”ति आह. बोधिसत्तो निपन्नकोव आह “नाहं उट्ठहामी”ति. अथ किन्ति वदामीति. “उट्ठेहि अय्य मातङ्गा”ति एवं मं वदाहीति. सा तथा अवोच. न तुय्हं मनुस्सा उट्ठानसमत्थं मं अकंसु, बाहाय मं गहेत्वा उट्ठापेहीति. सा तथा अकासि. बोधिसत्तो उट्ठहन्तो विय परिवट्टेत्वा भूमियं पतित्वा– “नासितं, भो, दिट्ठमङ्गलिकाय पठमं मनुस्सेहि कोट्टापेत्वा, इदानि सयं कोट्टेती”ति विरवित्थ. सा किं करोमि अय्याति? द्वीहि हत्थेहि गहेत्वा उट्ठापेहीति. सा तथा उट्ठापेत्वा निसीदापेत्वा गच्छाम सामीति. गच्छा नाम अरञ्ञे होन्ति, मयं मनुस्सा, अतिकोट्टितोम्हि तुय्हं मनुस्सेहि, न सक्कोमि पदसा गन्तुं, पिट्ठिया मं नेहीति. सा ओनमित्वा पिट्ठिं अदासि. बोधिसत्तो अभिरुहि. कुहिं नेमि सामीति? बहिनगरं नेहीति. सा पाचीनद्वारं गन्त्वा– “इध ते सामि वसनट्ठानन्”ति पुच्छि. कतरट्ठानं एतन्ति? पाचीनद्वारं सामीति. पाचीनद्वारे चण्डालपुत्ता वसितुं न लभन्तीति अत्तनो वसनट्ठानं अनाचिक्खित्वाव सब्बद्वारानि आहिण्डापेसि. कस्मा? भवग्गपत्तमस्सा मानं पातेस्सामीति. महाजनो उक्कुट्ठिमकासि– “ठपेत्वा तुम्हादिसं अञ्ञो एतिस्सा मानं भेदको नत्थी”ति.
सा पच्छिमद्वारं पत्वा “इध ते सामि वसनट्ठानन्”ति पुच्छि. कतरट्ठानं एतन्ति? पच्छिमद्वारं सामीति. इमिना द्वारेन निक्खमित्वा चम्मगेहं ओलोकेन्ती गच्छाति. सा तत्थ गन्त्वा आह “इदं चम्मगेहं तुम्हाकं वसनट्ठानं सामी”ति? आमाति पिट्ठितो ओतरित्वा चम्मगेहं पाविसि.
तत्थ सत्तट्ठदिवसे वसन्तो सब्बञ्ञुतगवेसनधीरो एत्तकेसु दिवसेसु न च जातिसम्भेदमकासि. “महाकुलस्स धीता सचे मं निस्साय महन्तं यसं न पापुणाति, न चम्हाहं चतुवीसतिया बुद्धानं अन्तेवासिको. एतिस्सा पादधोवन-उदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्चं करिस्सामी”ति चिन्तेत्वा पुन चिन्तेसि– “अगारमज्झेवसन्तो न सक्खिस्सामि, पब्बजित्वा पन सक्खिस्सामी”ति. चिन्तेत्वा तं आमन्तेसि– “दिट्ठमङ्गलिके मयं पुब्बे एकचरा कम्मं कत्वापि अकत्वापि सक्का जीवितुं, इदानि पन दारभरणं पटिपन्नम्ह, कम्मं अकत्वा न सक्का जीवितुं, त्वं यावाहं आगच्छामि, ताव मा उक्कण्ठित्था”ति अरञ्ञं पविसित्वा सुसानादीसु नन्तकानि सङ्कड्ढित्वा निवासनपारुपनं कत्वा समणपब्बज्जं पब्बजित्वा एकचरो लद्धकायविवेको कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेत्वा “इदानि सक्का दिट्ठमङ्गलिकाय अवस्सयेन मया भवितुन्”ति बाराणसि-अभिमुखो गन्त्वा चीवरं पारुपित्वा भिक्खं चरमानो दिट्ठमङ्गलिकाय गेहाभिमुखो अगमासि.