सा तं द्वारे ठितं दिस्वा असञ्जानन्ती– “अतिच्छथ, भन्ते, चण्डालानं वसनट्ठानमेतन्”ति आह. बोधिसत्तो तत्थेव अट्ठासि. सा पुनप्पुनं ओलोकेन्ती सञ्जानित्वा हत्थेहि उरं पहरित्वा विरवमाना पादमूले पतित्वा आह– “यदि ते सामि एदिसं चित्तं अत्थि, कस्मा मं महता यसा परिहापेत्वा अनाथं अकासी”ति. नानप्पकारं परिदेवं परिदेवित्वा अक्खीनि पुञ्छमाना उट्ठाय भिक्खाभाजनं गहेत्वा अन्तोगेहे निसीदापेत्वा भिक्खं अदासि. महापुरिसो भत्तकिच्चं कत्वा आह– “दिट्ठमङ्गलिके मा सोचि मा परिदेवि, अहं तुय्हं पादधोवन-उदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्चं कारेतुं समत्थो, त्वं पन एकं मम वचनं करोहि, नगरं पविसित्वा ‘न मय्हं सामिको चण्डालो, महाब्रह्मा मय्हं सामिको’ति उग्घोसयमाना सकलनगरं चराही”ति.
एवं वुत्ते दिट्ठमङ्गलिका– “पकतियापि अहं सामि मुखदोसेनेव ब्यसनं पत्ता, न सक्खिस्सामेवं वत्तुन्”ति आह. बोधिसत्तो– “किं पन तया मय्हं अगारे वसन्तस्स अलिकवचनं सुतपुब्बं, अहं तदापि अलिकं न भणामि, इदानि पब्बजितो किं वक्खामि, सच्चवादी पुरिसो नामाहन्”ति वत्वा– “अज्ज पक्खस्स अट्ठमी, त्वं ‘इतो सत्ताहस्सच्चयेन उपोसथदिवसे मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’ति सकलनगरे उग्घोसेही”ति वत्वा पक्कामि.
सा सद्दहित्वा हट्ठतुट्ठा सूरा हुत्वा सायंपातं नगरं पविसित्वा तथा उग्घोसेसि. मनुस्सा पाणिना पाणिं पहरन्ता– “पस्सथ, अम्हाकं दिट्ठमङ्गलिका चण्डालपुत्तं महाब्रह्मानं करोती”ति हसन्ता केळिं करोन्ति. सा पुनदिवसेपि तथेव सायंपातं पविसित्वा– “इदानि छाहच्चयेन, पञ्चाह-चतूह-तीह-द्वीह-एकाहच्चयेन मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती”ति उग्घोसेसि.
ब्राह्मणा चिन्तयिंसु– “अयं दिट्ठमङ्गलिका अतिसूरा हुत्वा कथेति, कदाचि एवं सिया, एथ मयं दिट्ठमङ्गलिकाय वसनट्ठानं पटिजग्गामा”ति चम्मगेहस्स बाहिरभागं समन्ता तच्छापेत्वा वालिकं ओकिरिंसु. सापि उपोसथदिवसे पातोव नगरं पविसित्वा “अज्ज मय्हं सामिको आगमिस्सती”ति उग्घोसेसि. ब्राह्मणा चिन्तयिंसु– “अयं भो न दूरं अपदिस्सति, अज्ज किर महाब्रह्मा आगमिस्सति, वसनट्ठानं संविदहामा”ति चम्मगेहं समज्जापेत्वा हरितूपलित्तं अहतवत्थेहि परिक्खिपित्वा महारहं पल्लङ्कं अत्थरित्वा उपरि चेलवितानं बन्धित्वा गन्धमालदामानि ओसारयिंसु. तेसं पटिजग्गन्तानंयेव सूरियो अत्थं गतो.
महापुरिसो चन्दे उग्गतमत्ते अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय कामावचरचित्तेन परिकम्मं कत्वा इद्धिचित्तेन द्वादसयोजनिकं ब्रह्मत्तभावं मापेत्वा वेहासं अब्भुग्गन्त्वा चन्दविमानस्स अन्तो पविसित्वा वनन्ततो अब्भुस्सक्कमानं चन्दं भिन्दित्वा चन्दविमानं ओहाय पुरतो हुत्वा “महाजनो मं पस्सतू”ति अधिट्ठासि. महाजनो दिस्वा– “सच्चं, भो, दिट्ठमङ्गलिकाय वचनं, आगच्छन्तं महाब्रह्मानं पूजेस्सामा”ति गन्धमालं आदाय दिट्ठमङ्गलिकाय घरं परिवारेत्वा अट्ठासि. महापुरिसो मत्थकमत्थकेन सत्तवारे बाराणसिं अनुपरिगन्त्वा महाजनेन दिट्ठभावं ञत्वा द्वादसयोजनिकं अत्तभावं विजहित्वा मनुस्सप्पमाणमेव मापेत्वा महाजनस्स पस्सन्तस्सेव चम्मगेहं पाविसि. महाजनो दिस्वा– “ओतिण्णो नो महाब्रह्मा, साणिं आहरथा”ति निवेसनं महासाणिया परिक्खिपित्वा परिवारेत्वा ठितो.
महापुरिसोपि सिरिसयनमज्झे निसीदि. दिट्ठमङ्गलिका समीपे अट्ठासि. अथ नं पुच्छि “उतुसमयो ते दिट्ठमङ्गलिके”ति. आम अय्याति. मया दिन्नं पुत्तं गण्हाहीति अङ्गुट्ठकेन नाभिमण्डलं फुसि. तस्सा परामसनेनेव गब्भो पतिट्ठासि. महापुरिसो– “एत्तावता ते दिट्ठमङ्गलिके पादधोवन-उदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, त्वं तिट्ठा”ति वत्वा ब्रह्मत्तभावं मापेत्वा पस्सन्तस्सेव महाजनस्स निक्खमित्वा वेहासं अब्भुग्गन्त्वा चण्डमण्डलमेव पविट्ठो. सा ततो पट्ठाय ब्रह्मपजापती नाम जाता. पादधोवन-उदकं लभन्तो नाम नत्थि.
ब्राह्मणा– “ब्रह्मपजापतिं अन्तोनगरे वसापेस्सामा”ति सुवण्णसिविकाय आरोपेत्वा याव सत्तमकोटिया अपरिसुद्धजातिकस्स सिविकं गहेतुं न अदंसु. सोळस जातिमन्तब्राह्मणा गण्हिंसु. सेसा गन्धपुप्फादीहि पूजेत्वा नगरं पविसित्वा– “न सक्का, भो, उच्छिट्ठगेहे ब्रह्मपजापतिया वसितुं, वत्थुं गहेत्वा गेहं करिस्साम, याव पन तं करीयति, ताव मण्डपेव वसतू”ति मण्डपे वसापेसुं. ततो पट्ठाय चक्खुपथे ठत्वा वन्दितुकामा कहापणं दत्वा वन्दितुं लभन्ति, सवनूपचारे वन्दितुकामा सतं दत्वा लभन्ति, आसन्ने पकतिकथं सवनट्ठाने वन्दितुकामा पञ्चसतानि दत्वा लभन्ति, पादपिट्ठियं सीसं ठपेत्वा वन्दितुकामा सहस्सं दत्वा लभन्ति, पादधोवन-उदकं पत्थयमाना दससहस्सानि दत्वा लभन्ति. बहिनगरतो अन्तोनगरे याव मण्डपा आगच्छन्तिया लद्धधनंयेव कोटिसतमत्तं अहोसि.
सकलजम्बुदीपो सङ्खुभि, ततो सब्बराजानो “ब्रह्मपजापतिया पादधोवनेन अभिसेकं करिस्सामा”ति सतसहस्सं पेसेत्वा लभिंसु. मण्डपे वसन्तिया एव गब्भवुट्ठानं अहोसि. महापुरिसं पटिच्च लद्धकुमारो पासादिको अहोसि लक्खणसम्पन्नो. महाब्रह्मुनो पुत्तो जातोति सकल जम्बुदीपो एककोलाहलो अहोसि. कुमारस्स खीरमणिमूलं होतूति ततो ततो आगतधनं कोटिसहस्सं अहोसि. एत्तावता निवेसनम्पि निट्ठितं. कुमारस्स नामकरणं करिस्सामाति निवेसनं सज्जेत्वा कुमारं गन्धोदकेन न्हापेत्वा अलङ्करित्वा मण्डपे जातत्ता मण्डब्योत्वेव नामं अकंसु.
कुमारो सुखेन संवड्ढमानो सिप्पुग्गहणवयपत्तोति सकलजम्बुदीपे सिप्पजाननका तस्स सन्तिके आगन्त्वा सिप्पं सिक्खापेन्ति. कुमारो मेधावी पञ्ञवा सुतं सुतं मुतं आवुणन्तो विय गण्हाति, गहितगहितं सुवण्णघटे पक्खित्ततेलं विय तिट्ठति. यावता वाचुग्गता परियत्ति अत्थि, तेन अनुग्गहिता नाम नाहोसि. ब्राह्मणा तं परिवारेत्वा चरन्ति, सोपि ब्राह्मणभत्तो अहोसि. गेहे असीतिब्राह्मणसहस्सानि निच्चभत्तं भुञ्जन्ति. गेहम्पिस्स सत्तद्वारकोट्ठकं महन्तं अहोसि. गेहे मङ्गलदिवसे जम्बुदीपवासीहि पेसितधनं कोटिसहस्समत्तं अहोसि.
बोधिसत्तो आवज्जेसि– “पमत्तो नु खो कुमारो अप्पमत्तो”ति. अथस्स तं पवत्तिं ञत्वा– “ब्राह्मणभत्तो जातो, यत्थ दिन्नं महप्फलं होति, तं न जानाति, गच्छामि नं दमेमी”ति चीवरं पारुपित्वा भिक्खाभाजनं गहेत्वा– “द्वारकोट्ठका अतिसम्बाधा, न सक्का कोट्ठकेन पविसितुन्”ति आकासेनागन्त्वा असीतिब्राह्मणसहस्सानं भुञ्जनट्ठाने आकासङ्गणे ओतरि. मण्डब्यकुमारोपि सुवण्णकटच्छुं गाहापेत्वा– “इध सूपं देथ इध ओदनन्”ति परिविसापेन्तो बोधिसत्तं दिस्वा दण्डकेन घट्टित-आसिविसो विय कुपित्वा इमं गाथमाह–
“कुतो नु आगच्छसि दुम्मवासी,
ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे,
को रे तुवं होसि अदक्खिणेय्यो”ति. (जा. 1.15.1).
अथ नं महासत्तो अकुज्झित्वाव ओवदन्तो आह–
“अन्नं तवेदं पकतं यसस्सि,
तं खज्जरे भुञ्जरे पिय्यरे च;
जानासि मं त्वं परदत्तूपजीविं,
उत्तिट्ठ पिण्डं लभतं सपाको”ति. (जा. 1.15.2).
सो नयिदं तुम्हादिसानं पटियत्तन्ति दस्सेन्तो आह–
“अन्नं ममेदं पकतं ब्राह्मणानं,
अत्थत्थितं सद्दहतो ममेदं;
अपेहि एत्तो किमिधट्ठितोसि,
न मादिसा तुय्हं ददन्ति जम्मा”ति. (जा. 1.15.3).
अथ बोधिसत्तो “दानं नाम सगुणस्सपि निग्गुणस्सपि यस्स कस्सचि दातब्बं, यथा हि निन्नेपि थलेपि पतिट्ठापितं बीजं पथवीरसं आपोरसञ्च आगम्म सम्पज्जति, एवं निप्फलं नाम नत्थि, सुखेत्ते वपितबीजं विय गुणवन्ते महप्फलं होती”ति दस्सेतुं इमं गाथमाह–
“थले च निन्ने च वपन्ति बीजं,
अनूपखेत्ते फलमासमाना;
एताय सद्धाय ददाहि दानं,
अप्पेव आराधये दक्खिणेय्ये”ति. (जा. 1.15.4).
अथ कुमारो कोधाभिभूतो– “केनिमस्स मुण्डकस्स पवेसो दिन्नो”ति द्वाररक्खादयो तज्जेत्वा–
“खेत्तानि मय्हं विदितानि लोके,
येसाहं बीजानि पतिट्ठपेमि;
ये ब्राह्मणा जातिमन्तूपपन्ना,
तानीध खेत्तानि सुपेसलानी”ति. (जा. 1.15.5)–

गाथं वत्वा “इमं जम्मं वेणुपदरेन पोथेत्वा गीवायं गहेत्वा सत्तपि द्वारकोट्ठके अतिक्कमित्वा बहि नीहरथा”ति आह. अथ नं महापुरिसो आह–

“गिरिं नखेन खणसि, अयो दन्तेभि खादसि;
जातवेदं पदहसि, यो इसिं परिभाससी”ति. (जा. 1.15.9).
एवञ्च पन वत्वा– “सचे म्यायं हत्थे वा पादे वा गण्हापेत्वा दुक्खं उप्पादेय्य, बहुं अपुञ्ञं पसवेय्या”ति सत्तानुद्दयताय वेहासं अब्भुग्गन्त्वा अन्तरवीथियं ओतरि. भगवा सब्बञ्ञुतं पत्तो तमत्थं पकासेन्तो इमं गाथमाह–
“इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;
अन्तलिक्खस्मिं पक्कामि, ब्राह्मणानं उदिक्खतन्”ति. (जा. 1.15.10).
तावदेव नगररक्खिकदेवतानं जेट्ठकदेवराजा मण्डब्यस्स गीवं परिवत्तेसि. तस्स मुखं परिवत्तेतित्वा पच्छामुखं जातं, अक्खीनि परिवत्तानि, मुखेन खेळं वमति, सरीरं थद्धं सूले आरोपितं विय अहोसि. असीतिसहस्सा परिचारकयक्खा असीतिब्राह्मणसहस्सानि तथेव अकंसु. वेगेन गन्त्वा ब्रह्मपजापतिया आरोचयिंसु. सा तरमानरूपा आगन्त्वा तं विप्पकारं दिस्वा गाथमाह–
“आवेधितं पिट्ठितो उत्तमङ्गं,
बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स,
को मे इमं पुत्तमकासि एवन्”ति. (जा. 1.15.11).
अथस्सा आरोचेसुं–
“इधागमा समणो दुम्मवासी,
ओतल्लको पंसुपिसाचकोव,
सङ्कारचोळं पटिमुञ्च कण्ठे,
सो ते इमं पुत्तमकासि एवन्”ति. (जा. 1.15.12).
सा सुत्वाव अञ्ञासि– “मय्हं यसदायको अय्यो अनुकम्पाय पुत्तस्स पमत्तभावं ञत्वा आगतो भविस्सती”ति. ततो उपट्ठाके पुच्छि–
“कतमं दिसं अगमा भूरिपञ्ञो,
अक्खाथ मे माणवा एतमत्थं;
गन्त्वान तं पटिकरेमु अच्चयं,
अप्पेव नं पुत्त लभेमु जीवितन्”ति. (जा. 1.15.13).
ते आहंसु–
“वेहायसं अगमा भूरिपञ्ञो,
पथद्धुनो पन्नरसेव चन्दो;
अपिचापि सो पुरिमदिसं अगच्छि,
सच्चप्पटिञ्ञो इसि साधुरूपो”ति. (जा. 1.15.14).
महापुरिसोपि अन्तरवीथियं ओतिण्णट्ठानतो पट्ठाय– “मय्हं पदवळञ्जं हत्थि-अस्सादीनं वसेन मा अन्तरधायित्थ, दिट्ठमङ्गलिकायेव नं पस्सतु, मा अञ्ञे”ति अधिट्ठहित्वा पिण्डाय चरित्वा यापनमत्तं मिस्सकोदनं गहेत्वा पटिक्कमनसालायं निसिन्नो भुञ्जित्वा थोकं भुत्तावसेसं भिक्खाभाजनेयेव ठपेसि. दिट्ठमङ्गलिकापि पासादा ओरुय्ह अन्तरवीथिं पटिपज्जमाना पदवळञ्जं दिस्वा– “इदं मय्हं यसदायकस्स अय्यस्स पदन्”ति पदानुसारेनागन्त्वा वन्दित्वा आह– “तुम्हाकं, भन्ते, दासेन कतापराधं मय्हं खमथ, न हि तुम्हे कोधवसिका नाम, देथ मे पुत्तस्स जीवितन्”ति.