64. इद्धाति समिद्धा. फीताति अतिसमिद्धा सब्बपालिफुल्ला विय. आकिण्णमनुस्साति जनसमाकुला. पाणाति हत्थि-अस्सादयो तिरच्छानगता चेव इत्थिपुरिसदारकादयो मनुस्सजातिका च. एकं मंसखलन्ति एकं मंसरासिं. पुञ्जन्ति तस्सेव वेवचनं. इद्धिमाति आनुभावसम्पन्नो. चेतोवसिप्पत्तोति चित्ते वसीभावप्पत्तो. भस्मं करिस्सामीति छारिकं करिस्सामि. किञ्हि सोभति एका छवा नाळन्दाति इदम्पि भणन्तो सो गहपति कायपयोगेन पञ्ञासम्पि मनुस्सा एकं नाळन्दं एकं मंसखलं कातुं न सक्कोन्ति, इद्धिमा पन एको एकेनेव मनोपदोसेन भस्मं कातुं समत्थो. अम्हाकं महानिगण्ठस्स कथा अनिय्यानिका, भगवतोव कथा निय्यानिकाति सल्लक्खेसि. 65. अरञ्ञं अरञ्ञभूतन्ति अगामकं अरञ्ञमेव हुत्वा अरञ्ञं जातं. इसीनं मनोपदोसेनाति इसीनं अत्थाय कतेन मनोपदोसेन तं मनोपदोसं असहमानाहि देवताहि तानि रट्ठानि विनासितानि. लोकिका पन इसयो मनं पदोसेत्वा विनासयिंसूति मञ्ञन्ति. तस्मा इमस्मिं लोकवादे ठत्वाव इदं वादारोपनं कतन्ति वेदितब्बं. तत्थ दण्डकीरञ्ञादीनं एवं अरञ्ञभूतभावो जानितब्बो सरभङ्गबोधिसत्तस्स ताव परिसाय अतिवेपुल्लतं गताय किसवच्छो नाम तापसो महासत्तस्स अन्तेवासी विवेकवासं पत्थयमानो गणं पहाय गोधावरीतीरतो कलिङ्गरट्ठे दण्डकीरञ्ञो कुम्भपुरं नाम नगरं उपनिस्साय राजुय्याने विवेकमनुब्रूहयमानो विहरति. तस्स सेनापति उपट्ठाको होति. तदा च एका गणिका रथं अभिरुहित्वा पञ्चमातुगामसतपरिवारा नगरं उपसोभयमाना विचरति. महाजनो तमेव ओलोकयमानो परिवारेत्वा विचरति, नगरवीथियो नप्पहोन्ति. राजा वातपानं विवरित्वा ठितो तं दिस्वा का एसाति पुच्छि. तुम्हाकं नगरसोभिनी देवाति. सो उस्सूयमानो किं एताय सोभति, नगरं सयं सोभिस्सतीति तं ठानन्तरं अच्छिन्दापेसि. सा ततो पट्ठाय केनचि सद्धिं सन्थवं कत्वा ठानन्तरं परियेसमाना एकदिवसं राजुय्यानं पविसित्वा चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्नं तापसं दिस्वा चिन्तेसि किलिट्ठो वतायं तापसो अनञ्जितमण्डितो, दाठिकाहि परुळ्हाहि मुखं पिहितं, मस्सुना उरं पिहितं, उभो कच्छा परुळ्हाति. अथस्सा दोमनस्सं उप्पज्जि अहं एकेन किच्चेन विचरामि, अयञ्च मे काळकण्णी दिट्ठो, उदकं आहरथ, अक्खीनि धोविस्सामीति उदकदन्तकट्ठं आहरापेत्वा दन्तकट्ठं खादित्वा तापसस्स सरीरे पिण्डं पिण्डं खेळं पातेत्वा दन्तकट्ठं जटामत्थके खिपित्वा मुखं विक्खालेत्वा उदकं तापसस्स मत्थकस्मिंयेव सिञ्चित्वा येहि मे अक्खीहि काळकण्णी दिट्ठो, तानि धोतानि कलिपवाहितोति निक्खन्ता. तंदिवसञ्च राजा सतिं पटिलभित्वा भो कुहिं नगरसोभिनीति पुच्छि. इमस्मिंयेव नगरे देवाति. पकतिट्ठानन्तरं तस्सा देथाति ठानन्तरं दापेसि. सा पुब्बे सुकतकम्मं निस्साय लद्धं ठानन्तरं तापसस्स सरीरे खेळपातनेन लद्धन्ति सञ्ञमकासि. ततो कतिपाहस्सच्चयेन राजा पुरोहितस्स ठानन्तरं गण्हि. सो नगरसोभिनिया सन्तिकं गन्त्वा भगिनि किन्ति कत्वा ठानन्तरं पटिलभीति पुच्छि. किं ब्राह्मण अञ्ञं कातब्बं अत्थि, राजुय्याने अनञ्जितकाळकण्णी कूटजटिलो एको अत्थि, तस्स सरीरे खेळं पातेहि, एवं ठानन्तरं लभिस्ससीति आह. सो एवं करिस्सामि भगिनीति तत्थ गन्त्वा ताय कथितसदिसमेव सब्बं कत्वा निक्खमि. राजापि तंदिवसमेव सतिं पटिलभित्वा कुहिं, भो, ब्राह्मणोति पुच्छि. इमस्मिंयेव नगरे देवाति. अम्हेहि अनुपधारेत्वा कतं, तदेवस्स ठानन्तरं देथाति दापेसि. सोपि पुञ्ञबलेन लभित्वा तापसस्स सरीरे खेळपातनेन लद्धं मेति सञ्ञमकासि. ततो कतिपाहस्सच्चयेन रञ्ञो पच्चन्तो कुपितो. राजा पच्चन्तं वूपसमेस्सामीति चतुरङ्गिनिया सेनाय निक्खमि. पुरोहितो गन्त्वा रञ्ञो पुरतो ठत्वा जयतु महाराजाति वत्वा तुम्हे, महाराज, जयत्थाय गच्छथाति पुच्छि. आम ब्राह्मणाति. एवं सन्ते राजुय्याने अनञ्जितकाळकण्णी एको कूटजटिलो वसति, तस्स सरीरे खेळं पातेथाति. राजा तस्स वचनं गहेत्वा यथा गणिकाय च तेन च कतं, तथेव सब्बं कत्वा ओरोधेपि आणापेसि एतस्स कूटजटिलस्स सरीरे खेळं पातेथाति. ततो ओरोधापि ओरोधपालकापि तथेव अकंसु. अथ राजा उय्यानद्वारे रक्खं ठपापेत्वा रञ्ञा सद्धिं निक्खमन्ता सब्बे तापसस्स सरीरे खेळं अपातेत्वा निक्खमितुं न लभन्तीति आणापेसि. अथ सब्बो बलकायो च सेनियो च तेनेव नियामेन तापसस्स उपरि खेळञ्च दन्तकट्ठानि च मुखविक्खालित उदकञ्च पापयिंसु, खेळो च दन्तकट्ठानि च सकलसरीरं अवत्थरिंसु. सेनापति सब्बपच्छा सुणित्वा मय्हं किर सत्थारं भवन्तं पुञ्ञक्खेत्तं सग्गसोपानं एवं घट्टयिंसूति उसुमजातहदयो मुखेन अस्ससन्तो वेगेन राजुय्यानं आगन्त्वा तथा ब्यसनपत्तं इसिं दिस्वा कच्छं बन्धित्वा द्वीहि हत्थेहि दन्तकट्ठानि अपवियूहित्वा उक्खिपित्वा निसीदापेत्वा उदकं आहरापेत्वा न्हापेत्वा सब्ब-ओसधेहि चेव चतुज्जातिगन्धेहि च सरीरं उब्बट्टेत्वा सुखुमसाटकेन पुञ्छित्वा पुरतो अञ्जलिं कत्वा ठितो एवमाह अयुत्तं, भन्ते, मनुस्सेहि कतं, एतेसं किं भविस्सतीति. देवता सेनापति तिधा भिन्ना, एकच्चा राजानमेव नासेस्सामाति वदन्ति, एकच्चा सद्धिं परिसाय राजानन्ति, एकच्चा रञ्ञो विजितं सब्बं नासेस्सामाति. इदं वत्वा पन तापसो अप्पमत्तकम्पि कोपं अकत्वा लोकस्स सन्ति-उपायमेव आचिक्खन्तो आह अपराधो नाम होति, अच्चयं पन देसेतुं जानन्तस्स पाकतिकमेव होतीति. सेनापति नयं लभित्वा रञ्ञो सन्तिकं गन्त्वा राजानं वन्दित्वा आह तुम्हेहि, महाराज, निरापराधे महिद्धिके तापसे अपरज्झन्तेहि भारियं कम्मं कतं, देवता किर तिधा भिन्ना एवं वदन्तीति सब्बं आरोचेत्वा खमापिते किर, महाराज, पाकतिकं होति, रट्ठं मा नासेथ, तापसं खमापेथाति आह. राजा अत्तनि दोसं कतं दिस्वापि एवं वदति न तं खमापेस्सामीति. सेनापति यावततियं याचित्वा अनिच्छन्तमाह अहं, महाराज, तापसस्स बलं जानामि, न सो अभूतवादी, नापि कुपितो, सत्तानुद्दयेन पन एवमाह खमापेथ नं महाराजाति. न खमापेमीति. तेन हि सेनापतिट्ठानं अञ्ञस्स देथ, अहं तुम्हाकं आणापवत्तिट्ठाने न वसिस्सामीति. त्वं येनकामं गच्छ, अहं मय्हं सेनापतिं लभिस्सामीति. ततो सेनापति तापसस्स सन्तिकं आगन्त्वा वन्दित्वा कथं पटिपज्जामि, भन्तेति आह. सेनापति ये ते वचनं सुणन्ति, सब्बे सपरिक्खारे सधने सद्विपदचतुप्पदे गहेत्वा सत्तदिवसब्भन्तरे बहि रज्जसीमं गच्छ, देवता अतिविय कुपिता धुवं रट्ठम्पि अरट्ठं करिस्सन्तीति. सेनापति तथा अकासि. राजा गतमत्तोयेव अमित्तमथनं कत्वा जनपदं वूपसमेत्वा आगम्म जयखन्धावारट्ठाने निसीदित्वा नगरं पटिजग्गापेत्वा अन्तोनगरं पाविसि. देवता पठमंयेव उदकवुट्ठिं पातयिंसु. महाजनो अत्तमनो अहोसि कूटजटिलं अपरद्धकालतो पट्ठाय अम्हाकं रञ्ञो वड्ढियेव, अमित्ते निम्मथेसि, आगतदिवसेयेव देवो वुट्ठोति. देवता पुन सुमनपुप्फवुट्ठिं पातयिंसु, महाजनो अत्तमनतरो अहोसि. देवता पुन मासकवुट्ठिं पातयिंसु. ततो कहापणवुट्ठिं, ततो कहापणत्थं न निक्खमेय्युन्ति मञ्ञमाना हत्थूपगपादूपगादिकतभण्डवुट्ठिं पातेसुं. महाजनो सत्तभूमिकपासादे ठितोपि ओतरित्वा आभरणानि पिळन्धन्तो अत्तमनो अहोसि. अरहति वत कूटजटिलके खेळपातनं, तस्स उपरि खेळपातितकालतो पट्ठाय अम्हाकं रञ्ञो वड्ढि जाता, अमित्तमथनं कतं, आगतदिवसेयेव देवो वस्सि, ततो सुमनवुट्ठि मासकवुट्ठि कहापणवुट्ठि कतभण्डवुट्ठीति चतस्सो वुट्ठियो जाताति अत्तमनवाचं निच्छारेत्वा रञ्ञो कतपापे समनुञ्ञो जातो. तस्मिं समये देवता एकतोधार-उभतोधारादीनि नानप्पकारानि आवुधानि महाजनस्स उपरि फलके मंसं कोट्टयमाना विय पातयिंसु. तदनन्तरं वीतच्चिके वीतधूमे किंसुकपुप्फवण्णे अङ्गारे, तदनन्तरं कूटागारप्पमाणे पासाणे, तदनन्तरं अन्तोमुट्ठियं असण्ठहनिकं सुखुमवालिकं वस्सापयमाना असीतिहत्थुब्बेधं थलं अकंसु. रञ्ञो विजितट्ठाने किसवच्छतापसो सेनापति मातुपोसकरामोति तयोव मनुस्सभूता अरोगा अहेसुं. सेसानं तस्मिं कम्मे असमङ्गीभूतानं तिरच्छानानं पानीयट्ठाने पानीयं नाहोसि, तिणट्ठाने तिणं. ते येन पानीयं येन तिणन्ति गच्छन्ता अप्पत्तेयेव सत्तमे दिवसे बहिरज्जसीमं पापुणिंसु. तेनाह सरभङ्गबोधिसत्तो
किसञ्हि वच्छं अवकिरिय दण्डकी,
उच्छिन्नमूलो सजनो सरट्ठो;
कुक्कुळनामे निरयम्हि पच्चति,
तस्स फुलिङ्गानि पतन्ति कायेति. (जा. 2.17.70).
एवं ताव दण्डकीरञ्ञस्स अरञ्ञभूतभावो वेदितब्बो.
कलिङ्गरट्ठे पन नाळिकिररञ्ञे रज्जं कारयमाने हिमवति पञ्चसततापसा अनित्थिगन्धा अजिनजटवाकचीरधरा वनमूलफलभक्खा हुत्वा चिरं वीतिनामेत्वा लोणम्बिलसेवनत्थं मनुस्सपथं ओतरित्वा अनुपुब्बेन कलिङ्गरट्ठे नाळिकिररञ्ञो नगरं सम्पत्ता. ते जटाजिनवाकचीरानि सण्ठपेत्वा पब्बजितानुरूपं उपसमसिरिं दस्सयमाना नगरं भिक्खाय पविसिंसु. मनुस्सा अनुप्पन्ने बुद्धुप्पादे तापसपब्बजिते दिस्वा पसन्ना निसज्जट्ठानं संविधाय हत्थतो भिक्खाभाजनं गहेत्वा निसीदापेत्वा भिक्खं सम्पादेत्वा अदंसु. तापसा कतभत्तकिच्चा अनुमोदनं अकंसु. मनुस्सा सुत्वा पसन्नचित्ता कुहिं भदन्ता गच्छन्तीति पुच्छिंसु. यथाफासुकट्ठानं, आवुसोति. भन्ते, अलं अञ्ञत्थ गमनेन, राजुय्याने वसथ, मयं भुत्तपातरासा आगन्त्वा धम्मकथं सोस्सामाति. तापसा अधिवासेत्वा उय्यानं अगमंसु. नागरा भुत्तपातरासा सुद्धवत्थनिवत्था धम्मकथं सोस्सामाति सङ्घा गणा गणीभूता उय्यानाभिमुखा अगमंसु. राजा उपरिपासादे ठितो ते तथा गच्छमाने दिस्वा उपट्ठाकं पुच्छि किं एते भणे नागरा सुद्धवत्था सुद्धुत्तरासङ्गा हुत्वा उय्यानाभिमुखा गच्छन्ति, किमेत्थ समज्जं वा नाटकं वा अत्थीति? नत्थि देव, एते तापसानं सन्तिके धम्मं सोतुकामा गच्छन्तीति. तेन हि भणे अहम्पि गच्छिस्सामि, मया सद्धिं गच्छन्तूति. सो गन्त्वा तेसं आरोचेसि राजापि गन्तुकामो, राजानं परिवारेत्वाव गच्छथाति. नागरा पकतियापि अत्तमना तं सुत्वा अम्हाकं राजा अस्सद्धो अप्पसन्नो दुस्सीलो, तापसा धम्मिका, ते आगम्म राजापि धम्मिको भविस्सतीति अत्तमनतरा अहेसुं. राजा निक्खमित्वा तेहि परिवारितो उय्यानं गन्त्वा तापसेहि सद्धिं पटिसन्थारं कत्वा एकमन्तं निसीदि. तापसा राजानं दिस्वा परिकथाय कुसलस्सेकस्स तापसस्स रञ्ञो धम्मं कथेहीति सञ्ञमदंसु, सो तापसो परिसं ओलोकेत्वा पञ्चसु वेरेसु आदीनवं पञ्चसु च सीलेसु आनिसंसं कथेन्तो