6. उपालिसुत्तवण्णना

56. एवं मे सुतन्ति उपालिसुत्तं. तत्थ नाळन्दायन्ति नालन्दाति एवंनामके नगरे तं नगरं गोचरगामं कत्वा. पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने. तं किर तस्स उय्यानं अहोसि, सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यादेसि, सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्तेव सङ्खं गतो. तस्मिं पावारिकम्बवने विहरतीति अत्थो. दीघतपस्सीति दीघत्ता एवंलद्धनामो. पिण्डपातपटिक्कन्तोति पिण्डपाततो पटिक्कन्तो. सासने विय किं पन बाहिरायतने पिण्डपातोति वोहारो अत्थीति, नत्थि.
पञ्ञपेतीति दस्सेति ठपेति. दण्डानि पञ्ञपेतीति इदं निगण्ठसमयेन पुच्छन्तो आह. कायदण्डं वचीदण्डं मनोदण्डन्ति एत्थ पुरिमदण्डद्वयं ते अचित्तकं पय्यपेन्ति. यथा किर वाते वायन्ते साखा चलति, उदकं चलति, न च तत्थ चित्तं अत्थि, एवं कायदण्डोपि अचित्तकोव होति. यथा च वाते वायन्ते तालपण्णादीनि सद्दं करोन्ति, उदकानि सद्दं करोन्ति न च तत्थ चित्तं अत्थि, एवं वचीदण्डोपि अचित्तकोव होतीति इमं दण्डद्वयं अचित्तकं पञ्ञपेन्ति. चित्तं पन मनोदण्डन्ति पञ्ञपेन्ति. अथस्स भगवा वचनं पतिट्ठपेतुकामो “किं पन तपस्सी”ति-आदिमाह.
तत्थ कथावत्थुस्मिन्ति एत्थ कथायेव कथावत्थु. कथायं पतिट्ठपेसीति अत्थो. कस्मा पन भगवा एवमकासि? पस्सति हि भगवा “अयं इमं कथं आदाय गन्त्वा अत्तनो सत्थु महानिगण्ठस्स आरोचेस्सति, तासञ्च परिसति, उपालि गहपति निसिन्नो, सो इमं कथं सुत्वा मम वादं आरोपेतुं आगमिस्सति, तस्साहं धम्मं देसेस्सामि, सो तिक्खत्तुं सरणं गमिस्सति, अथस्स चत्तारि सच्चानि पकासेस्सामि, सो सच्चपकासनावसाने सोतापत्तिफले पतिट्ठहिस्सति, परेसं सङ्गहत्थमेव हि मया पारमियो पूरिता”ति. इममत्थं पस्सन्तो एवमकासि.
57. कम्मानि पञ्ञपेसीति इदं निगण्ठो बुद्धसमयेन पुच्छन्तो आह. कायकम्मं वचीकम्मं मनोकम्मन्ति एत्थ कायद्वारे आदानगहणमुञ्चनचोपनपत्ता अट्ठकामावचरकुसलचेतना द्वादसाकुसलचेतनाति वीसतिचेतना कायकम्मं नाम. कायद्वारे आदानादीनि अपत्वा वचीद्वारे वचनभेदं पापयमाना उप्पन्ना तायेव वीसतिचेतना वचीकम्मं नाम. उभयद्वारे चोपनं अप्पत्वा मनोद्वारे उप्पन्ना एकूनतिंसकुसलाकुसलचेतना मनोकम्मं नाम. अपिच सङ्खेपतो तिविधं कायदुच्चरितं कायकम्मं नाम, चतुब्बिधं वचीदुच्चरितं वचीकम्मं नाम, तिविधं मनोदुच्चरितं मनोकम्मं नाम. इमस्मिञ्च सुत्ते कम्मं धुरं, अनन्तरसुत्ते “चत्तारिमानि पुण्ण कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी”ति (म. नि. 2.81) एवमागतेपि चेतना धुरं. यत्थ कत्थचि पवत्ता चेतना “कण्हं कण्हविपाकन्”ति-आदिभेदं लभति. निद्देसवारे चस्स “सब्याबज्झं कायसङ्खारं अभिसङ्खरोती”ति-आदिना नयेन सा वुत्ताव. कायद्वारे पवत्ता पन इध कायकम्मन्ति अधिप्पेतं, वचीद्वारे पवत्ता वचीकम्मं, मनोद्वारे पवत्ता मनोकम्मं. तेन वुत्तं– “इमस्मिं सुत्ते कम्मं धुरं, अनन्तरसुत्ते चेतना”ति. कम्मम्पि हि भगवा कम्मन्ति पञ्ञपेति यथा इमस्मिंयेव सुत्ते. चेतनम्पि, यथाह– “चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोती”ति (a. नि. 6.63). कस्मा पन चेतना कम्मन्ति वुत्ता? चेतनामूलकत्ता कम्मस्स.
एत्थ च अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति, कुसलं पत्वा मनोकम्मं. तथा हि मातुघातादीनि चत्तारि कम्मानि कायेनेव उपक्कमित्वा कायेनेव करोति, निरये कप्पट्ठिकसङ्घभेदकम्मं वचीद्वारेन करोति. एवं अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति नाम. एका पन झानचेतना चतुरासीतिकप्पसहस्सानि सग्गसम्पत्तिं आवहति, एका मग्गचेतना सब्बाकुसलं समुग्घातेत्वा अरहत्तं गण्हापेति. एवं कुसलं पत्वा मनोकम्मं महन्तन्ति वदन्तो न किलमति नाम. इमस्मिं पन ठाने भगवा अकुसलं पत्वा मनोकम्मं महासावज्जं वदमानो नियतमिच्छादिट्ठिं सन्धाय वदति. तेनेवाह– “नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं, यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, महासावज्जानी”ति (a. नि. 1.310).
इदानि निगण्ठोपि तथागतेन गतमग्गं पटिपज्जन्तो किञ्चि अत्थनिप्फत्तिं अपस्सन्तोपि “किं पनावुसो, गोतमा”ति-आदिमाह.
58. बालकिनियाति उपालिस्स किर बालकलोणकारगामो नाम अत्थि, ततो आयं गहेत्वा मनुस्सा आगता, सो “एथ भणे, अम्हाकं सत्थारं महानिगण्ठं पस्सिस्सामा”ति ताय परिसाय परिवुतो तत्थ अगमासि. तं सन्धाय वुत्तं “बालकिनिया परिसाया”ति, बालकगामवासिनियाति अत्थो. उपालिपमुखायाति उपालिजेट्ठकाय. अपिच बालकिनियाति बालवतिया बालुस्सन्नायातिपि अत्थो. उपालिपमुखायाति उपालिगहपतियेव तत्थ थोकं सप्पञ्ञो, सो तस्सा पमुखो जेट्ठको. तेनापि वुत्तं “उपालिपमुखाया”ति. हन्दाति वचसायत्थे निपातो. छवोति लामको. ओळारिकस्साति महन्तस्स उपनिधायाति उपनिक्खिपित्वा. इदं वुत्तं होति, कायदण्डस्स सन्तिके निक्खिपित्वा “अयं नु खो महन्तो, अयं महन्तो”ति एवं ओलोकियमानो छवो मनोदण्डो किं सोभति, कुतो सोभिस्सति, न सोभति, उपनिक्खेपमत्तम्पि नप्पहोतीति दीपेति. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति नाटपुत्तमालपति.
60. न खो मेतं, भन्ते, रुच्चतीति, भन्ते, एतं मय्हं न रुच्चति. मायावीति मायाकारो. आवट्टनिमायन्ति आवट्टेत्वा गहणमायं. आवट्टेतीति आवट्टेत्वा परिक्खिपित्वा गण्हाति. गच्छ त्वं गहपतीति कस्मा महानिगण्ठो गहपतिं यावततियं पहिणतियेव? दीघतपस्सी पन पटिबाहतेव? महानिगण्ठेन हि भगवता सद्धिं एकं नगरं उपनिस्साय विहरन्तेनपि न भगवा दिट्ठपुब्बो. यो हि सत्थुवादपटिञ्ञो होति, सो तं पटिञ्ञं अप्पहाय बुद्धदस्सने अभब्बो. तस्मा एस बुद्धदस्सनस्स अलद्धपुब्बत्ता दसबलस्स दस्सनसम्पत्तिञ्च निय्यानिककथाभावञ्च अजानन्तो यावततियं पहिणतेव. दीघतपस्सी पन कालेन कालं भगवन्तं उपसङ्कमित्वा तिट्ठतिपि निसीदतिपि पञ्हम्पि पुच्छति, सो तथागतस्स दस्सनसम्पत्तिम्पि निय्यानिककथाभावम्पि जानाति. अथस्स एतदहोसि– “अयं गहपति पण्डितो, समणस्स गोतमस्स सन्तिके गन्त्वा दस्सनेपि पसीदेय्य, निय्यानिककथं सुत्वापि पसीदेय्य. ततो न पुन अम्हाकं सन्तिकं आगच्छेय्या”ति. तस्मा यावततियं पटिबाहतेव.
अभिवादेत्वाति वन्दित्वा. तथागतञ्हि दिस्वा पसन्नापि अप्पसन्नापि येभुय्येन वन्दन्तियेव, अप्पका न वन्दन्ति. कस्मा? अति-उच्चे हि कुले जातो अगारं अज्झावसन्तोपि वन्दितब्बोयेवाति. अयं पन गहपति पसन्नत्ताव वन्दि, दस्सनेयेव किर पसन्नो. आगमा नु ख्विधाति आगमा नु खो इध.
61. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति, भगवन्तं आलपति. सच्चे पतिट्ठायाति थुसरासिम्हि आकोटितखाणुको विय अचलन्तो वचीसच्चे पतिट्ठहित्वा. सिया नोति भवेय्य अम्हाकं.
62. इधाति इमस्मिं लोके. अस्साति भवेय्य. सीतोदकपटिक्खित्तोति निगण्ठा सत्तसञ्ञाय सीतोदकं पटिक्खिपन्ति. तं सन्धायेतं वुत्तं. मनोसत्ता नाम देवाति मनम्हि सत्ता लग्गा लगिता. मनोपटिबद्धोति यस्मा मनम्हि पटिबद्धो हुत्वा कालङ्करोति, तस्मा मनोसत्तेसु देवेसु उपपज्जतीति दस्सेति. तस्स हि पित्तजररोगो भविस्सति. तेनस्स उण्होदकं पिवितुं वा हत्थपादादिधोवनत्थाय वा गत्तपरिसिञ्चनत्थाय वा उपनेतुं न वट्टति, रोगो बलवतरो होति. सीतोदकं वट्टति, रोगं वूपसमेति. अयं पन उण्होदकमेव पटिसेवति, तं अलभमानो ओदनकञ्जिकं पटिसेवति. चित्तेन पन सीतोदकं पातुकामो च परिभुञ्जितुकामो च होति. तेनस्स मनोदण्डो तत्थेव भिज्जति. सो कायदण्डं वचीदण्डं रक्खामीति सीतोदकं पातुकामो वा परिभुञ्जितुकामो वा सीतोदकमेव देथाति वत्तुं न विसहति. तस्स एवं रक्खितापि कायदण्डवचीदण्डा चुतिं वा पटिसन्धिं वा आकड्ढितुं न सक्कोन्ति. मनोदण्डो पन भिन्नोपि चुतिम्पि पटिसन्धिम्पि आकड्ढतियेव. इति नं भगवा दुब्बलकायदण्डवचीदण्डा छवा लामका, मनोदण्डोव बलवा महन्तोति वदापेसि.
तस्सपि उपासकस्स एतदहोसि. “मुच्छावसेन असञ्ञिभूतानञ्हि सत्ताहम्पि अस्सासपस्सासा नप्पवत्तन्ति, चित्तसन्ततिपवत्तिमत्तेनेव पन ते मताति न वुच्चन्ति. यदा नेसं चित्तं नप्पवत्तति, तदा ‘मता एते नीहरित्वा ते झापेथा’ति वत्तब्बतं आपज्जन्ति. कायदण्डो निरीहो अब्यापारो, तथा वचीदण्डो. चित्तेनेव पन तेसं चुतिपि पटिसन्धिपि होति इतिपि मनोदण्डोव महन्तो. भिज्जित्वापि चुतिपटिसन्धि-आकड्ढनतो एसेव महन्तो. अम्हाकं पन महानिगण्ठस्स कथा अनिय्यानिका”ति सल्लक्खेसि. भगवतो पन विचित्तानि पञ्हपटिभानानि सोतुकामो न ताव अनुजानाति.
न खो ते सन्धियतीति न खो ते घटियति. पुरिमेन वा पच्छिमन्ति “कायदण्डो महन्तो”ति इमिना पुरिमेन वचनेन इदानि “मनोदण्डो महन्तो”ति इदं वचनं. पच्छिमेन वा पुरिमन्ति तेन वा पच्छिमेन अदुं पुरिमवचनं न घटियति.
63. इदानिस्स भगवा अञ्ञानिपि कारणानि आहरन्तो “तं किं मञ्ञसी”ति-आदिमाह. तत्थ चातुयामसंवरसंवुतोति न पाणमतिपातेति, न पाणमतिपातयति, न पाणमतिपातयतो समनुञ्ञो होति. न अदिन्नं आदियति, न अदिन्नं आदियापेति, न अदिन्नं आदियतो समनुञ्ञो होति. न मुसा भणति, न मुसा भणापेति, न मुसा भणतो समनुञ्ञो होति. न भावितमासीसति, न भावितमासीसापेति, न भावितमासीसतो समनुञ्ञो होतीति इमिना चतुकोट्ठासेन संवरेन संवुतो. एत्थ च भावितन्ति पञ्चकामगुणा.
सब्बवारिवारितोति वारितसब्ब-उदको, पटिक्खित्तसब्बसीतोदकोति अत्थो. सो हि सीतोदके सत्तसञ्ञी होति, तस्मा न तं वलञ्जेति. अथ वा सब्बवारिवारितोति सब्बेन पापवारणेन वारितपापो. सब्बवारियुत्तोति सब्बेन पापवारणेन युत्तो. सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो. सब्बवारिफुटोति सब्बेन पापवारणेन फुटो. खुद्दके पाणे सङ्घातं आपादेतीति खुद्दके पाणे वधं आपादेति. सो किर एकिन्द्रियं पाणं दुविन्द्रियं पाणन्ति पञ्ञपेति. सुक्खदण्डक-पुराणपण्णसक्खर-कथलानिपि पाणोतेव पञ्ञपेति. तत्थ खुद्दकं उदकबिन्दु खुद्दको पाणो, महन्तं महन्तोति सञ्ञी होति. तं सन्धायेतं वुत्तं. किस्मिं पञ्ञपेतीति कत्थ कतरस्मिं कोट्ठासे पञ्ञपेति. मनोदण्डस्मिन्ति मनोदण्डकोट्ठासे, भन्तेति. अयं पन उपासको भणन्तोव सयम्पि सल्लक्खेसि– “अम्हाकं महानिगण्ठो ‘असञ्चेतनिकं कम्मं अप्पसावज्जं, सञ्चेतनिकं महासावज्जन्’ति पञ्ञपेत्वा चेतनं मनोदण्डोति पञ्ञपेति, अनिय्यानिका एतस्स कथा, भगवतोव निय्यानिका”ति.