5. जीवकसुत्तवण्णना
51. एवं मे सुतन्ति जीवकसुत्तं. तत्थ जीवकस्स कोमारभच्चस्स अम्बवनेति एत्थ जीवतीति जीवको. कुमारेन भतोति कोमारभच्चो. यथाह “किं एतं भणे काकेहि सम्परिकिण्णन्ति? दारको देवाति. जीवति भणेति? जीवति देवाति. तेन हि भणे तं दारकं अम्हाकं अन्तेपुरं नेत्वा धातीनं देथ पोसेतुन्ति. तस्स जीवतीति जीवकोति नामं अकंसु, कुमारेन पोसापितोति कोमारभच्चोति नामं अकंसू”ति (महाव. 328). अयमेत्थ सङ्खेपो. वित्थारेन पन जीवकवत्थु खन्धके आगतमेव. विनिच्छयकथापिस्स समन्तपासादिकाय विनयट्ठकथाय वुत्ता. अयं पन जीवको एकस्मिं समये भगवतो दोसाभिसन्नं कायं विरेचेत्वा सीवेय्यकं दुस्सयुगं दत्वा वत्थानुमोदनपरियोसाने सोतापत्तिफले पतिट्ठाय चिन्तेसि– “मया दिवसस्स द्वत्तिक्खत्तुं बुद्धुपट्ठानं गन्तब्बं, इदञ्च वेळुवनं अतिदूरे, मय्हं उय्यानं अम्बवनं आसन्नतरं, यंनूनाहमेत्थ भगवतो विहारं कारेय्यन्”ति. सो तस्मिं अम्बवने रत्तिट्ठानदिवाट्ठानलेणकुटिमण्डपादीनि सम्पादेत्वा भगवतो अनुच्छविकं गन्धकुटिं कारेत्वा अम्बवनं अट्ठारसहत्थुब्बेधेन तम्बपट्टवण्णेन पाकारेन परिक्खिपापेत्वा बुद्धप्पमुखं भिक्खुसङ्घं चीवरभत्तेन सन्तप्पेत्वा दक्खिणोदकं पातेत्वा विहारं निय्यातेसि. तं सन्धाय वुत्तं– “जीवकस्स कोमारभच्चस्स अम्बवने”ति. आरभन्तीति घातेन्ति. उद्दिस्सकतन्ति उद्दिसित्वा कतं. पटिच्चकम्मन्ति अत्तानं पटिच्च कतं. अथ वा पटिच्चकम्मन्ति निमित्तकम्मस्सेतं अधिवचनं, तं पटिच्च कम्ममेत्थ अत्थीति मंसं “पटिच्चकम्मन्”ति वुत्तं होति यो एवरूपं मंसं परिभुञ्जति, सोपि तस्स कम्मस्स दायादो होति, वधकस्स विय तस्सापि पाणघातकम्मं होतीति तेसं लद्धि. धम्मस्स चानुधम्मं ब्याकरोन्तीति भगवता वुत्तकारणस्स अनुकारणं कथेन्ति. एत्थ च कारणं नाम तिकोटिपरिसुद्धमच्छमंसपरिभोगो, अनुकारणं नाम महाजनस्स तथा ब्याकरणं. यस्मा पन भगवा उद्दिस्सकतं न परिभुञ्जति, तस्मा नेव तं कारणं होति, न तित्थियानं तथा ब्याकरणं अनुकारणं. सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा अनुवादो वा विञ्ञूहि गरहितब्बकारणं कोचि अप्पमत्तकोपि किं न आगच्छति इदं वुत्तं होति– “किं सब्बाकारेनपि तुम्हाकं वादे गारय्हं कारणं नत्थी”ति. अब्भाचिक्खन्तीति अभिभवित्वा आचिक्खन्ति. 52. Ýh±neh²ti कारणेहि. दिट्ठादीसु दिट्ठं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं दिट्ठं. सुतं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति सुतं. परिसङ्कितं नाम दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविमुत्तपरिसङ्कितन्ति तिविधं होति. तत्रायं सब्बसङ्गाहकविनिच्छयो– इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो वा निक्खमन्ते अरञ्ञे वा विचरन्ते. दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति. ते तेन दिट्ठेन परिसङ्कन्ति “भिक्खूनं नु खो अत्थाय कतन्”ति, इदं दिट्ठपरिसङ्कितं नाम, एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं, तं वट्टति. सचे पन ते मनुस्सा “कस्मा, भन्ते, न गण्हथा”ति पुच्छित्वा तमत्थं सुत्वा “नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतन्”ति वदन्ति, कप्पति. न हेव खो भिक्खू पस्सन्ति, अपिच सुणन्ति “मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति अरञ्ञे वा विचरन्ती”ति. दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति. ते तेन सुतेन परिसङ्कन्ति “भिक्खूनं नु खो अत्थाय कतन्”ति, इदं सुतपरिसङ्कितं नाम, एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं, तं वट्टति. सचे पन ते मनुस्सा “कस्मा, भन्ते, न गण्हथा”ति पुच्छित्वा तमत्थं सुत्वा “नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतन्”ति वदन्ति, कप्पति. न हेव खो पन पस्सन्ति न सुणन्ति, अपिच तेसं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति. ते परिसङ्कन्ति “भिक्खूनं नु खो अत्थाय कतन्”ति, इदं तदुभयविमुत्तपरिसङ्कितं नाम. एतम्पि गहेतुं न वट्टति. यं एवं अपरिसङ्कितं, तं वट्टति सचे पन ते मनुस्सा “कस्मा, भन्ते, न गण्हथा”ति पुच्छित्वा तमत्थं सुत्वा “नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतं, पवत्तमंसं वा कतं, कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादितन्”ति वदन्ति, कप्पति. मतानं पेतकिच्चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो. यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिका होन्ति, तं सब्बं कप्पति. सचे पन एकस्मिं विहारे भिक्खू उद्दिस्स कतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्ञे जानन्ति. ये जानन्ति, तेसं न वट्टति, इतरेसं वट्टति. अञ्ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्ञेसं वट्टति. तेपि “अम्हाकं अत्थाय कतं”ति जानन्ति अञ्ञेपि “एतेसं अत्थाय कतन्”ति जानन्ति, सब्बेसम्पि तं न वट्टति. सब्बे न जानन्ति, सब्बेसं वट्टति. पञ्चसु हि सहधम्मिकेसु यस्स कस्सचि वा अत्थाय उद्दिस्स कतं सब्बेसं न कप्पति. सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो चे अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्ञस्स भिक्खुनो देति, सो तस्स सद्धाय परिभुञ्जति. कस्सापत्तीति? द्विन्नम्पि अनापत्ति. यञ्हि उद्दिस्स कतं, तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय. कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि. उद्दिस्सकतञ्च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्चं नाम नत्थि. अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा. उद्दिस्सकतञ्हि ञत्वा भुञ्जतोव आपत्ति, अकप्पियमंसं अजानित्वा भुत्तस्सापि आपत्तियेव. तस्मा आपत्तिभीरुकेन रूपं सल्लक्खेन्तेनापि पुच्छित्वाव मंसं पटिग्गहेतब्बं, परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्बं. कस्मा? दुविञ्ञेय्यत्ता. अच्छमंसञ्हि सूकरमंससदिसं होति, दीपिमंसादीनि च मिगमंससदिसानि, तस्मा पुच्छित्वा गहणमेव वट्टतीति वदन्ति. अदिट्ठन्ति भिक्खूनं अत्थाय वधित्वा गय्हमानं अदिट्ठं. असुतन्ति भिक्खूनं अत्थाय वधित्वा गहितन्ति असुतं. अपरिसङ्कितन्ति दिट्ठपरिसङ्कितादिवसेन अपरिसङ्कितं. परिभोगन्ति वदामीति इमेहि तीहि कारणेहि परिसुद्धं तिकोटिपरिसुद्धं नाम होति, तस्स परिभोगो अरञ्ञे जातसूपेय्यसाकपरिभोगसदिसो होति, तथारूपं परिभुञ्जन्तस्स मेत्ताविहारिस्स भिक्खुनो दोसो वा वज्जं वा नत्थि, तस्मा तं परिभुञ्जितब्बन्ति वदामीति अत्थो. 53. इदानि तादिसस्स परिभोगे मेत्ताविहारिनोपि अनवज्जतं दस्सेतुं इध, जीवक, भिक्खूति-आदिमाह. तत्थ किञ्चापि अनियमेत्वा भिक्खूति वुत्तं, अथ खो अत्तानमेव सन्धाय एतं वुत्तन्ति वेदितब्बं. भगवता हि महावच्छगोत्तसुत्ते, चङ्कीसुत्ते, इमस्मिं सुत्तेति तीसु ठानेसु अत्तानंयेव सन्धाय देसना कता. पणीतेन पिण्डपातेनाति हेट्ठा अनङ्गणसुत्ते यो कोचि महग्घो पिण्डपातो पणीतपिण्डपातोति अधिप्पेतो, इध पन मंसूपसेचनोव अधिप्पेतो. अगथितोति तण्हाय अगथितो. अमुच्छितोति तण्हामुच्छनाय अमुच्छितो. अनज्झोपन्नोति न अधि-ओपन्नो, सब्बं आलुम्पित्वा एकप्पहारेनेव गिलितुकामो काको विय न होतीति अत्थो. आदीनवदस्सावीति एकरत्तिवासेन उदरपटलं पविसित्वा नवहि वणमुखेहि निक्खमिस्सतीति-आदिना नयेन आदीनवं पस्सन्तो. निस्सरणपञ्ञो परिभुञ्जतीति इदमत्थमाहारपरिभोगोति पञ्ञाय परिच्छिन्दित्वा परिभुञ्जति. अत्तब्याबाधाय वा चेतेतीति अत्तदुक्खाय वा चितेति. सुतमेतन्ति सुतं मया एतं पुब्बे, एतं मय्हं सवनमत्तमेवाति दस्सेति. सचे खो ते, जीवक, इदं सन्धाय भासितन्ति, जीवक, महाब्रह्मुना विक्खम्भनप्पहानेन ब्यापादादयो पहीना, तेन सो मेत्ताविहारी मय्हं समुच्छेदप्पहानेन, सचे ते इदं सन्धाय भासितं, एवं सन्ते तव इदं वचनं अनुजानामीति अत्थो. सो सम्पटिच्छि. 54. अथस्स भगवा सेसब्रह्मविहारवसेनापि उत्तरि देसनं वड्ढेन्तो “इध, जीवक, भिक्खू”ति-आदिमाह. तं उत्तानत्थमेव. 55. यो खो जीवकाति अयं पाटि-एक्को अनुसन्धि. इमस्मिञ्हि ठाने भगवा द्वारं थकेति, सत्तानुद्दयं दस्सेति. सचे हि कस्सचि एवमस्स “एकं रसपिण्डपातं दत्वा कप्पसतसहस्सं सग्गसम्पत्तिं पटिलभन्ति, यंकिञ्चि कत्वा परं मारेत्वापि रसपिण्डपातोव दातब्बो”ति, तं पटिसेधेन्तो “यो खो, जीवक, तथागतं वा”ति-आदिमाह. तत्थ इमिना पठमेन ठानेनाति इमिना आणत्तिमत्तेनेव ताव पठमेन कारणेन. गलप्पवेधकेनाति योत्तेन गले बन्धित्वा कड्ढितो गलेन पवेधेन्तेन. आरभियमानोति मारियमानो. अकप्पियेन आसादेतीति अच्छमंसं सूकरमंसन्ति, दीपिमंसं वा मिगमंसन्ति खादापेत्वा– “त्वं किं समणो नाम, अकप्पियमंसं ते खादितन्”ति घट्टेति. ये पन दुब्भिक्खादीसु वा ब्याधिनिग्गहणत्थं वा “अच्छमंसं नाम सूकरमंससदिसं, दीपिमंसं मिगमंससदिसन्”ति जानन्ता “सूकरमंसं इदं, मिगमंसं इदन्”ति वत्वा हितज्झासयेन खादापेन्ति, न ते सन्धायेतं वुत्तं. तेसञ्हि बहुपुञ्ञमेव होति. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्चाति अयं आगतफलो विञ्ञातसासनो दिट्ठसच्चो अरियसावको. इमं पन धम्मदेसनं ओगाहन्तो पसादं उप्पादेत्वा धम्मकथाय थुतिं करोन्तो एवमाह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
जीवकसुत्तवण्णना निट्ठिता.