कामादीनवकथावण्णना
42. वित्थारदेसनायं तमेनं दक्खोति पदस्स उपसुम्भेय्याति इमिना सद्धिं सम्बन्धो वेदितब्बो. इदं वुत्तं होति, तमेनं कुक्कुरं उपसुम्भेय्य, तस्स समीपे खिपेय्याति अत्थो. अट्ठिकङ्कलन्ति उरट्ठिं वा पिट्ठिकण्टकं वा सीसट्ठिं वा. तञ्हि निम्मंसत्ता कङ्कलन्ति वुच्चति. सुनिक्कन्तं निक्कन्तन्ति यथा सुनिक्कन्तं होति, एवं निक्कन्तं निल्लिखितं, यदेत्थ अल्लीनमंसं अत्थि, तं सब्बं निल्लिखित्वा अट्ठिमत्तमेव कतन्ति अत्थो. तेनेवाह “निम्मंसन्”ति. लोहितं पन मक्खित्वा तिट्ठति, तेन वुत्तं “लोहितमक्खितन्”ति. बहुदुक्खा बहुपायासाति दिट्ठधम्मिकसम्परायिकेहि दुक्खेहि बहुदुक्खा, उपायाससंकिलेसेहि बहुपायासा. यायं उपेक्खा नानत्ता नानत्तसिताति या अयं पञ्चकामगुणारम्मणवसेन नानासभावा, तानेव च आरम्मणानि निस्सितत्ता “नानत्तसिता”ति वुच्चति पञ्चकामगुणूपेक्खा, तं अभिनिवज्जेत्वा. एकत्ता एकत्तसिताति चतुत्थज्झानुपेक्खा, सा हि दिवसम्पि एकस्मिं आरम्मणे उप्पज्जनतो एकसभावा, तदेव एकं आरम्मणं निस्सितत्ता एकत्तसिता नाम. यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्तीति यत्थ चतुत्थज्झानुपेक्खायं यं उपेक्खं आगम्म यं पटिच्च सब्बेन सब्बं अपरिसेसा लोकामिससङ्खाता पञ्चकामगुणामिसा निरुज्झन्ति. पञ्चकामगुणामिसाति च कामगुणारम्मणछन्दरागा, गहणट्ठेन तेयेव च उपादानातिपि वुत्ता. तमेवूपेक्खं भावेतीति तं लोकामिसूपादानानं पटिपक्खभूतं चतुत्थज्झानुपेक्खमेव वड्ढेति. 43. उड्डीयेय्याति उप्पतित्वा गच्छेय्य. अनुपतित्वाति अनुबन्धित्वा. वितच्छेय्युन्ति मुखतुण्डकेन डंसन्ता तच्छेय्युं. विस्सज्जेय्युन्ति मंसपेसिं नखेहि कड्ढित्वा पातेय्युं. 47. यानं वा पोरिसेय्यन्ति पुरिसानुच्छविकं यानं. पवरमणिकुण्डलन्ति नानप्पकारं उत्तममणिञ्च कुण्डलञ्च. सानि हरन्तीति अत्तनो भण्डकानि गण्हन्ति. 48. सम्पन्नफलन्ति मधुरफलं. उपपन्नफलन्ति फलूपपन्नं बहुफलं. 49. अनुत्तरन्ति उत्तमं पभस्सरं निरुपक्किलेसं. 50. आरका अहं, भन्तेति पथवितो नभं विय समुद्दस्स ओरिमतीरतो परतीरं विय च सुविदूरविदूरे अहं. अनाजानीयेति गिहिवोहारसमुच्छेदनस्स कारणं अजाननके. आजानीयभोजनन्ति कारणं जानन्तेहि भुञ्जितब्बं भोजनं. अनाजानीयभोजनन्ति कारणं अजानन्तेहि भुञ्जितब्बं भोजनं. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पोतलियसुत्तवण्णना निट्ठिता.