4. पोतलियसुत्तवण्णना
31. एवं मे सुतन्ति पोतलियसुत्तं. तत्थ अङ्गुत्तरापेसूति अङ्गायेव सो जनपदो, महिया पनस्स उत्तरेन या आपो, तासं अविदूरत्ता उत्तरापोतिपि वुच्चति. कतरमहिया उत्तरेन या आपोति, महामहिया. तत्थायं आविभावकथा– अयं किर जम्बुदीपो दससहस्सयोजनपरिमाणो. तत्थ च चतुसहस्सयोजनप्पमाणो पदेसो उदकेन अज्झोत्थटो समुद्दोति सङ्खं गतो तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति. तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामवित्थारेन चेव गम्भीरताय च पण्णासपण्णासयोजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनीदहो सीहपपातदहोति सत्त महासरा पतिट्ठिता. तेसु अनोतत्तदहो सुदस्सनकूटं चित्रकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितं. चित्रकूटं सब्बरतनमयं. काळकूटं अञ्जनमयं. गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं, मूलगन्धो सारगन्धो फेग्गुगन्धो तचगन्धो पपटिकगन्धो रसगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं नानप्पकार-ओसधसञ्छन्नं, काळपक्ख-उपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति. केलासकूटं रजतमयं. सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि, तमेव सरं पटिच्छादेत्वा ठितानि. तानि सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो च तेसु सन्दन्ति. तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति, तेनेवस्स अनोतत्तन्ति सङ्खा उदपादि. तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलुदकानि न्हानतित्थानि सुपटियत्तानि होन्ति, येसु बुद्धपच्चेकबुद्धखीणासवा च इद्धिमन्तो च इसयो न्हायन्ति, देवयक्खादयो उय्यानकीळकं कीळन्ति. तस्स चतूसु पस्सेसु सीहमुखं हत्थिमुखं अस्समुखं उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति. हत्थिमुखादीहि हत्थि-अस्स-उसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा च हुत्वा आकासेन सट्ठियोजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम पोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गता. ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठियोजनानि गन्त्वा विञ्झुं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्चधारा हुत्वा पवत्तन्ति. सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने आवट्टगङ्गाति वुच्चति. उजुकं पासाणपिट्ठेन सट्ठियोजनानि गतट्ठाने कण्हगङ्गाति, आकासेन सट्ठियोजनानि गतट्ठाने आकासगङ्गाति, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता तियग्गळपोक्खरणीति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गतट्ठाने बहलगङ्गाति, उमङ्गेन सट्ठियोजनानि गतट्ठाने उमङ्गगङ्गाति वुच्चति. विञ्झुं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने पन गङ्गा यमुना अचिरवती सरभू महीति पञ्चधा सङ्खं गता. एवमेता पञ्च महानदियो हिमवन्ततो पभवन्ति. तासु या अयं पञ्चमी मही नाम, सा इध महामहीति अधिप्पेता. तस्सा उत्तरेन या आपो, तासं अविदूरत्ता सो जनपदो अङ्गुत्तरापोति वेदितब्बो. तस्मिं अङ्गुत्तरापेसु जनपदे. आपणं नामाति तस्मिं किर निगमे वीसति आपणमुखसहस्सानि विभत्तानि अहेसुं. इति सो आपणानं उस्सन्नत्ता आपणन्त्वेव सङ्खं गतो. तस्स च निगमस्स अविदूरे नदीतीरे घनच्छायो रमणीयो भूमिभागो महावनसण्डो, तस्मिं भगवा विहरति. तेनेवेत्थ वसनट्ठानं न नियामितन्ति वेदितब्बं. येनञ्ञतरो वनसण्डो तेनुपसङ्कमीति भिक्खुसङ्घं वसनट्ठानं पेसेत्वा एककोव उपसङ्कमि पोतलियं गहपतिं सन्धाय. पोतलियोपि खो गहपतीति पोतलियोति एवंनामको गहपति. सम्पन्ननिवासनपावुरणोति परिपुण्णनिवासनपावुरणो एकं दीघदसं साटकं निवत्थो एकं पारुतोति अत्थो. छत्तुपाहनाहीति छत्तं गहेत्वा उपाहना आरुय्हाति अत्थो. आसनानीति पल्लङ्कपीठपलालपीठकादीनि. अन्तमसो साखाभङ्गम्पि हि आसनन्तेव वुच्चति. गहपतिवादेनाति गहपतीति इमिना वचनेन. समुदाचरतीति वोहरति. भगवन्तं एतदवोचाति ततियं गहपतीति वचनं अधिवासेतुं असक्कोन्तो भगवन्तमेतं “तयिदं, भो, गोतमा”ति-आदिवचनं अवोच. तत्थ नच्छन्नन्ति न अनुच्छविकं. नप्पतिरूपन्ति न सारुप्पं. आकाराति-आदीनि सब्बानेव कारणवेवचनानि. दीघदसवत्थधारण-केसमस्सुनखठपनादीनि हि सब्बानेव गिहिब्यञ्जनानि तस्स गिहिभावं पाकटं करोन्तीति आकारा, गिहिसण्ठानेन सण्ठितत्ता लिङ्गा, गिहिभावस्स सञ्जानननिमित्तताय निमित्ताति वुत्ता. यथा तं गहपतिस्साति यथा गहपतिस्स आकारलिङ्गनिमित्ता भवेय्युं, तथेव तुय्हं. तेन ताहं एवं समुदाचरामीति दस्सेति. अथ सो येन कारणेन गहपतिवादं नाधिवासेति, तं पकासेन्तो “तथा हि पन मे”ति-आदिमाह. निय्यातन्ति निय्यातितं. अनोवादी अनुपवादीति “ताता, कसथ, वपथ, वणिप्पथं पयोजेथा”ति-आदिना हि नयेन ओवदन्तो ओवादी नाम होति. “तुम्हे न कसथ, न वपथ, न वणिप्पथं पयोजेथ, कथं जीविस्सथ, पुत्तदारं वा भरिस्सथा”ति-आदिना नयेन पन उपवदन्तो उपवादी नाम होति. अहं पन उभयम्पि तं न करोमि. तेनाहं तत्थ अनोवादी अनुपवादीति दस्सेति. घासच्छादनपरमो विहरामीति घासमत्तञ्चेव अच्छादनमत्तञ्च परमं कत्वा विहरामि, ततो परं नत्थि, न च पत्थेमीति दीपेति. 32. गिद्धिलोभो पहातब्बोति गेधभूतो लोभो पहातब्बो. अनिन्दारोसन्ति अनिन्दाभूतं अघट्टनं. निन्दारोसोति निन्दाघट्टना. वोहारसमुच्छेदायाति एत्थ वोहारोति ब्यवहारवोहारोपि पण्णत्तिपि वचनम्पि चेतनापि. तत्थ–
“यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो”ति. (म. नि. 2.457)–
अयं ब्यवहारवोहारो नाम. “सङ्खा समञ्ञा पञ्ञत्ति वोहारो”ति (ध. स. 1313-1315) अयं पण्णत्तिवोहारो नाम. “तथा तथा वोहरति अपरामसन्”ति (म. नि. 3.332) अयं वचनवोहारो नाम. “अट्ठ अरियवोहारा अट्ठ अनरियवोहरा”ति (a. नि. 8.67) अयं चेतनावोहारो नाम, अयमिधाधिप्पेतो. यस्मा वा पब्बजितकालतो पट्ठाय गिहीति चेतना नत्थि, समणोति चेतना होति. गिहीति वचनं नत्थि, समणोति वचनं होति. गिहीति पण्णत्ति नत्थि, समणोति पण्णत्ति होति. गिहीति ब्यवहारो नत्थि, समणोति वा पब्बजितोति वा ब्यवहारो होति. तस्मा सब्बेपेते लब्भन्ति.
33. येसं खो अहं संयोजनानं हेतु पाणातिपातीति एत्थ पाणातिपातोव संयोजनं. पाणातिपातस्सेव हि हेतु पाणातिपातपच्चया पाणातिपाती नाम होति. पाणातिपातानं पन बहुताय “येसं खो अहन्”ति वुत्तं. तेसाहं संयोजनानन्ति तेसं अहं पाणातिपातबन्धनानं. पहानाय समुच्छेदाय पटिपन्नोति इमिना अपाणातिपातसङ्खातेन कायिकसीलसंवरेन पहानत्थाय समुच्छेदनत्थाय पटिपन्नो. अत्तापि मं उपवदेय्याति कुन्थकिपिल्लिकम्पि नाम जीविता अवोरोपनकसासने पब्बजित्वा पाणातिपातमत्ततोपि ओरमितुं न सक्कोमि, किं मय्हं पब्बज्जायाति एवं अत्तापि मं उपवदेय्य. अनुविच्चापि मं विञ्ञू गरहेय्युन्ति एवरूपे नाम सासने पब्बजित्वा पाणातिपातमत्ततोपि ओरमितुं न सक्कोति, किं एतस्स पब्बज्जायाति एवं अनुविच्च तुलयित्वा परियोगाहेत्वा अञ्ञेपि विञ्ञू पण्डिता गरहेय्युं. एतदेव खो पन संयोजनमेतं नीवरणन्ति दससु संयोजनेसु पञ्चसु च नीवरणेसु अपरियापन्नम्पि “अट्ठ नीवरणा”ति देसनावसेनेतं वुत्तं. वट्टबन्धनट्ठेन हि हितपटिच्छादनट्ठेन च संयोजनन्तिपि नीवरणन्तिपि वुत्तं. आसवाति पाणातिपातकारणा एको अविज्जासवो उप्पज्जति. विघातपरिळाहाति विघाता च परिळाहा च. तत्थ विघातग्गहणेन किलेसदुक्खञ्च विपाकदुक्खञ्च गहितं, परिळाहग्गहणेनपि किलेसपरिळाहो च विपाकपरिळाहो च गहितो. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. 34-40. अयं पन विसेसो– तेसाहं संयोजनानं पहानायाति इमस्मिं पदे इमिना दिन्नादानसङ्खातेन कायिकसीलसंवरेन, सच्चवाचासङ्खातेन वाचसिकसीलसंवरेन, अपिसुणावाचासङ्खातेन वाचसिकसीलसंवरेन, अगिद्धिलोभसङ्खातेन मानसिकसीलसंवरेन, अनिन्दारोससङ्खातेन कायिकवाचसिकसीलसंवरेन अकोधुपायाससङ्खातेन मानसिकसीलसंवरेन, अनतिमानसङ्खातेन मानसिकसीलसंवरेन पहानत्थाय समुच्छेदनत्थाय पटिपन्नोति एवं सब्बवारेसु योजना कातब्बा. अत्तापि मं उपवदेय्य अनुविच्चापि मं विञ्ञू गरहेय्युन्ति इमेसु पन पदेसु तिणसलाकम्पि नाम उपादाय अदिन्नं अग्गहणसासने पब्बजित्वा अदिन्नादानमत्ततोपि विरमितुं न सक्कोमि, किं मय्हं पब्बज्जायाति एवं अत्तापि मं उपवदेय्य. एवरूपे नाम सासने पब्बजित्वा अदिन्नादानमत्ततोपि ओरमितुं न सक्कोति, किं इमस्स पब्बज्जायाति एवं अनुविच्चापि मं विञ्ञू गरहेय्युं? हसापेक्खतायपि नाम दवकम्यताय वा मुसावादं अकरणसासने पब्बजित्वा. सब्बाकारेन पिसुणं अकरणसासने नाम पब्बजित्वा. अप्पमत्तकम्पि गिद्धिलोभं अकरणसासने नाम पब्बजित्वापि. ककचेन अङ्गेसु ओक्कन्तियमानेसुपि नाम परेसं निन्दारोसं अकरणसासने पब्बजित्वा. छिन्नखाणुकण्टकादीसुपि नाम कोधुपायासं अकरणसासने पब्बजित्वा. अधिमानमत्तम्पि नाम मानं अकरणसासने पब्बजित्वा अतिमानमत्तम्पि पजहितुं न सक्कोमि, किं मय्हं पब्बज्जायाति एवं अत्तापि मं उपवदेय्य. एवरूपे नाम सासने पब्बजित्वा अतिमानमत्तम्पि पजहितुं न सक्कोति, किं इमस्स पब्बज्जायाति एवं अनुविच्चापि मं विञ्ञू गरहेय्युन्ति एवं सब्बवारेसु योजना कातब्बा. आसवाति इमस्मिं पन पदे अदिन्नादानकारणा कामासवो दिट्ठासवो अविज्जासवोति तयो आसवा उप्पज्जन्ति, तथा मुसावादकारणा पिसुणावाचाकारणा च, गिद्धिलोभकारणा दिट्ठासवो अविज्जासवो च, निन्दारोसकारणा अविज्जासवोव, तथा कोधुपायासकारणा, अतिमानकारणा भवासवो अविज्जासवो चाति द्वेव आसवा उप्पज्जन्तीति एवं आसवुप्पत्ति वेदितब्बा. इमेसु पन अट्ठसुपि वारेसु असम्मोहत्थं पुन अयं सङ्खेपविनिच्छयो– पुरिमेसु ताव चतूसु विरमितुं न सक्कोमीति वत्तब्बं, पच्छिमेसु पजहितुं न सक्कोमीति. पाणातिपातनिन्दारोसकोधुपायासेसु च एको अविज्जासवोव होति, अदिन्नादानमुसावादपिसुणावाचासु कामासवो दिट्ठासवो अविज्जासवो, गिद्धिलोभे दिट्ठासवो अविज्जासवो, अतिमाने भवासवो अविज्जासवो, अपाणातिपातं दिन्नादानं कायिकं सीलं, अमुसा अपिसुणं वाचसिकसीलं, ठपेत्वा अनिन्दारोसं सेसानि तीणि मानसिकसीलानि. यस्मा पन कायेनपि घट्टेति रोसेति वाचायपि, तस्मा अनिन्दारोसो द्वे ठानानि याति, कायिकसीलम्पि होति वाचसिकसीलम्पि. एत्तावता किं कथितं? पातिमोक्खसंवरसीलं. पातिमोक्खसंवरसीले ठितस्स च भिक्खुनो पटिसङ्खापहानवसेन गिहिवोहारसमुच्छेदो कथितोति वेदितब्बो.