5. बोधिराजकुमारसुत्तवण्णना

324. एवं मे सुतन्ति बोधिराजकुमारसुत्तं. तत्थ कोकनदोति कोकनदं वुच्चति पदुमं. सो च मङ्गलपासादो ओलोकनकपदुमं दस्सेत्वा कतो, तस्मा कोकनदोति सङ्खं लभि.
325. याव पच्छिमसोपानकळेवराति एत्थ पच्छिमसोपानकळेवरन्ति पठमं सोपानफलकं वुत्तं. अद्दसा खोति ओलोकनत्थंयेव द्वारकोट्ठके ठितो अद्दस. भगवा तुण्ही अहोसीति “किस्स नु खो अत्थाय राजकुमारेन अयं महासक्कारो कतो”ति आवज्जन्तो पुत्तपत्थनाय कतभावं अञ्ञासि. सो हि राजकुमारो अपुत्तको, सुतञ्चानेन अहोसि– “बुद्धानं किर अधिकारं कत्वा मनसा इच्छितं लभन्ती”ति. सो– “सचाहं पुत्तं लभिस्सामि, सम्मासम्बुद्धो मम चेलप्पटिकं अक्कमिस्सति. नो चे लभिस्सामि, न अक्कमिस्सती”ति पत्थनं कत्वा सन्थरापेसि. अथ भगवा “निब्बत्तिस्सति नु खो एतस्स पुत्तो”ति आवज्जेत्वा “न निब्बत्तिस्सती”ति अद्दस.
पुब्बे किर सो एकस्मिं दीपे वसमानो समच्छन्देन सकुणपोतके खादि. सचस्स मातुगामो अञ्ञोव भवेय्य, पुत्तं लभेय्य. उभोहि पन समानच्छन्देहि हुत्वा पापकम्मं कतं, तेनस्स पुत्तो न निब्बत्तिस्सतीति अञ्ञासि. दुस्से पन अक्कन्ते– “बुद्धानं अधिकारं कत्वा पत्थितपत्थितं लभन्तीति लोके अनुस्सवो, मया च महा-अभिनीहारो कतो, न च पुत्तं लभामि, तुच्छं इदं वचनन्”ति मिच्छागहणं गण्हेय्य. तित्थियापि– “नत्थि समणानं अकत्तब्बं नाम, चेलप्पटिकं मद्दन्ता आहिण्डन्ती”ति उज्झायेय्युं एतरहि च अक्कमन्तेसु बहू भिक्खू परचित्तविदुनो, ते भब्बं जानित्वा अक्कमिस्सन्ति, अभब्बं जानित्वा न अक्कमिस्सन्ति. अनागते पन उपनिस्सयो मन्दो भविस्सति, अनागतं न जानिस्सन्ति. तेसु अक्कमन्तेसु सचे पत्थितं इज्झिस्सति, इच्चेतं कुसलं नो चे इज्झिस्सति,– “पुब्बे भिक्खुसङ्घस्स अभिनीहारं कत्वा इच्छितिच्छितं लभन्ति, तं इदानि न लभन्ति तेयेव मञ्ञे भिक्खू पटिपत्तिपूरका अहेसुं, इमे पटिपत्तिं पूरेतुं न सक्कोन्ती”ति मनुस्सा विप्पटिसारिनो भविस्सन्तीति इमेहि कारणेहि भगवा अक्कमितुं अनिच्छन्तो तुण्ही अहोसि. सिक्खापदं पञ्ञपेसि “न, भिक्खवे, चेलप्पटिका अक्कमितब्बा”ति (चूळव. 268). मङ्गलत्थाय पञ्ञत्तं अनक्कमन्तेसु पन अक्कमनत्थाय अनुपञ्ञत्तिं ठपेसि– “गिही, भिक्खवे, मङ्गलिका, अनुजानामि, भिक्खवे, गिहीनं मङ्गलत्थाया”ति (चूळव. 268).
326. पच्छिमं जनतं तथागतो अनुकम्पतीति इदं थेरो वुत्तेसु कारणेसु ततियं कारणं सन्धायाह. न खो सुखेन सुखन्ति कस्मा आह? कामसुखल्लिकानुयोगसञ्ञी हुत्वा सम्मासम्बुद्धो न अक्कमि, तस्मा अहम्पि सत्थारा समानच्छन्दो भविस्सामीति मञ्ञमानो एवमाह.
327. सो खो अहन्ति-आदि “याव रत्तिया पच्छिमे यामे”ति ताव महासच्चके (म. नि. 1.364 आदयो) वुत्तनयेन वेदितब्बं. ततो परं याव पञ्चवग्गियानं आसवक्खया पासरासिसुत्ते (म. नि. 1.272 आदयो) वुत्तनयेन वेदितब्बं.
343. अङ्कुसगय्हे सिप्पेति अङ्कुसगहणसिप्पे. कुसलो अहन्ति छेको अहं. कस्स पनायं सन्तिके सिप्पं उग्गण्हीति? पितु सन्तिके, पितापिस्स पितु सन्तिकेव उग्गण्हि. कोसम्बियं किर परन्तपराजा नाम रज्जं कारेसि. राजमहेसी गरुभारा आकासतले रञ्ञा सद्धिं बालातपं तप्पमाना रत्तकम्बलं पारुपित्वा निसिन्ना होति, एको हत्थिलिङ्गसकुणो “मंसपेसी”ति मञ्ञमानो गहेत्वा आकासं पक्खन्दि. सा “छड्डेय्य मन्”ति भयेन निस्सद्दा अहोसि, सो तं पब्बतपादे रुक्खविटपे ठपेसि. सा पाणिस्सरं करोन्ती महासद्दमकासि. सकुणो पलायि, तस्सा तत्थेव गब्भवुट्ठानं अहोसि. तियामरत्तिं देवे वस्सन्ते कम्बलं पारुपित्वा निसीदि. ततो च अविदूरे तापसो वसति. सो तस्सा सद्देन अरुणे उग्गते रुक्खमूलं आगतो जातिं पुच्छित्वा निस्सेणिं बन्धित्वा ओतारेत्वा अत्तनो वसनट्ठानं नेत्वा यागुं पायेसि. दारकस्स मेघ-उतुञ्च पब्बत-उतुञ्च गहेत्वा जातत्ता उदेनोति नामं अकासि. तापसो फलाफलानि आहरित्वा द्वेपि जने पोसेसि.
सा एकदिवसं तापसस्स आगमनवेलाय पच्चुग्गमनं कत्वा इत्थिकुत्तं दस्सेत्वा तापसं सीलभेदं आपादेसि. तेसं एकतो वसन्तानं काले गच्छन्ते परन्तपराजा कालं अकासि. तापसो रत्तिभागे नक्खत्तं ओलोकेत्वा रञ्ञो मतभावं ञत्वा– “तुय्हं राजा मतो, पुत्तो ते किं इध वसितुं इच्छति, उदाहु पेत्तिके रज्जे छत्तं उस्सापेतुन्”ति पुच्छि. सा पुत्तस्स आदितो पट्ठाय सब्बं पवत्तिं आचिक्खित्वा छत्तं उस्सापेतुकामतञ्चस्स ञत्वा तापसस्स आरोचेसि. तापसो च हत्थिगन्थसिप्पं जानाति, कुतोनेन लद्धं? सक्कस्स सन्तिका. पुब्बे किरस्स सक्को उपट्ठानं आगन्त्वा “केन किलमथा”ति पुच्छि. सो “हत्थिपरिस्सयो अत्थी”ति आरोचेसि. तस्स सक्को हत्थिगन्थञ्चेव वीणकञ्च दत्वा “पलापेतुकामताय सति इमं तन्तिं वादेत्वा इमं सिलोकं वदेय्याथ, पक्कोसितुकामताय सति इमं सिलोकं वदेय्याथा”ति आह. तापसो तं सिप्पं कुमारस्स अदासि. सो एकं वटरुक्खं अभिरुहित्वा हत्थीसु आगतेसु तन्तिं वादेत्वा सिलोकं वदति, हत्थी भीता पलायिंसु.
सो सिप्पस्स आनुभावं ञत्वा पुनदिवसे पक्कोसनसिप्पं पयोजेसि. जेट्ठकहत्थी आगन्त्वा खन्धं उपनामेसि. सो तस्स खन्धगतो युद्धसमत्थे तरुणहत्थी उच्चिनित्वा कम्बलञ्च मुद्दिकञ्च गहेत्वा मातापितरो वन्दित्वा निक्खन्तो अनुपुब्बेन तं तं गामं पविसित्वा– “अहं रञ्ञो पुत्तो, सम्पत्तिं अत्थिका आगच्छन्तू”ति जनसङ्गहं कत्वा नगरं परिवारेत्वा– “अहं रञ्ञो पुत्तो, मय्हं छत्तं देथा”ति असद्दहन्तानं कम्बलञ्च मुद्दिकञ्च दस्सेत्वा छत्तं उस्सापेसि. सो हत्थिवित्तको हुत्वा “असुकट्ठाने सुन्दरो हत्थी अत्थी”ति वुत्ते गन्त्वा गण्हाति. चण्डपज्जोतो “तस्स सन्तिके सिप्पं गण्हिस्सामी”ति कट्ठहत्थिं पयोजेत्वा तस्स अन्तो योधे निसीदापेत्वा तं हत्थिं गहणत्थाय आगतं गण्हित्वा तस्स सन्तिके सिप्पं गहणत्थाय धीतरं उय्योजेसि. सो ताय सद्धिं संवासं कप्पेत्वा तं गहेत्वा अत्तनो नगरंयेव अगमासि. तस्सा कुच्छियं उप्पन्नो अयं बोधिराजकुमारो अत्तनो पितु सन्तिके सिप्पं उग्गण्हि.
344. पधानियङ्गानीति पधानं वुच्चति पदहनभावो, पधानमस्स अत्थीति पधानियो. पधानियस्स भिक्खुनो अङ्गानीति पधानियङ्गानि. सद्धोति सद्धाय समन्नागतो. सा पनेसा आगमनसद्धा अधिगमसद्धा ओकप्पनसद्धा पसादसद्धाति चतुब्बिधा. तत्थ सब्बञ्ञुबोधिसत्तानं सद्धा अभिनीहारतो पट्ठाय आगतत्ता आगमनसद्धा नाम. अरियसावकानं पटिवेधेन अधिगतत्ता अधिगमसद्धा नाम. बुद्धो धम्मो सङ्घोति वुत्ते अचलभावेन ओकप्पनं ओकप्पनसद्धा नाम. पसादुप्पत्ति पसादसद्धा नाम, इध पन ओकप्पनसद्धा अधिप्पेता. बोधिन्ति चतुमग्गञाणं. तं सुप्पटिविद्धं तथागतेनाति सद्दहति, देसनासीसमेव चेतं, इमिना पन अङ्गेन तीसुपि रतनेसु सद्धा अधिप्पेता. यस्स हि बुद्धादीसु पसादो बलवा, तस्स पधानं वीरियं इज्झति.
अप्पाबाधोति अरोगो. अप्पातङ्कोति निद्दुक्खो. समवेपाकिनियाति समविपाचनिया. गहणियाति कम्मजतेजोधातुया. नातिसीताय नाच्चुण्हायाति अतिसीतगहणिको हि सीतभीरू होति, अच्चुण्हगहणिको उण्हभीरू, तेसं पधानं न इज्झति. मज्झिमगहणिकस्स इज्झति. तेनाह “मज्झिमाय पधानक्खमाया”ति. यथाभूतं अत्तानं आविकत्ताति यथाभूतं अत्तनो अगुणं पकासेता. उदयत्थगामिनियाति उदयञ्च अत्थञ्च गन्तुं परिच्छिन्दितुं समत्थाय, एतेन पञ्ञासलक्खणपरिग्गाहिकं उदयब्बयञाणं वुत्तं. अरियायाति परिसुद्धाय. निब्बेधिकायाति अनिब्बिद्धपुब्बे लोभक्खन्धादयो निब्बिज्झितुं समत्थाय. सम्मादुक्खक्खयगामिनियाति तदङ्गवसेन किलेसानं पहीनत्ता यं दुक्खं खीयति, तस्स दुक्खस्स खयगामिनिया. इति सब्बेहिपि इमेहि पदेहि विपस्सनापञ्ञाव कथिता. दुप्पञ्ञस्स हि पधानं न इज्झति. इमानि च पञ्च पधानियङ्गानि लोकियानेव वेदितब्बानि.
345. सायमनुसिट्ठो पातो विसेसं अधिगमिस्सतीति अत्थङ्गते सूरिये अनुसिट्ठो अरुणुग्गमने विसेसं अधिगमिस्सति. पातमनुसिट्ठो सायन्ति अरुणुग्गमने अनुसिट्ठो सूरियत्थङ्गमनवेलायं. अयञ्च पन देसना नेय्यपुग्गलवसेन वुत्ता. दन्धपञ्ञो हि नेय्यपुग्गलो सत्तहि दिवसेहि अरहत्तं पापुणाति, तिक्खपञ्ञो एकदिवसेन, सेसदिवसे मज्झिमपञ्ञावसेन वेदितब्बं. अहो बुद्धो अहो धम्मो अहो धम्मस्स स्वाक्खातताति यस्मा बुद्धधम्मानं उळारताय धम्मस्स च स्वाक्खातताय पातो कम्मट्ठानं कथापेत्वा सायं अरहत्तं पापुणाति, तस्मा पसंसन्तो एवमाह. यत्र हि नामाति विम्हयत्थे निपातो.
346. कुच्छिमतीति आपन्नसत्ता. यो मे अयं, भन्ते, कुच्छिगतोति किं पनेवं सरणं गहितं होतीति. न होति. अचित्तकसरणगमनं नाम नत्थि, आरक्खो पनस्स पच्चुपट्ठितोव होति. अथ नं यदा महल्लककाले मातापितरो,– “तात, कुच्छिगतमेव तं सरणं गण्हापयिम्हा”ति सारेन्ति, सो च सल्लक्खेत्वा “अहं सरणं गतो उपासको”ति सतिं उप्पादेति, तदा सरणं गहितं नाम होति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

बोधिराजकुमारसुत्तवण्णना निट्ठिता.