6. अङ्गुलिमालसुत्तवण्णना
347. एवं मे सुतन्ति अङ्गुलिमालसुत्तं. तत्थ अङ्गुलीनं मालं धारेतीति कस्मा धारेति? आचरियवचनेन. तत्रायं अनुपुब्बिकथा– अयं किर कोसलरञ्ञो पुरोहितस्स मन्ताणिया नाम ब्राह्मणिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. ब्राह्मणिया रत्तिभागे गब्भवुट्ठानं अहोसि. तस्स मातुकुच्छितो निक्खमनकाले सकलनगरे आवुधानि पज्जलिंसु, रञ्ञो मङ्गलसकुन्तोपि सिरिसयने ठपिता असिलट्ठिपि पज्जलि. ब्राह्मणो निक्खमित्वा नक्खत्तं ओलोकेन्तो चोरनक्खत्तेन जातोति रञ्ञो सन्तिकं गन्त्वा सुखसेय्यभावं पुच्छि. राजा “कुतो, मे आचरिय, सुखसेय्या? मय्हं मङ्गलावुधं पज्जलि, रज्जस्स वा जीवितस्स वा अन्तरायो भविस्सति मञ्ञे”ति. मा भायि, महाराज, मय्हं घरे कुमारो जातो, तस्सानुभावेन न केवलं तुय्हं निवेसने, सकलनगरेपि आवुधानि पज्जलितानीति. किं भविस्सति आचरियाति? चोरो भविस्सति महाराजाति. किं एकचोरको, उदाहु रज्जदूसको चोरोति? एकचोरको देवाति. एवं वत्वा च पन रञ्ञो मनं गण्हितुकामो आह– “मारेथ नं देवा”ति. एकचोरको समानो किं करिस्सति? करीससहस्सखेत्ते एकसालिसीसं विय होति, पटिजग्गथ नन्ति. तस्स नामग्गहणं गण्हन्ता सयने ठपितमङ्गल-असिलट्ठि, छदने ठपिता सरा, कप्पासपिचुम्हि ठपितं तालवण्टकरणसत्थकन्ति एते पज्जलन्ता किञ्चि न हिंसिंसु, तस्मा अहिंसकोति नामं अकंसु. तं सिप्पुग्गहणकाले तक्कसीलं पेसयिंसु. सो धम्मन्तेवासिको हुत्वा सिप्पं पट्ठपेसि. वत्तसम्पन्नो किंकारपटिस्सावी मनापचारी पियवादी अहोसि. सेस-अन्तेवासिका बाहिरका अहेसुं. ते– “अहिंसकमाणवकस्स आगतकालतो पट्ठाय मयं न पञ्ञायाम, कथं नं भिन्देय्यामा”ति? निसीदित्वा मन्तयन्ता “सब्बेहि अतिरेकपञ्ञत्ता दुप्पञ्ञोति. न सक्का वत्तुं, वत्तसम्पन्नत्ता दुब्बत्तोति. न सक्का वत्तुं, जातिसम्पन्नत्ता दुज्जातोति न सक्का वत्तुं, किन्ति करिस्सामा”ति? ततो एकं खरमन्तं मन्तयिंसु “आचरियस्स अन्तरं कत्वा नं भिन्दिस्सामा”ति तयो रासी हुत्वा पठमं एकच्चे आचरियं उपसङ्कमित्वा वन्दित्वा अट्ठंसु. किं ताताति? इमस्मिं गेहे एका कथा सुय्यतीति. किं ताताति? अहिंसकमाणवो तुम्हाकं अन्तरे दुब्भतीति मञ्ञामाति. आचरियो सन्तज्जेत्वा– “गच्छथ वसला, मा मे पुत्तं मय्हं अन्तरे परिभिन्दथा”ति निट्ठुभि. ततो इतरे, अथ इतरेहि तयोपि कोट्ठासा आगन्त्वा तथेव वत्वा– “अम्हाकं असद्दहन्ता उपपरिक्खित्वा जानाथा”ति आहंसु. आचरियो सिनेहेन वदन्ते दिस्वा “अत्थि मञ्ञे सन्थवो”ति परिभिज्जित्वा चिन्तेसि “घातेमि नन्”ति. ततो चिन्तेसि– “सचे घातेस्सामि ‘दिसापामोक्खो आचरियो अत्तनो सन्तिकं सिप्पुग्गहणत्थं आगते माणवके दोसं उप्पादेत्वा जीविता वोरोपेती’ति. पुन कोचि सिप्पुग्गहणत्थं न आगमिस्सति, एवं मे लाभो परिहायिस्सति, अथ नं सिप्पस्स परियोसानुपचारोति वत्वा जङ्घसहस्सं घातेहीति वक्खामि. अवस्सं एत्थ एको उट्ठाय तं घातेस्सती”ति. अथ नं आह– “एहि तात जङ्घसहस्सं घातेहि, एवं ते सिप्पस्स उपचारो कतो भविस्सती”ति. मयं अहिंसककुले जाता, न सक्का आचरियाति. अलद्धुपचारं सिप्पं फलं न देति ताताति. सो पञ्चावुधं गहेत्वा आचरियं वन्दित्वा अटविं पविट्ठो. अटविं पविसनट्ठानेपि अटविमज्झेपि अटवितो निक्खमनट्ठानेपि ठत्वा मनुस्से घातेति. वत्थं वा वेठनं वा न गण्हाति. एको द्वेति गणितमत्तमेव करोन्तो गच्छति, गणनम्पि न उग्गण्हाति. पकतियापि पञ्ञवा एस, पाणातिपातिनो पन चित्तं न पतिट्ठाति, तस्मा अनुक्कमेन गणनम्पि न सल्लक्खेसि, एकेकं अङ्गुलिं छिन्दित्वा ठपेति. Ýhapitaµµh±ne अङ्गुलियो विनस्सन्ति, ततो विज्झित्वा अङ्गुलीनं मालं कत्वा धारेसि, तेनेव चस्स अङ्गुलिमालोति सङ्खा उदपादि. सो सब्बं अरञ्ञं निस्सञ्चारमकासि, दारु-आदीनं अत्थाय अरञ्ञं गन्तुं समत्थो नाम नत्थि. रत्तिभागे अन्तोगामम्पि आगन्त्वा पादेन पहरित्वा द्वारं उग्घातेति. ततो सयितेयेव मारेत्वा एको एकोति गहेत्वा गच्छति. गामो ओसरित्वा निगमे अट्ठासि, निगमो नगरे. मनुस्सा तियोजनतो पट्ठाय घरानि पहाय दारके हत्थेसु गहेत्वा आगम्म सावत्थिं परिवारेत्वा खन्धावारं बन्धित्वा राजङ्गणे सन्निपतित्वा– “चोरो, ते देव, विजिते अङ्गुलिमालो नामा”ति-आदीनि वदन्ता कन्दन्ति. भग्गवो “मय्हं पुत्तो भविस्सती”ति ञत्वा ब्राह्मणिं आह– भोति अङ्गुलिमालो नाम चोरो उप्पन्नो, सो न अञ्ञो, तव पुत्तो अहिंसककुमारो. इदानि राजा तं गण्हितुं निक्खमिस्सति, किं कत्तब्बन्ति? गच्छ सामि, पुत्तं मे गहेत्वा एहीति. नाहं भद्दे उस्सहामि, चतूसु हि जनेसु विस्सासो नाम नत्थि, चोरो मे पुराणसहायोति अविस्सासनीयो, साखा मे पुराणसन्थताति अविस्सासनीया, राजा मं पूजेतीति अविस्सासनीयो, इत्थी मे वसं गताति अविस्सासनीयाति. मातु हदयं पन मुदुकं होति. तस्मा अहं पन गन्त्वा मय्हं पुत्तं आनेस्सामीति निक्खन्ता. तंदिवसञ्च भगवा पच्चूससमये लोकं volokento अङ्गुलिमालं दिस्वा– “मयि गते एतस्स सोत्थि भविस्सति. अगामके अरञ्ञे ठितो चतुप्पदिकं गाथं सुत्वा मम सन्तिके पब्बजित्वा छ अभिञ्ञा सच्छिकरिस्सति. सचे न गमिस्सामि, मातरि अपरज्झित्वा अनुद्धरणीयो भविस्सति, करिस्सामिस्स सङ्गहन्”ति पुब्बण्हसमयं निवासेत्वा पिण्डाय पविसित्वा कतभत्तकिच्चो तं सङ्गण्हितुकामो विहारा निक्खमि. एतमत्थं दस्सेतुं “अथ खो भगवा”ति-आदि वुत्तं. 348. सङ्करित्वा सङ्करित्वाति सङ्केतं कत्वा वग्गवग्गा हुत्वा. हत्थत्थं गच्छन्तीति हत्थे अत्थं विनासं गच्छन्ति. किं पन ते भगवन्तं सञ्जानित्वा एवं वदन्ति असञ्जानित्वाति? असञ्जानित्वा. अञ्ञातकवेसेन हि भगवा एककोव अगमासि. चोरोपि तस्मिं समये दीघरत्तं दुब्भोजनेन च दुक्खसेय्याय च उक्कण्ठितो होति. कित्तका पनानेन मनुस्सा मारिताति? एकेनूनसहस्सं. सो पन इदानि एकं लभित्वा सहस्सं पूरेस्सतीति सञ्ञी हुत्वा यमेव पठमं पस्सामि, तं घातेत्वा गणनं पूरेत्वा सिप्पस्स उपचारं कत्वा केसमस्सुं ओहारेत्वा न्हायित्वा वत्थानि परिवत्तेत्वा मातापितरो पस्सिस्सामीति अटविमज्झतो अटविमुखं आगन्त्वा एकमन्तं ठितोव भगवन्तं अद्दस. एतमत्थं दस्सेतुं “अद्दसा खो”ति-आदि वुत्तं. इद्धाभिसङ्खारं अभिसङ्खासीति महापथविं उम्मियो उट्ठपेन्तो विय संहरित्वा अपरभागे अक्कमति, ओरभागे वलियो निक्खमन्ति, अङ्गुलिमालो सरक्खेपमत्तं मुञ्चित्वा गच्छति. भगवा पुरतो महन्तं अङ्गणं दस्सेत्वा सयं मज्झे होति, चोरो अन्ते. सो “इदानि नं पापुणित्वा गण्हिस्सामी”ति सब्बथामेन धावति. भगवा अङ्गणस्स पारिमन्ते होति, चोरो मज्झे. सो “एत्थ नं पापुणित्वा गण्हिस्सामी”ति वेगेन धावति. भगवा तस्स पुरतो मातिकं वा थलं वा दस्सेति, एतेनुपायेन तीणि योजनानि गहेत्वा अगमासि. चोरो किलमि, मुखे खेळो सुस्सि, कच्छेहि सेदा मुच्चिंसु. अथस्स “अच्छरियं वत भो”ति एतदहोसि. मिगम्पीति मिगं कस्मा गण्हाति? छातसमये आहारत्थं. सो किर एकं गुम्बं घट्टेत्वा मिगे उट्ठापेति. ततो चित्तरुचियं मिगं अनुबन्धन्तो गण्हित्वा पचित्वा खादति. पुच्छेय्यन्ति येन कारणेनायं गच्छन्तोव ठितो नाम अहञ्च ठितोव अट्ठितो नाम, यंनूनाहं इमं समणं तं कारणं पुच्छेय्यन्ति अत्थो. 349. निधायाति यो विहिंसनत्थं भूतेसु दण्डो पवत्तयितब्बो सिया, तं निधाय अपनेत्वा मेत्ताय खन्तिया पटिसङ्खाय अविहिंसाय सारणीयधम्मेसु च ठितो अहन्ति अत्थो. तुवमट्ठितोसीति पाणेसु असञ्ञतत्ता एत्तकानि पाणसहस्सानि घातेन्तस्स तव मेत्ता वा खन्ति वा पटिसङ्खा वा अविहिंसा वा सारणीयधम्मो वा नत्थि, तस्मा तुवं अट्ठितोसि, इदानि इरियापथेन ठितोपि निरये धाविस्ससि, तिरच्छानयोनियं पेत्तिविसये असुरकाये वा धाविस्ससीति वुत्तं होति. ततो चोरो– “महा अयं सीहनादो, महन्तं गज्जितं, न इदं अञ्ञस्स भविस्सति, महामायाय पुत्तस्स सिद्धत्थस्स समणरञ्ञो एतं गज्जितं, दिट्ठो वतम्हि मञ्ञे तिखिणचक्खुना सम्मासम्बुद्धेन, सङ्गहकरणत्थं मे भगवा आगतो”ति चिन्तेत्वा चिरस्सं वत मेति-आदिमाह. तत्थ महितोति देवमनुस्सादीहि चतुपच्चयपूजाय पूजितो. पच्चुपादीति चिरस्सं कालस्स अच्चयेन मय्हं सङ्गहत्थाय इमं महावनं पटिपज्जि. पहाय पापन्ति पजहित्वा पापं. इत्वेवाति एवं वत्वायेव. आवुधन्ति पञ्चावुधं. सोब्भेति समन्ततो छिन्ने. पपातेति एकतो छिन्ने. नरकेति फलितट्ठाने. इध पन तीहिपि इमेहि पदेहि अरञ्ञमेव वुत्तं. अकिरीति खिपि छड्डेसि. तमेहि भिक्खूति तदा अवोचाति भगवतो इमं पब्बाजेन्तो कुहिं सत्थकं लभिस्सामि, कुहिं पत्तचीवरन्ति परियेसनकिच्चं नत्थि, कम्मं पन ओलोकेसि. अथस्स पुब्बे सीलवन्तानं अट्ठपरिक्खारभण्डकस्स दिन्नभावं ञत्वा दक्खिणहत्थं पसारेत्वा– “एहि भिक्खु स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया”ति आह. सो सह वचनेनेव इद्धिमयपत्तचीवरं पटिलभि. तावदेवस्स गिहिलिङ्गं अन्तरधायि, समणलिङ्गं पातुरहोसि.
“तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो”ति.–
एवं वुत्ता अट्ठ परिक्खारा सरीरपटिबद्धाव हुत्वा निब्बत्तिंसु. एसेव तस्स अहु भिक्खुभावोति एस एहिभिक्खुभावो तस्स उपसम्पन्नभिक्खुभावो अहोसि, न हि एहिभिक्खूनं विसुं उपसम्पदा नाम अत्थि.
350. पच्छासमणेनाति भण्डग्गाहकेन पच्छासमणेन, तेनेव अत्तनो पत्तचीवरं गाहापेत्वा तं पच्छासमणं कत्वा गतोति अत्थो. मातापिस्स अट्ठ-उसभमत्तेन ठानेन अन्तरिता,– “तात, अहिंसक कत्थ ठितोसि, कत्थ निसिन्नोसि, कुहिं गतोसि? मया सद्धिं न कथेसि ताता”ति वदन्ती आहिण्डित्वा अपस्समाना एत्तोव गता. पञ्चमत्तेहि अस्ससतेहीति सचे चोरस्स पराजयो भविस्सति, अनुबन्धित्वा नं गण्हिस्सामि. सचे मय्हं पराजयो भविस्सति, वेगेन पलायिस्सामीति सल्लहुकेन बलेन निक्खमि येन आरामोति कस्मा आरामं अगमासि? सो किर चोरस्स भायति, चित्तेन गन्तुकामो न गच्छति, गरहाभयेन निक्खमि. तेनस्स एतदहोसि– “सम्मासम्बुद्धं वन्दित्वा निसीदिस्सामि, सो पुच्छिस्सति ‘कस्मा बलं गहेत्वा निक्खन्तोसी’ति. अथाहं आरोचेस्सामि, भगवा हि मं न केवलं सम्परायिकेनेव अत्थेन सङ्गण्हाति, दिट्ठधम्मिकेनपि सङ्गण्हातियेव. सो सचे मय्हं जयो भविस्सति, अधिवासेस्सति. सचे पराजयो भविस्सति ‘किं ते, महाराज, एकं चोरं आरब्भ गमनेना’ति वक्खति. ततो मं जनो एवं सञ्जानिस्सति– ‘राजा चोरं गहेतुं निक्खन्तो, सम्मासम्बुद्धेन पन निवत्तितो’ति” गरहमोक्खं सम्पस्समानो अगमासि. कुतो पनस्साति कस्मा आह? अपि नाम भगवा तस्स उपनिस्सयं ओलोकेत्वा तं आनेत्वा पब्बाजेय्याति भगवतो परिगण्हनत्थं आह. रञ्ञोति न केवलं रञ्ञोयेव भयं अहोसि, अवसेसोपि महाजनो भीतो फलकावुधानि छड्डेत्वा सम्मुखसम्मुखट्ठानेव पलायित्वा नगरं पविसित्वा द्वारं पिधाय अट्टालके आरुय्ह ओलोकेन्तो अट्ठासि. एवञ्च अवोच– “अङ्गुलिमालो ‘राजा मय्हं सन्तिकं आगच्छती’ति ञत्वा पठमतरं आगन्त्वा जेतवने निसिन्नो, राजा तेन गहितो, मयं पन पलायित्वा मुत्ता”ति. नत्थि ते इतो भयन्ति अयञ्हि इदानि कुन्थकिपिल्लिकं जीविता न वोरोपेति, नत्थि ते इमस्स सन्तिका भयन्ति अत्थो.