4. मधुरसुत्तवण्णना
317. एवं मे सुतन्ति मधुरसुत्तं. तत्थ महाकच्चानोति गिहिकाले उज्जेनिकरञ्ञो पुरोहितपुत्तो अभिरूपो दस्सनीयो पासादिको सुवण्णवण्णो च. मधुरायन्ति एवंनामके नगरे. गुन्दावनेति कण्हकगुन्दावने अवन्तिपुत्तोति अवन्तिरट्ठे रञ्ञो धीताय पुत्तो. वुद्धो चेव अरहा चाति दहरं अरहन्तम्पि न तथा सम्भावेन्ति यथा महल्लकं, थेरो पन वुद्धो चेव अहोसि अरहा च. ब्राह्मणा, भो कच्चानाति सो किर राजा ब्राह्मणलद्धिको, तस्मा एवमाह. ब्राह्मणोव सेट्ठो वण्णोति-आदीसु जातिगोत्तादीनं पञ्ञापनट्ठाने ब्राह्मणाव सेट्ठाति दस्सेति. हीनो अञ्ञो वण्णोति इतरे तयो वण्णा हीना लामकाति वदति. सुक्कोति पण्डरो. कण्होति काळको. सुज्झन्तीति जातिगोत्तादिपञ्ञापनट्ठानेसु सुज्झन्ति. ब्रह्मुनो पुत्ताति महाब्रह्मुनो पुत्ता. ओरसा मुखतो जाताति उरे वसित्वा मुखतो निक्खन्ता, उरे कत्वा संवद्धिताति वा ओरसा. ब्रह्मजाति ब्रह्मतो निब्बत्ता. ब्रह्मनिम्मिताति ब्रह्मुना निम्मिता. ब्रह्मदायादाति ब्रह्मुनो दायादा. घोसोयेव खो एसोति वोहारमत्तमेवेतं. 318. इज्झेय्याति समिज्झेय्य, यत्तकानि धनादीनि पत्थेय्य, तत्तकेहिस्स मनोरथो पूरेय्याति अत्थो. खत्तियोपिस्सास्साति खत्तियोपि अस्स इस्सरियसम्पत्तस्स पुब्बुट्ठायी अस्स. नेसं एत्थ किञ्चीति न एतेसं एत्थ किञ्चि. 322. आसनेन वा निमन्तेय्यामाति निसिन्नासनं पप्फोटेत्वा इध निसीदाति वदेय्याम. अभिनिमन्तेय्यामपि नन्ति अभिहरित्वा तं निमन्तेय्याम. तत्थ दुविधो अभिहारो वाचाय चेव कायेन च. “तुम्हाकं इच्छितिच्छितक्खणे ममं चीवरादीहि वदेय्याथ येनत्थो”ति वदन्तो हि वाचाय अभिहरित्वा निमन्तेति नाम. चीवरादिवेकल्लं सल्लक्खेत्वा “इदं गण्हथा”ति तानि देन्तो पन कायेन अभिहरित्वा निमन्तेति नाम. तदुभयम्पि सन्धाय “अभिनिमन्तेय्यामपि नन्”ति आह. रक्खावरणगुत्तिन्ति रक्खासङ्खातञ्चेव आवरणसङ्खातञ्च गुत्तिं. या पनेसा आवुधहत्थे पुरिसे ठपेन्तेन रक्खा, सा धम्मिका नाम संविहिता न होति. यथा पन अवेलाय कट्ठहारिकापण्णहारिकादयो विहारं न पविसन्ति, मिगलुद्दकादयो विहारसीमाय मिगे वा मच्छे वा न गण्हन्ति, एवं संविदहन्तेन धम्मिका नाम संविहिता होति. तं सन्धायाह “धम्मिकन्”ति. एवं सन्तेति एवं चतुन्नम्पि वण्णानं पब्बजितानं पब्बजितसक्कारेन समे समाने. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
मधुरसुत्तवण्णना निट्ठिता.