हत्थानन्ति भिक्खागहणत्थं पत्तं उपनामयतो मणिबन्धतो पभुति द्विन्नम्पि हत्थानं. पादानन्ति निवासनन्ततो पट्ठाय द्विन्नम्पि पादानं. सरस्साति सचे तं भगिनीति वाचं निच्छारयतो सरस्स च. निमित्तं अग्गहेसीति हत्थपिट्ठि-आदीनि ओलोकयमाना– “पुत्तस्स मे रट्ठपालस्स विय सुवण्णकच्छपपिट्ठिसदिसा इमा हत्थपादपिट्ठियो, हरितालवट्टियो विय सुवट्टिता अङ्गुलियो, मधुरो सरो”ति गिहिकाले सल्लक्खितपुब्बं आकारं अग्गहेसि सञ्जानि सल्लक्खेसि. तस्स हायस्मतो द्वादसवस्सानि अरञ्ञावासञ्चेव पिण्डियालोपभोजनञ्च परिभुञ्जन्तस्स अञ्ञादिसो सरीरवण्णो अहोसि, तेन नं सा ञातिदासी दिस्वाव न सञ्जानि, निमित्तं पन अग्गहेसीति.
300. रट्ठपालस्स मातरं एतदवोचाति थेरस्स अङ्गपच्चङ्गानि सण्ठापेत्वा थञ्ञं पायेत्वा संवड्ढितधातीपि समाना पब्बजित्वा महाखीणासवभावप्पत्तेन सामिपुत्तेन सद्धिं– “त्वं नु खो, मे भन्ते, पुत्तो रट्ठपालो”ति-आदिवचनं वत्तुं अविसहन्ती वेगेन घरं पविसित्वा रट्ठपालस्स मातरं एतदवोच. यग्घेति आरोचनत्थे निपातो. सचे जे सच्चन्ति एत्थ जेति आलपने निपातो. एवञ्हि तस्मिं देसे दासिजनं आलपन्ति, तस्मा “त्वञ्हि, भोति दासि, सचे सच्चं भणसी”ति एवमेत्थ अत्थो दट्ठब्बो.
उपसङ्कमीति कस्मा उपसङ्कमि? महाकुले इत्थियो बहि निक्खमन्ता गरहं पापुणन्ति, इदञ्च अच्चायिककिच्चं, सेट्ठिस्स नं आरोचेस्सामीति चिन्तेति. तस्मा उपसङ्कमि. अञ्ञतरं कुट्टमूलन्ति तस्मिं किर देसे दानपतीनं घरेसु साला होन्ति, आसनानि चेत्थ पञ्ञत्तानि होन्ति, उपट्ठापितं उदककञ्जियं. तत्थ पब्बजिता पिण्डाय चरित्वा निसीदित्वा भुञ्जन्ति सचे इच्छन्ति, दानपतीनम्पि सन्तकं गण्हन्ति. तस्मा तम्पि अञ्ञतरस्स कुलस्स ईदिसाय सालाय अञ्ञतरं कुट्टमूलन्ति वेदितब्बं. न हि पब्बजिता कपणमनुस्सा विय असारुप्पे ठाने निसीदित्वा भुञ्जन्तीति.
अत्थि नाम ताताति एत्थ अत्थीति विज्जमानत्थे, नामाति पुच्छनत्थे मञ्ञनत्थे वा निपातो. इदञ्हि वुत्तं होति– अत्थि नु खो, तात रट्ठपाल, अम्हाकं धनं, ननु मयं निद्धनाति वत्तब्बा, येसं नो त्वं ईदिसे ठाने निसीदित्वा आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि. तथा अत्थि नु खो, तात रट्ठपाल, अम्हाकं जीवितं, ननु मयं मताति वत्तब्बा, येसं नो त्वं ईदिसे ठाने निसीदित्वा आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि. तथा अत्थि मञ्ञे, तात रट्ठपाल, तव अब्भन्तरे सासनं निस्साय पटिलद्धो समणगुणो, यं त्वं सुभोजनरससंवड्ढितोपि इमं जिगुच्छनेय्यं आभिदोसिकं कुम्मासं अमतमिव निब्बिकारो परिभुञ्जिस्ससीति. सो पन गहपति दुक्खाभितुन्नताय एतमत्थं परिपुण्णं कत्वा वत्तुमसक्कोन्तो– “अत्थि नाम, तात रट्ठपाल, आभिदोसिकं कुम्मासं परिभुञ्जिस्ससी”ति एत्तकमेव अवच. अक्खरचिन्तका पनेत्थ इदं लक्खणं वदन्ति– अनोकप्पनामरिसनत्थवसेनेतं अत्थिसद्दे उपपदे “परिभुञ्जिस्ससी”ति अनागतवचनं कतं. तस्सायमत्थो– “अत्थि नाम…पे… परिभुञ्जिस्ससि, इदं पच्चक्खम्पि अहं न सद्दहामि न मरिसयामी”ति. इदं एत्तकं वचनं गहपति थेरस्स पत्तमुखवट्टियं गहेत्वा ठितकोव कथेसि. थेरोपि पितरि पत्तमुखवट्टियं गहेत्वा ठितेयेव तं पूतिकुम्मासं परिभुञ्जि सुनखवन्तसदिसं पूतिकुक्कुटण्डमिव भिन्नट्ठाने पूतिकं वायन्तं. पुथुज्जनेन किर तथारूपं कुम्मासं परिभुञ्जितुं न सक्का. थेरो पन अरियिद्धियं ठत्वा दिब्बोजं अमतरसं परिभुञ्जमानो विय परिभुञ्जित्वा धमकरणेन उदकं गहेत्वा पत्तञ्च मुखञ्च हत्थपादे च धोवित्वा कुतो नो गहपतीति-आदिमाह.
तत्थ कुतो नोति कुतो नु. नेव दानन्ति देय्यधम्मवसेन नेव दानं अलत्थम्ह. न पच्चक्खानन्ति “किं, तात रट्ठपाल, कच्चि ते खमनीयं, कच्चिसि अप्पकिलमथेन आगतो, न ताव तात गेहे भत्तं सम्पादियती”ति एवं पटिसन्थारवसेन पच्चक्खानम्पि न अलत्थम्ह. कस्मा पन थेरो एवमाह? पितु अनुग्गहेन. एवं किरस्स अहोसि– “यथा एस मं वदति अञ्ञेपि पब्बजिते एवं वदति मञ्ञे. बुद्धसासने च पत्तन्तरे पदुमं विय भस्माछन्नो अग्गि विय फेग्गुपटिच्छन्नो चन्दनसारो विय सुत्तिकापटिच्छन्नं मुत्तरतनं विय वलाहकपटिच्छन्नो चन्दिमा विय मादिसानं पटिच्छन्नगुणानं भिक्खूनं अन्तो नत्थि, तेसुपि न एवरूपं वचनं पवत्तेस्सति, संवरे ठस्सती”ति अनुग्गहेन एवमाह.
एहि ताताति तात तुय्हं घरं मा होतु, एहि घरं गमिस्सामाति वदति. अलन्ति थेरो उक्कट्ठ-एकासनिकताय पटिक्खिपन्तो एवमाह. अधिवासेसीति थेरो पन पकतिया उक्कट्ठसपदानचारिको स्वातनायभिक्खं नाम नाधिवासेति, मातु अनुग्गहेन पन अधिवासेसि. मातु किरस्स थेरं अनुस्सरित्वा महासोको उप्पज्जि, रोदनेनेव पक्कक्खि विय जाता, तस्मा थेरो “सचाहं तं अपस्सित्वा गमिस्सामि, हदयम्पिस्सा फालेय्या”ति अनुग्गहेन अधिवासेसि. कारापेत्वाति एकं हिरञ्ञस्स, एकं सुवण्णस्साति द्वे पुञ्जे कारापेत्वा. कीवमहन्ता पन पुञ्जा अहेसुन्ति. यथा ओरतो ठितो पुरिसो पारतो ठितं मज्झिमप्पमाणं पुरिसं न पस्सति, एवंमहन्ता.
301. इदं ते ताताति कहापणपुञ्जञ्च सुवण्णपुञ्जञ्च दस्सेन्तो आह. मत्तिकन्ति मातितो आगतं, इदं ते मातामहिया मातु इमं गेहं आगच्छन्तिया गन्धमालादीनं अत्थाय दिन्नं धनन्ति अत्थो. अञ्ञं पेत्तिकं अञ्ञं पितामहन्ति यं पन ते पितु च पितामहानञ्च सन्तकं, तं अञ्ञंयेव, निहितञ्च पयुत्तञ्च अतिविय बहु. एत्थ च “पितामहन्”ति तद्धितलोपं कत्वा वुत्तन्ति वेदितब्बं. “पेतामहन्”ति वा पाठो. सक्का ततोनिदानन्ति धनहेतु धनपच्चया. तं तं धनं रक्खन्तस्स च राजादीनं वसेन धनपरिक्खयं पापुणन्तस्स कस्सचि उप्पज्जमानसोकादयो सन्धाय एवमाह. एवं वुत्ते सेट्ठि गहपति– “अहं इमं उप्पब्बाजेस्सामीति आनेसिं, सो दानि मे धम्मकथं कातुं आरद्धो, अयं न मे वचनं करिस्सती”ति उट्ठाय गन्त्वा अस्स ओरोधानं द्वारं विवरापेत्वा– “अयं वो सामिको, गच्छथ यं किञ्चि कत्वा नं गण्हितुं वायमथा”ति उय्योजेसि. सुवये ठिता नाटकित्थियो निक्खमित्वा थेरं परिवारयिंसु तासु द्वे जेट्ठकित्थियो सन्धाय पुराणदुतियिकाति-आदि वुत्तं. पच्चेकं पादेसु गहेत्वाति एकेकम्हि पादे नं गहेत्वा.
कीदिसा नाम ता अय्यपुत्त अच्छरायोति कस्मा एवमाहंसु? तदा किर सम्बहुले खत्तियकुमारेपि ब्राह्मणकुमारेपि सेट्ठिपुत्तेपि महासम्पत्तियो पहाय पब्बजन्ते दिस्वा पब्बज्जागुणं अजानन्ता कथं समुट्ठापेन्ति “कस्मा एते पब्बजन्ती”ति. अथञ्ञे वदन्ति “देवच्छरादेवनाटकानं कारणा”ति. सा कथा वित्थारिका अहोसि. तं गहेत्वा सब्बा एवमाहंसु. अथ थेरो पटिक्खिपन्तो न खो मयं भगिनीति-आदिमाह. समुदाचरतीति वोहरति वदति. तत्थेव मुच्छिता पपतिंसूति तं भगिनिवादेन समुदाचरन्तं दिस्वा “मयं अज्ज आगमिस्सति, अज्ज आगमिस्सती”ति द्वादस वस्सानि बहि न निक्खन्ता, एतं निस्साय नो दारका न लद्धा, येसं आनुभावेन जीवेय्याम, इतो चम्हा परिहीना अञ्ञतो च. अयं लोको नाम अत्तनोव चिन्तेसि, तस्मा तापि “इदानि मयं अनाथा जाता”ति अत्तनोव चिन्तयमाना– “अनत्थिको दानि अम्हेहि अयं, सो अम्हे पजापतियो समाना अत्तना सद्धिं एकमातुकुच्छिया सयितदारिका विय मञ्ञती”ति समुप्पन्नबलवसोका हुत्वा तस्मिंयेव पदेसे मुच्छिता पपतिंसु, पतिताति अत्थो.
मा नो विहेठेथाति मा अम्हे धनं दस्सेत्वा मातुगामे च उय्योजेत्वा विहेठयित्थ, विहेसा हेसा पब्बजितानन्ति. कस्मा एवमाह? मातापितूनं अनुग्गहेन. सो किर सेट्ठि– “पब्बजितलिङ्गं नाम किलिट्ठं, पब्बज्जावेसं हारेत्वा न्हायित्वा तयो जना एकतो भुञ्जिस्सामा”ति मञ्ञमानो थेरस्स भिक्खं न देति. थेरो– “मादिसस्स खीणासवस्स आहारन्तरायं कत्वा एते बहुं अपुञ्ञं पसवेय्युन्”ति तेसं अनुग्गहेन एवमाह.
302. गाथा अभासीति गाथायो अभासि. तत्थ पस्साति सन्तिके ठितजनं सन्धाय वदति. चित्तन्ति चित्तविचित्तं. बिम्बन्ति अत्तभावं. अरुकायन्ति नवन्नं वणमुखानं वसेन वणकायं. समुस्सितन्ति तीणि अट्ठिसतानि नवहि न्हारुसतेहि बन्धित्वा नवहि मंसपेसिसतेहि लिम्पित्वा समन्ततो उस्सितं. आतुरन्ति जरातुरताय रोगातुरताय किलेसातुरताय च निच्चातुरं. बहुसङ्कप्पन्ति परेसं उप्पन्नपत्थनासङ्कप्पेहि बहुसङ्कप्पं इत्थीनञ्हि काये पुरिसानं सङ्कप्पा उप्पज्जन्ति, तेसं काये इत्थीनं. सुसाने छड्डितकळेवरभूतम्पि चेतं काककुललादयो पत्थयन्तियेवाति बहुसङ्कप्पो नाम होति. यस्स नत्थि धुवं ठितीति यस्स कायस्स मायामरीचिफेणपिण्ड उदकपुप्फुळादीनं विय एकंसेनेव ठिति नाम नत्थि, भिज्जनधम्मताव नियता.
तचेन ओनद्धन्ति अल्लमनुस्सचम्मेन ओनद्धं. सह वत्थेभि सोभतीति गन्धादीहि मणिकुण्डलेहि च चित्तकतम्पि रूपं वत्थेहि सहेव सोभति, विना वत्थेहि जेगुच्छं होति अनोलोकनक्खमं.
अलत्तककताति अलत्तकेन रञ्जिता. चुण्णकमक्खितन्ति सासपकक्केन मुखपीळकादीनि नीहरित्वा लोणमत्तिकाय दुट्ठलोहितं विलियापेत्वा तिलपिट्ठेन लोहितं पसादेत्वा हलिद्दिया वण्णं सम्पादेत्वा चुण्णकगण्डिकाय मुखं पहरन्ति, तेनेस अतिविय विरोचति. तं सन्धायेतं वुत्तं.
अट्ठापदकताति रसोदकेन मक्खित्वा नलाटपरियन्ते आवत्तनपरिवत्ते कत्वा अट्ठपदकरचनाय रचिता. अञ्जनीति अञ्जननाळिका.
ओदहीति ठपेसि. पासन्ति वाकराजालं. नासदाति न घट्टयि. निवापन्ति निवापसुत्ते वुत्तनिवापतिणसदिसभोजनं. कन्दन्तेति विरवमाने परिदेवमाने. इमाय हि गाथाय थेरो मातापितरो मिगलुद्दके विय कत्वा दस्सेसि, अवसेसञातके मिगलुद्दकपरिसं विय, हिरञ्ञसुवण्णं वाकराजालं विय, अत्तना भुत्तभोजनं निवापतिणं विय, अत्तानं महामिगं विय कत्वा दस्सेसि. यथा हि महामिगो यावदत्थं निवापतिणं खादित्वा पानीयं पिवित्वा गीवं उक्खिपित्वा दिसं ओलोकेत्वा “इमं नाम ठानं गतस्स सोत्थि भविस्सती”ति मिगलुद्दकानं परिदेवन्तानंयेव वाकरं अघट्टयमानोव उप्पतित्वा अरञ्ञं पविसित्वा घनच्छायस्स छत्तस्स विय गुम्बस्स हेट्ठा मन्दमन्देन वातेन बीजयमानो आगतमग्गं ओलोकेन्तो तिट्ठति, एवमेव थेरो इमा गाथा भासित्वा आकासेनेव गन्त्वा मिगचीरे पच्चुपट्ठासि.
कस्मा पन थेरो आकासेन गतोति. पिता किरस्स सेट्ठि सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्ले आणापेसि– “सचे निक्खमित्वा गच्छति हत्थपादेसु नं गहेत्वा कासायानि हरित्वा गिहिवेसं गण्हापेथा”ति. तस्मा थेरो– “एते मादिसं महाखीणासवं हत्थे वा पादे वा गहेत्वा अपुञ्ञं पसवेय्युं, तं नेसं मा अहोसी”ति चिन्तेत्वा आकासेन अगमासि. परसमुद्दवासित्थेरानं पन– “ठितकोव इमा गाथा भासित्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगचीरे पच्चुपट्ठासी”ति अयं वाचनामग्गोयेव.
303. मिगवोति तस्स उय्यानपालस्स नामं. सोधेन्तोति उय्यानमग्गं समं कारेत्वा अन्तो-उय्याने तच्छितब्बयुत्तट्ठानानि तच्छापेन्तो सम्मज्जितब्बयुत्तानि ठानानि सम्मज्जापेन्तो वालुका-ओकिरण-पुप्फविकिरण-पुण्णघटट्ठपन-कदलिक्खन्धठपनादीनि च करोन्तोति अत्थो. येन राजा कोरब्यो तेनुपसङ्कमीति अम्हाकं राजा सदा इमस्स कुलपुत्तस्स वण्णं कथेसि, पस्सितुकामो एतं, आगतभावं पनस्स न जानाति, महा खो पनायं पण्णाकारो, गन्त्वा रञ्ञो आरोचेस्सामीति चिन्तेत्वा येन राजा कोरब्यो तेनुपसङ्कमि.
कित्तयमानो अहोसीति सो किर राजा थेरं अनुस्सरित्वा बलमज्झेपि नाटकमज्झेपि– “दुक्करं कतं कुलपुत्तेन ताव महन्तं सम्पत्तिं पहाय पब्बजित्वा पुननिवत्तित्वा अनपलोकेन्तेना”ति गुणं कथेसि, तं गहेत्वा अयं एवमाह. विस्सज्जेथाति वत्वाति ओरोधमहामत्तबलकायादीसु यस्स यं अनुच्छविकं, तस्स तं दापेत्वाति अत्थो. उस्सटाय उस्सटायाति उस्सिताय उस्सिताय, महामत्तमहारट्ठिकादीनं वसेन उग्गतुग्गतमेव परिसं गहेत्वा उपसङ्कमीति अत्थो. इध भवं रट्ठपालो हत्थत्थरे निसीदतूति हत्थत्थरो तनुको बहलपुप्फादिगुणं कत्वा अत्थतो अभिलक्खितो होति, तादिसे अनापुच्छित्वा निसीदितुं न युत्तन्ति मञ्ञमानो एवमाह.
304. पारिजुञ्ञानीति पारिजुञ्ञभावा परिक्खया. जिण्णोति जराजिण्णो. वुड्ढोति वयोवुड्ढो. महल्लकोति जातिमहल्लको. अद्धगतोति अद्धानं अतिक्कन्तो. वयो-अनुप्पत्तोति पच्छिमवयं अनुप्पत्तो. पब्बजतीति धुरविहारं गन्त्वा भिक्खू वन्दित्वा,– “भन्ते, मया दहरकाले बहुं कुसलं कतं, इदानि महल्लकोम्हि, महल्लकस्स चेसा पब्बज्जा नाम, चेतियङ्गणं सम्मज्जित्वा अप्पहरितं कत्वा जीविस्सामि, पब्बाजेथ मं, भन्ते,”ति कारुञ्ञं उप्पादेन्तो याचति, थेरा अनुकम्पाय पब्बाजेन्ति. तं सन्धायेतं वुत्तं. दुतियवारेपि एसेव नयो.
अप्पाबाधोति अरोगो. अप्पातङ्कोति निद्दुक्खो. समवेपाकिनियाति समविपाचनिया. गहणियाति कम्मजतेजोधातुया. तत्थ यस्स भुत्तभुत्तो आहारो जीरति, यस्स वा पन पुटभत्तं विय तथेव तिट्ठति, उभोपेते न समवेपाकिनिया गहणिया समन्नागता. यस्स पन भुत्तकाले भत्तच्छन्दो उप्पज्जतेव, अयं समवेपाकिनिया समन्नागतो. नातिसीताय नच्चुण्हायाति तेनेव कारणेन नातिसीताय नच्चुण्हाय. अनुपुब्बेनाति राजानो वा हरन्तीति-आदिना अनुक्कमेन. दुतियवारे राजभयचोरभयछातकभयादिना अनुक्कमेन.
305. धम्मुद्देसा उद्दिट्ठाति धम्मनिद्देसा उद्दिट्ठा. उपनिय्यतीति जरामरणसन्तिकं गच्छति, आयुक्खयेन वा तत्थ निय्यति. अद्धुवोति धुवट्ठानविरहितो. अताणोति तायितुं समत्थेन विरहितो. अनभिस्सरोति असरणो अभिसरित्वा अभिगन्त्वा अस्सासेतुं समत्थेन विरहितो. अस्सकोति निस्सको सकभण्डविरहितो. सब्बं पहाय गमनीयन्ति सकभण्डन्ति सल्लक्खितं सब्बं पहाय लोकेन गन्तब्बं. तण्हादासोति तण्हाय दासो.
306. हत्थिस्मिन्ति हत्थिसिप्पे. कतावीति कतकरणीयो, सिक्खितसिक्खो पगुणसिप्पोति अत्थो. एस नयो सब्बत्थ. ञ्रुबलीति ऊरुबलसम्पन्नो. यस्स हि फलकञ्च आवुधञ्च गहेत्वा परसेनं पविसित्वा अभिन्नं भिन्दतो भिन्नं सन्धारयतो परहत्थगतं रज्जं आहरितुं ऊरुबलं अत्थि, अयं ऊरुबली नाम. बाहुबलीति बाहुबलसम्पन्नो. सेसं पुरिमसदिसमेव. अलमत्तोति समत्थ-अत्तभावो.
परियोधाय वत्तिस्सन्तीति उप्पन्नं उप्पद्दवं ओधाय अवत्थरित्वा वत्तिस्सन्तीति सल्लक्खेत्वा गहिता.
संविज्जति खो, भो रट्ठपाल, इमस्मिं राजकुले पहूतं हिरञ्ञसुवण्णन्ति इदं सो राजा उपरि धम्मुद्देसस्स कारणं आहरन्तो आह.
अथापरं एतदवोचाति एतं “पस्सामि लोके”ति-आदिना नयेन चतुन्नं धम्मुद्देसानं अनुगीतिं अवोच.
307. तत्थ भिय्योव कामे अभिपत्थयन्तीति एकं लभित्वा द्वे पत्थयन्ति, द्वे लभित्वा चत्तारोति एवं उत्तरुत्तरि वत्थुकामकिलेसकामे पत्थयन्तियेव.
पसय्हाति सपत्तगणं अभिभवित्वा. ससागरन्तन्ति सद्धिं सागरन्तेन. ओरं समुद्दस्साति यं समुद्दस्स ओरतो सकरट्ठं, तेन अतित्तरूपोति अत्थो. न हत्थीति न हि अत्थि.
अहो वता नोति अहो वत नु, अयमेव वा पाठो. अमराति चाहूति अमरं इति च आहु. इदं वुत्तं होति– यं मतं ञाती परिवारेत्वा कन्दन्ति, तं– “अहो वत अम्हाकं भाता मतो, पुत्तो मतो”ति-आदीनिपि वदन्ति.
फुसन्ति फस्सन्ति मरणफस्सं फुसन्ति. तथेव फुट्ठोति यथा बालो, धीरोपि तथेव मरणफस्सेन फुट्ठो, अफुट्ठो नाम नत्थि, अयं पन विसेसो. बालो च बाल्या वधितोव सेतीति बालो बालभावेन मरणफस्सं आगम्म वधितोव सेति अभिहतोव सयति. अकतं वत मे कल्याणन्ति-आदिविप्पटिसारवसेन चलति वेधति विप्फन्दति. धीरो च न वेधतीति धीरो सुगतिनिमित्तं पस्सन्तो न वेधति न चलति.
याय वोसानं इधाधिगच्छतीति याय पञ्ञाय इमस्मिं लोके सब्बकिच्चवोसानं अरहत्तं अधिगच्छति, साव धनतो उत्तमतरा. अब्योसितत्ताति अपरियोसितत्ता, अरहत्तपत्तिया, अभावेनाति अत्थो. भवाभवेसूति हीनप्पणीतेसु भवेसु.
उपेति गब्भञ्च परञ्च लोकन्ति तेसु पापं करोन्तेसु यो कोचि सत्तो परम्पराय संसारं आपज्जित्वा गब्भञ्च परञ्च लोकं उपेति. तस्सप्पपञ्ञोति तस्स तादिसस्स अप्पपञ्ञस्स अञ्ञो अप्पपञ्ञो अभिसद्दहन्तो.
सकम्मुना हञ्ञतीति अत्तना कतकम्मवसेन “कसाहिपि तालेती”ति-आदीहि कम्मकारणाहि हञ्ञति. पेच्च परम्हि लोकेति इतो गन्त्वा परम्हि अपायलोके.
विरूपरूपेनाति विविधरूपेन, नानासभावेनाति अत्थो. कामगुणेसूति दिट्ठधम्मिकसम्परायिकेसु सब्बकामगुणेसु आदीनवं दिस्वा. दहराति अन्तमसो कललमत्तभावं उपादाय तरुणा. वुड्ढाति वस्ससतातिक्कन्ता. अपण्णकं सामञ्ञमेव सेय्योति अविरुद्धं अद्वज्झगामिं एकन्तनिय्यानिकं सामञ्ञमेव “सेय्यो, उत्तरितरञ्च पणीततरञ्चा”ति उपधारेत्वा पब्बजितोस्मि महाराजाति. तस्मा यं त्वं वदसि– “किं दिस्वा वा सुत्वा वा”ति, इदं दिस्वा च सुत्वा च पब्बजितोस्मीति मं धारेहीति देसनं निट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

रट्ठपालसुत्तवण्णना निट्ठिता.