2. रट्ठपालसुत्तवण्णना

293. एवं मे सुतन्ति रट्ठपालसुत्तं. तत्थ थुल्लकोट्ठिकन्ति थुल्लकोट्ठं परिपुण्णकोट्ठागारं. सो किर जनपदो निच्चसस्सो सदा बीजभण्डं निक्खमति, खलभण्डं पविसति. तेन तस्मिं निगमे कोट्ठा निच्चपूराव होन्ति. तस्मा सो थुल्लकोट्ठिकन्तेव सङ्खं गतो.
294. रट्ठपालोति कस्मा रट्ठपालो? भिन्नं रट्ठं सन्धारेतुं पालेतुं समत्थोति रट्ठपालो. कदा पनस्सेतं नामं उप्पन्नन्ति. पदुमुत्तरसम्मासम्बुद्धकाले. इतो हि पुब्बे सतसहस्सकप्पमत्थके वस्ससतसहस्सायुकेसु मनुस्सेसु पदुमुत्तरो नाम सत्था उप्पज्जित्वा भिक्खुसतसहस्सपरिवारो लोकहिताय चारिकं चरि, यं सन्धाय वुत्तं–
“नगरं हंसवती नाम, आनन्दो नाम खत्तियो;
सुजाता नाम जनिका, पदुमुत्तरस्स सत्थुनो”ति. (बु. वं. 12.19).
पदुमुत्तरे पन अनुप्पन्ने एव हंसवतिया द्वे कुटुम्बिका सद्धा पसन्ना कपणद्धिकयाचकादीनं दानं पट्ठपयिंसु. तदा पब्बतवासिनो पञ्चसता तापसा हंसवतिं अनुप्पत्ता. ते द्वेपि जना तापसगणं मज्झे भिन्दित्वा उपट्ठहिंसु. तापसा किञ्चिकालं वसित्वा पब्बतपादमेव गता. द्वे सङ्घत्थेरा ओहीयिंसु. तदा तेसं ते यावजीवं उपट्ठानं अकंसु. तापसेसु भुञ्जित्वा अनुमोदनं करोन्तेसु एको सक्कभवनस्स वण्णं कथेसि, एको भूमिन्धरनागराजभवनस्स.
कुटुम्बिकेसु एको सक्कभवनं पत्थनं कत्वा सक्को हुत्वा निब्बत्तो, एको नागभवने पालितनागराजा नाम. तं सक्को अत्तनो उपट्ठानं आगतं दिस्वा नागयोनियं अभिरमसीति पुच्छि. सो नाभिरमामीति आह. तेन हि पदुमुत्तरस्स भगवतो दानं दत्वा इमस्मिं ठाने पत्थनं करोहि, उभो सुखं वसिस्सामाति. नागराजा सत्थारं निमन्तेत्वा भिक्खुसतसहस्सपरिवारस्स भगवतो सत्ताहं महादानं ददमानो पदुमुत्तरस्स दसबलस्स पुत्तं उपरेवतं नाम सामणेरं दिस्वा सत्तमे दिवसे बुद्धप्पमुखस्स सङ्घस्स दिब्बवत्थानि दत्वा सामणेरस्स ठानन्तरं पत्थेसि. भगवा अनागतं ओलोकेत्वा– “अनागते गोतमस्स नाम बुद्धस्स पुत्तो राहुलकुमारो भविस्सती”ति दिस्वा “समिज्झिस्सति ते पत्थना”ति कथेसि. नागराजा तमत्थं सक्कस्स कथेसि. सक्को तस्स वचनं सुत्वा तथेव सत्ताहं दानं दत्वा भिन्नं रट्ठं सन्धारेतुं पालेतुं समत्थकुले निब्बत्तित्वा सद्धापब्बजितं रट्ठपालं नाम कुलपुत्तं दिस्वा– “अहम्पि अनागते लोकस्मिं तुम्हादिसे बुद्धे उप्पन्ने भिन्नं रट्ठं सन्धारेतुं पालेतुं समत्थकुले निब्बत्तित्वा अयं कुलपुत्तो विय सद्धापब्बजितो रट्ठपालो नाम भवेय्यन्”ति पत्थनमकासि. सत्था समिज्झनकभावं ञत्वा इमं गाथमाह–
“सराजिकं चातुवण्णं, पोसेतुं यं पहोस्सति;
रट्ठपालकुलं नाम, तत्थ जायिस्सते अयन्”ति.–

एवं पदुमुत्तरसम्मासम्बुद्धकाले तस्सेतं नामं उप्पन्नन्ति वेदितब्बं.

एतदहोसीति किं अहोसि? यथा यथा खोति-आदि. तत्रायं सङ्खेपकथा– अहं खो येन येन कारणेन भगवता धम्मं देसितं आजानामि, तेन तेन मे उपपरिक्खतो एवं होति– “यदेतं सिक्खत्तयब्रह्मचरियं एकदिवसम्पि अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं चरितब्बं, एकदिवसम्पि च किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं विलिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं कत्वा चरितब्बं, नयिदं सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं, यंनूनाहं केसञ्च मस्सुञ्च ओहारेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्”ति.
अचिरपक्कन्तेसु थुल्लकोट्ठिकेसु ब्राह्मणगहपतिकेसु येन भगवा तेनुपसङ्कमीति रट्ठपालो अनुट्ठितेसु तेसु न भगवन्तं पब्बज्जं याचि. कस्मा? तत्थस्स बहू ञातिसालोहिता मित्तामच्चा सन्ति, ते– “त्वं मातापितूनं एकपुत्तको, न लब्भा तया पब्बजितुन्”ति बाहायम्पि गहेत्वा आकड्ढेय्युं, ततो पब्बज्जाय अन्तरायो भविस्सतीति सहेव परिसाय उट्ठहित्वा थोकं गन्त्वा पुन केनचि सरीरकिच्चलेसेन निवत्तित्वा भगवन्तं उपसङ्कम्म पब्बज्जं याचि. तेन वुत्तं– “अथ खो रट्ठपालो कुलपुत्तो अचिरपक्कन्तेसु थुल्लकोट्ठिकेसु…पे… पब्बाजेतु मं भगवा”ति. भगवा पन यस्मा राहुलकुमारस्स पब्बजिततो पभुति मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेति, तस्मा नं पुच्छि अनुञ्ञातोसि पन त्वं, रट्ठपाल, मातापितूहि…पे… पब्बज्जायाति.
295. अम्मताताति एत्थ अम्माति मातरं आलपति, ताताति पितरं. एकपुत्तकोति एकोव पुत्तको, अञ्ञो कोचि जेट्ठो वा कनिट्ठो वा नत्थि. एत्थ च एकपुत्तोति वत्तब्बे अनुकम्पावसेन एकपुत्तकोति वुत्तं. पियोति पीतिजनको. मनापोति मनवड्ढनको. सुखेधितोति सुखेन एधितो, सुखसंवड्ढितोति अत्थो. सुखपरिभतोति सुखेन परिभतो, जातकालतो पभुति धातीहि अङ्कतो अङ्कं आहरित्वा धारियमानो अस्सकरथकादीहि बालकीळनकेहि कीळयमानो सादुरसभोजनं भोजयमानो सुखेन परिहटो. न त्वं, तात रट्ठपाल, कस्सचि दुक्खस्स जानासीति त्वं तात रट्ठपाल अप्पमत्तकम्पि कलभागं दुक्खस्स न जानासि न सरसीति अत्थो. मरणेनपि ते मयं अकामका विना भविस्सामाति सचेपि तव अम्हेसु जीवमानेसु मरणं भवेय्य, तेन ते मरणेनपि मयं अकामका अनिच्छका न अत्तनो रुचिया विना भविस्साम, तया वियोगं पापुणिस्सामाति अत्थो. किं पन मयं तन्ति एवं सन्ते किं पन किं नाम तं कारणं, येन मयं तं जीवन्तं अनुजानिस्साम. अथ वा किं पन मयं तन्ति केन पन कारणेन मयं तं जीवन्तं अनुजानिस्सामाति एवमेत्थ अत्थो दट्ठब्बो.
296. तत्थेवाति यत्थ नं ठितं मातापितरो नानुजानिंसु, तत्थेव ठाने. अनन्तरहितायाति केनचि अत्थरणेन अनत्थताय. परिचारेहीति गन्धब्बनटनाटकादीनि पच्चुपट्ठपेत्वा तत्थ सहायकेहि सद्धिं यथासुखं इन्द्रियानि चारेहि सञ्चारेहि, इतो चितो च उपनेहीति वुत्तं होति. अथ वा परिचारेहीति गन्धब्बनटनाटकादीनि पच्चुपट्ठपेत्वा सहायकेहि सद्धिं लळ उपलळ रम, कीळस्सूतिपि वुत्तं होति. कामे परिभुञ्जन्तोति अत्तनो पुत्तदारेहि सद्धिं भोगे भुञ्जन्तो. पुञ्ञानि करोन्तोति बुद्धञ्च धम्मञ्च सङ्घञ्च आरब्भ दानप्पदानादीनि सुगतिमग्गसंसोधकानि कुसलकम्मानि करोन्तो. तुण्ही अहोसीति कथानुप्पबन्धविच्छेदनत्थं निरालापसल्लापो अहोसि.
अथस्स मातापितरो तिक्खत्तुं वत्वा पटिवचनम्पि अलभमाना सहायके पक्कोसापेत्वा “एस वो सहायको पब्बजितुकामो, निवारेथ नन्”ति आहंसु. तेपि तं उपसङ्कमित्वा तिक्खत्तुं अवोचुं, तेसम्पि तुण्ही अहोसि. तेन वुत्तं– अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका…पे… तुण्ही अहोसीति. अथस्स सहायकानं तिक्खत्तुं वत्वा एतदहोसि– “सचे अयं पब्बज्जं अलभमानो मरिस्सति, न कोचि गुणो लब्भति. पब्बजितं पन नं मातापितरोपि कालेन कालं पस्सिस्सन्ति, मयम्पि पस्सिस्साम, पब्बज्जापि च नामेसा भारिया, दिवसे दिवसे मत्तिकापत्तं गहेत्वा पिण्डाय चरितब्बं, एकसेय्यं एकभत्तं ब्रह्मचरियं अतिदुक्करं, अयञ्च सुखुमालो नागरिकजातियो, सो तं चरितुं असक्कोन्तो पुन इधेव आगमिस्सति, हन्दस्स मातापितरो अनुजानापेस्सामा”ति. ते तथा अकंसु. मातापितरोपि नं “पब्बजितेन च पन ते मातापितरो उद्दस्सेतब्बा”ति इमं कतिकं कत्वा अनुजानिंसु. तेन वुत्तं– “अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालस्स कुलपुत्तस्स मातापितरो…पे… अनुञ्ञातोसि मातापितूहि…पे… उद्दस्सेतब्बा”ति. तत्थ उद्दस्सेतब्बाति उद्धं दस्सेतब्बा, यथा तं कालेन कालं पस्सन्ति, एवं आगन्त्वा अत्तानं दस्सेतब्बा.
299. बलं गहेत्वाति सप्पायभोजनानि भुञ्जन्तो उच्छादनादीहि च कायं परिहरन्तो कायबलं जनेत्वा मातापितरो वन्दित्वा अस्सुमुखं ञातिपरिवट्टं पहाय येन भगवा तेनुपसङ्कमि…पे… पब्बाजेतु मं, भन्ते, भगवाति. भगवा समीपे ठितं अञ्ञतरं भिक्खुं आमन्तेसि– “तेन हि भिक्खु रट्ठपालं पब्बाजेहि चेव उपसम्पादेहि चा”ति. साधु, भन्तेति खो सो भिक्खु भगवतो पटिस्सुत्वा रट्ठपालं कुलपुत्तं जिनदत्तियं सद्धिविहारिकं लद्धा पब्बाजेसि चेव उपसम्पादेसि च. तेन वुत्तं– “अलत्थ खो रट्ठपालो कुलपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदन्”ति.
पहितत्तो विहरन्तोति द्वादस संवच्छरानि एवं विहरन्तो. नेय्यपुग्गलो हि अयमायस्मा, तस्मा पुञ्ञवा अभिनीहारसम्पन्नोपि समानो “अज्ज अज्जेव अरहत्तन्”ति समणधम्मं करोन्तोपि द्वादसमे वस्से अरहत्तं पापुणि.
येन भगवा तेनुपसङ्कमीति मय्हं मातापितरो पब्बज्जं अनुजानमाना– “तया कालेन कालं आगन्त्वा अम्हाकं दस्सनं दातब्बन्”ति वत्वा अनुजानिंसु, दुक्करकारिका खो पन मातापितरो, अहञ्च येनज्झासयेन पब्बजितो, सो मे मत्थकं पत्तो, इदानि भगवन्तं आपुच्छित्वा अत्तानं मातापितूनं दस्सेस्सामीति चिन्तेत्वा आपुच्छितुकामो उपसङ्कमि. मनसाकासीति “किं नु खो रट्ठपाले गते कोचि उपद्दवो भविस्सती”ति मनसि अकासि. ततो “भविस्सती”ति ञत्वा “सक्खिस्सति नु खो रट्ठपालो तं मद्दितुन्”ति ओलोकेन्तो तस्स अरहत्तसम्पत्तिं दिस्वा “सक्खिस्सती”ति अञ्ञासि. तेन वुत्तं– यथा भगवा अञ्ञासि…पे… कालं मञ्ञसीति.
मिगचीरेति एवंनामके उय्याने. तञ्हि रञ्ञा– “अकाले सम्पत्तपब्बजितानं दिन्नमेव इदं, यथासुखं परिभुञ्जन्तू”ति एवमनुञ्ञातमेव अहोसि, तस्मा थेरो– “मम आगतभावं मातापितूनं आरोचेस्सामि, ते मे पादधोवन-उण्होदकपादमक्खनतेलादीनि पेसिस्सन्ती”ति चित्तम्पि अनुप्पादेत्वा उय्यानमेव पाविसि. पिण्डाय पाविसीति दुतियदिवसे पाविसि.
मज्झिमायाति सत्तद्वारकोट्ठकस्स घरस्स मज्झिमे द्वारकोट्ठके. उल्लिखापेतीति कप्पकेन केसे पहरापेति. एतदवोचाति– “इमे समणका अम्हाकं पियपुत्तकं पब्बाजेत्वा चोरानं हत्थे निक्खिपित्वा विय एकदिवसम्पि न दस्सापेन्ति, एवं फरुसकारका एते पुन इमं ठानं उपसङ्कमितब्बं मञ्ञन्ति, एत्तोव निकड्ढितब्बा एते”ति चिन्तेत्वा एतं “इमेहि मुण्डकेही”ति-आदिवचनं अवोच. ѱतिदासीति ञातकानं दासी. आभिदोसिकन्ति पारिवासिकं एकरत्तातिक्कन्तं पूतिभूतं. तत्थायं पदत्थो– पूतिभावदोसेन अभिभूतोति अभिदोसो, अभिदोसोव आभिदोसिको. एकरत्तातिक्कन्तस्सेव नामसञ्ञा एसा यदिदं आभिदोसिकोति, तं आभिदोसिकं. कुम्मासन्ति यवकुम्मासं. छड्डेतुकामा होतीति यस्मा अन्तमसो दासकम्मकारानं गोरूपानम्पि अपरिभोगारहो, तस्मा नं कचवरं विय बहि छड्डेतुकामा होति. सचेतन्ति सचे एतं. भगिनीति अरियवोहारेन अत्तनो धातिं ञातिदासिं आलपति. छड्डनीयधम्मन्ति छड्डेतब्बसभावं. इदं वुत्तं होति– “भगिनि एतं सचे बहि छड्डनीयधम्मं निस्सट्ठपरिग्गहं, इध मे पत्ते आकिराही”ति. किं पन एवं वत्तुं लब्भति विञ्ञत्ति वा पयुत्तवाचा वा न होतीति. न होति. कस्मा? निस्सट्ठपरिग्गहत्ता. यञ्हि छड्डनीयधम्मं निस्सट्ठपरिग्गहं, यत्थ सामिका अनालया होन्ति, तं सब्बं “देथ आहरथ आकिरथा”ति वत्तुं वट्टति. तेनेव हि अयमायस्मा अग्ग-अरियवंसिको समानोपि एवमाह.