4. राजवग्गो

1. घटिकारसुत्तवण्णना

282. एवं मे सुतन्ति घटिकारसुत्तं. तत्थ सितं पात्वाकासीति महामग्गेन गच्छन्तो अञ्ञतरं भूमिप्पदेसं ओलोकेत्वा– “अत्थि नु खो मया चरियं चरमानेन इमस्मिं ठाने निवुत्थपुब्बन्”ति आवज्जन्तो अद्दस “कस्सपबुद्धकाले इमस्मिं ठाने वेगळिङ्गं नाम गामनिगमो अहोसि, अहं तदा जोतिपालो नाम माणवो अहोसिं, मय्हं सहायो घटिकारो नाम कुम्भकारो अहोसि, तेन सद्धिं मया इध एकं सुकारणं कतं, तं भिक्खुसङ्घस्स अपाकटं पटिच्छन्नं, हन्द नं भिक्खुसङ्घस्स पाकटं करोमी”ति मग्गा ओक्कम्म अञ्ञतरस्मिं पदेसे ठितकोव सितपातुकम्ममकासि, अग्गग्गदन्ते दस्सेत्वा मन्दहसितं हसि. यथा हि लोकियमनुस्सा उरं पहरन्ता– “कुहं कुहन्”ति हसन्ति, न एवं बुद्धा, बुद्धानं पन हसितं हट्ठपहट्ठाकारमत्तमेव होति.
हसितञ्च नामेतं तेरसहि सोमनस्ससहगतचित्तेहि होति. तत्थ लोकियमहाजनो अकुसलतो चतूहि, कामावचरकुसलतो चतूहीति अट्ठहि चित्तेहि हसति, सेक्खा अकुसलतो दिट्ठिसम्पयुत्तानि द्वे अपनेत्वा छहि चित्तेहि हसन्ति, खीणासवा चतूहि सहेतुककिरियचित्तेहि एकेन अहेतुककिरियचित्तेनाति पञ्चहि चित्तेहि हसन्ति. तेसुपि बलवारम्मणे आपाथगते द्वीहि ञाणसम्पयुत्तचित्तेहि हसन्ति, दुब्बलारम्मणे दुहेतुकचित्तद्वयेन च अहेतुकचित्तेन चाति तीहि चित्तेहि हसन्ति. इमस्मिं पन ठाने किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतचित्तं भगवतो हट्ठपहट्ठाकारमत्तं हसितं उप्पादेसि.
तं पनेतं हसितं एवं अप्पमत्तकम्पि थेरस्स पाकटं अहोसि. कथं? तथारूपे हि काले तथागतस्स चतूहि दाठाहि चतुद्दीपिकमहामेघमुखतो सतेरताविज्जुलता विय विरोचमाना महातालक्खन्धपमाणा रस्मिवट्टियो उट्ठहित्वा तिक्खत्तुं सीसवरं पदक्खिणं कत्वा दाठग्गेसुयेव अन्तरधायन्ति. तेन सञ्ञाणेन आयस्मा आनन्दो भगवतो पच्छतो गच्छमानोपि सितपातुभावं जानाति.
भगवन्तं एतदवोचाति– “एत्थ किर कस्सपो भगवा भिक्खुसङ्घं ओवदि, चतुसच्चप्पकासनं अकासि, भगवतोपि एत्थ निसीदितुं रुचिं उप्पादेस्सामि, एवमयं भूमिभागो द्वीहि बुद्धेहि परिभुत्तो भविस्सति, महाजनो गन्धमालादीहि पूजेत्वा चेतियट्ठानं कत्वा परिचरन्तो सग्गमग्गपरायणो भविस्सती”ति चिन्तेत्वा एतं “तेन हि, भन्ते,”ति-आदिवचनं अवोच.
283. मुण्डकेन समणकेनाति मुण्डं मुण्डोति, समणं वा समणोति वत्तुं वट्टति, अयं पन अपरिपक्कञाणत्ता ब्राह्मणकुले उग्गहितवोहारवसेनेव हीळेन्तो एवमाह. सोत्तिसिनानिन्ति सिनानत्थाय कतसोत्तिं. सोत्ति नाम कुरुविन्दपासाणचुण्णानि लाखाय बन्धित्वा कतगुळिककलापका वुच्चति, यं सन्धाय– “तेन खो पन समयेन छब्बग्गिया भिक्खू कुरुविन्दकसुत्तिया नहायन्ती”ति (चूळव. 243) वुत्तं. तं उभोसु अन्तेसु गहेत्वा सरीरं घंसन्ति. एवं सम्माति यथा एतरहिपि मनुस्सा “चेतियवन्दनाय गच्छाम, धम्मस्सवनत्थाय गच्छामा”ति वुत्ता उस्साहं न करोन्ति, “नटसमज्जादिदस्सनत्थाय गच्छामा”ति वुत्ता पन एकवचनेनेव सम्पटिच्छन्ति, तथेव सिन्हायितुन्ति वुत्ते एकवचनेन सम्पटिच्छन्तो एवमाह.
284. जोतिपालं माणवं आमन्तेसीति एकपस्से अरियपरिहारेन पठमतरं न्हायित्वा पच्चुत्तरित्वा ठितो तस्स महन्तेन इस्सरियपरिहारेन न्हायन्तस्स न्हानपरियोसानं आगमेत्वा तं निवत्थनिवासनं केसे वोदके कुरुमानं आमन्तेसि. अयन्ति आसन्नत्ता दस्सेन्तो आह. ओवट्टिकं विनिवट्ठेत्वाति नागबलो बोधिसत्तो “अपेहि सम्मा”ति ईसकं परिवत्तमानोव तेन गहितगहणं विस्सज्जापेत्वाति अत्थो. केसेसु परामसित्वा एतदवोचाति सो किर चिन्तेसि– “अयं जोतिपालो पञ्ञवा, सकिं दस्सनं लभमानो तथागतस्स दस्सनेपि पसीदिस्सति, धम्मकथायपि पसीदिस्सति, पसन्नो च पसन्नाकारं कातुं सक्खिस्सति, मित्ता नाम एतदत्थं होन्ति, यंकिञ्चि कत्वा मम सहायं गहेत्वा दसबलस्स सन्तिकं गमिस्सामी”ति. तस्मा नं केसेसु परामसित्वा एतदवोच.
इत्तरजच्चोति अञ्ञजातिको, मया सद्धिं असमानजातिको, लामकजातिकोति अत्थो. न वतिदन्ति इदं अम्हाकं गमनं न वत ओरकं भविस्सति न खुद्दकं, महन्तं भविस्सति. अयञ्हि न अत्तनो थामेन गण्हि, सत्थु थामेन गण्हीति गहणस्मिंयेव निट्ठं अगमासि. यावतादोहिपीति एत्थ दोकारहिकारपिकारा निपाता, यावतुपरिमन्ति अत्थो. इदं वुत्तं होति– “वाचाय आलपनं ओवट्टिकाय गहणञ्च अतिक्कमित्वा याव केसग्गहणम्पि तत्थ गमनत्थं पयोगो कत्तब्बो”ति.
285. धम्मिया कथायाति इध सतिपटिलाभत्थाय पुब्बेनिवासपटिसंयुत्ता धम्मी कथा वेदितब्बा. तस्स हि भगवा,– “जोतिपाल, त्वं न लामकट्ठानं ओतिण्णसत्तो, महाबोधिपल्लङ्के पन सब्बञ्ञुतञ्ञाणं पत्थेत्वा ओतिण्णोसि, तादिसस्स नाम पमादविहारो न युत्तो”ति-आदिना नयेन सतिपटिलाभाय धम्मं कथेसि. परसमुद्दवासीथेरा पन वदन्ति– “जोतिपाल, यथा अहं दसपारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा वीसतिसहस्सभिक्खुपरिवारो लोके विचरामि, एवमेवं त्वम्पि दसपारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा समणगणपरिवारो लोके विचरिस्ससि. एवरूपेन नाम तया पमादं आपज्जितुं न युत्तन्”ति यथास्स पब्बज्जाय चित्तं नमति, एवं कामेसु आदीनवं नेक्खम्मे च आनिसंसं कथेसीति.
286. अलत्थ खो, आनन्द,…पे… पब्बज्जं अलत्थ उपसम्पदन्ति पब्बजित्वा किमकासि? यं बोधिसत्तेहि कत्तब्बं. बोधिसत्ता हि बुद्धानं सम्मुखे पब्बजन्ति. पब्बजित्वा च पन इत्तरसत्ता विय पतितसिङ्गा न होन्ति, चतुपारिसुद्धिसीले पन सुपतिट्ठाय तेपिटकं बुद्धवचनं उग्गण्हित्वा तेरस धुतङ्गानि समादाय अरञ्ञं पविसित्वा गतपच्चागतवत्तं पूरयमाना समणधम्मं करोन्ता विपस्सनं वड्ढेत्वा याव अनुलोमञाणं आहच्च तिट्ठन्ति, मग्गफलत्थं वायामं न करोन्ति. जोतिपालोपि तथेव अकासि.
287. अड्ढमासुपसम्पन्नेति कुलदारकञ्हि पब्बाजेत्वा अड्ढमासम्पि अवसित्वा गते मातापितूनं सोको न वूपसम्मति, सोपि पत्तचीवरग्गहणं न जानाति, दहरभिक्खुसामणेरेहि सद्धिं विस्सासो न उप्पज्जति, थेरेहि सद्धिं सिनेहो न पतिट्ठाति, गतगतट्ठाने अनभिरति उप्पज्जति. एत्तकं पन कालं निवासे सति मातापितरो पस्सितुं लभन्ति. तेन तेसं सोको तनुभावं गच्छति, पत्तचीवरग्गहणं जानाति, सामणेरदहरभिक्खूहि सद्धिं विस्सासो जायति, थेरेहि सद्धिं सिनेहो पतिट्ठाति, गतगतट्ठाने अभिरमति, न उक्कण्ठति. तस्मा एत्तकं वसितुं वट्टतीति अड्ढमासं वसित्वा पक्कामि.
पण्डुपुटकस्स सालिनोति पुटके कत्वा सुक्खापितस्स रत्तसालिनो. तस्स किर सालिनो वप्पकालतो पट्ठाय अयं परिहारो– केदारा सुपरिकम्मकता होन्ति, तत्थ बीजानि पतिट्ठापेत्वा गन्धोदकेन सिञ्चिंसु, वप्पकाले वितानं विय उपरि वत्थकिलञ्जं बन्धित्वा परिपक्ककाले वीहिसीसानि छिन्दित्वा मुट्ठिमत्ते पुटके कत्वा योत्तबद्धे वेहासंयेव सुक्खापेत्वा गन्धचुण्णानि अत्थरित्वा कोट्ठकेसु पूरेत्वा ततिये वस्से विवरिंसु. एवं तिवस्सं परिवुत्थस्स सुगन्धरत्तसालिनो अपगतकाळके सुपरिसुद्धे तण्डुले गहेत्वा खज्जकविकतिम्पि भत्तम्पि पटियादियिंसु. तं सन्धाय वुत्तं पणीतं खादनीयं भोजनीयं…पे… कालं आरोचापेसीति.
288. अधिवुट्ठो मेति किं सन्धाय वदति? वेगळिङ्गतो निक्खमनकाले घटिकारो अत्तनो सन्तिके वस्सावासं वसनत्थाय पटिञ्ञं अग्गहेसि, तं सन्धाय वदति. अहुदेव अञ्ञथत्तं अहु दोमनस्सन्ति तेमासं दानं दातुं, धम्मञ्च सोतुं, इमिना च नियामेन वीसति भिक्खुसहस्सानि पटिजग्गितुं नालत्थन्ति अलाभं आरब्भ चित्तञ्ञथत्तं चित्तदोमनस्सं अहोसि, न तथागतं आरब्भ. कस्मा? सोतापन्नत्ता. सो किर पुब्बे ब्राह्मणभत्तो अहोसि. अथेकस्मिं समये पच्चन्ते कुपिते वूपसमनत्थं गच्छन्तो उरच्छदं नाम धीतरमाह– “अम्म अम्हाकं देवे मा पमज्जी”ति. ब्राह्मणा तं राजधीतरं दिस्वा विसञ्ञिनो अहेसुं. के इमे चाति वुत्ते तुम्हाकं भूमिदेवाति. भूमिदेवा नाम एवरूपा होन्तीति निट्ठुभित्वा पासादं अभिरुहि. सा एकदिवसं वीथिं ओलोकेन्ती ठिता कस्सपस्स भगवतो अग्गसावकं दिस्वा पक्कोसापेत्वा पिण्डपातं दत्वा अनुमोदनं सुणमानायेव सोतापन्ना हुत्वा “अञ्ञेपि भिक्खू अत्थी”ति पुच्छित्वा “सत्था वीसतिया भिक्खुसहस्सेहि सद्धिं इसिपतने वसती”ति च सुत्वा निमन्तेत्वा दानं अदासि.
राजा पच्चन्तं वूपसमेत्वा आगतो. अथ नं पठमतरमेव ब्राह्मणा आगन्त्वा धीतु अवण्णं वत्वा परिभिन्दिंसु. राजा पन धीतु जातकालेयेव वरं अदासि. तस्सा “सत्त दिवसानि रज्जं दातब्बन्”ति वरं गण्हिंसु. अथस्सा राजा सत्त दिवसानि रज्जं निय्यातेसि. सा सत्थारं भोजयमाना राजानं पक्कोसापेत्वा बहिसाणियं निसीदापेसि. राजा सत्थु अनुमोदनं सुत्वाव सोतापन्नो जातो. सोतापन्नस्स च नाम तथागतं आरब्भ आघातो नत्थि. तेन वुत्तं– “न तथागतं आरब्भा”ति.
यं इच्छति तं हरतूति सो किर भाजनानि पचित्वा कयविक्कयं न करोति, एवं पन वत्वा दारुत्थाय वा मत्तिकत्थाय वा पलालत्थाय वा अरञ्ञं गच्छति. महाजना “घटिकारेन भाजनानि पक्कानी”ति सुत्वा परिसुद्धतण्डुललोणदधितेलफाणितादीनि गहेत्वा आगच्छन्ति. सचे भाजनं महग्घं होति, मूलं अप्पं, यं वा तं वा दत्वा गण्हामाति तं न गण्हन्ति. धम्मिको वाणिजो मातापितरो पटिजग्गति, सम्मासम्बुद्धं उपट्ठहति, बहु नो अकुसलं भविस्सतीति पुन गन्त्वा मूलं आहरन्ति. सचे पन भाजनं अप्पग्घं होति, आभतं मूलं बहु, धम्मिको वाणिजो, अम्हाकं पुञ्ञं भविस्सतीति यथाभतं घरसामिका विय साधुकं पटिसामेत्वा गच्छन्ति. एवंगुणो पन कस्मा न पब्बजतीति. रञ्ञो वचनपथं पच्छिन्दन्तो अन्धे जिण्णे मातापितरो पोसेतीति आह.
289. को नु खोति कुहिं नु खो. कुम्भियाति उक्खलितो. परियोगाति सूपभाजनतो. परिभुञ्जाति भुञ्ज. कस्मा पनेते एवं वदन्ति? घटिकारो किर भत्तं पचित्वा सूपं सम्पादेत्वा मातापितरो भोजेत्वा सयम्पि भुञ्जित्वा भगवतो वड्ढमानकं भत्तसूपं पट्ठपेत्वा आसनं पञ्ञपेत्वा आधारकं उपट्ठपेत्वा उदकं पच्चुपट्ठपेत्वा मातापितूनं सञ्ञं दत्वा अरञ्ञं गच्छति. तस्मा एवं वदन्ति. अभिविस्सत्थोति अतिविस्सत्थो. पीतिसुखं न विजहतीति न निरन्तरं विजहति, अथ खो रत्तिभागे वा दिवसभागे वा गामे वा अरञ्ञे वा यस्मिं यस्मिं खणे– “सदेवके नाम लोके अग्गपुग्गलो मय्हं गेहं पविसित्वा सहत्थेन आमिसं गहेत्वा परिभुञ्जति, लाभा वत मे”ति अनुस्सरति, तस्मिं तस्मिं खणे पञ्चवण्णा पीति उप्पज्जति. तं सन्धाय एवं वुत्तं.
290. कळोपियाति पच्छितो. किं पन भगवा एवमकासीति. पच्चयो धम्मिको, भिक्खूनं पत्ते भत्तसदिसो, तस्मा एवमकासि. सिक्खापदपञ्ञत्तिपि च सावकानंयेव होति, बुद्धानं सिक्खापदवेला नाम नत्थि. यथा हि रञ्ञो उय्याने पुप्फफलानि होन्ति, अञ्ञेसं तानि गण्हन्तानं निग्गहं करोन्ति, राजा यथारुचिया परिभुञ्जति, एवंसम्पदमेतं. परसमुद्दवासीथेरा पन “देवता किर पटिग्गहेत्वा अदंसू”ति वदन्ति.
291. हरथ, भन्ते, हरथ भद्रमुखाति अम्हाकं पुत्तो “कुहिं गतोसी”ति वुत्ते– “दसबलस्स सन्तिकन्”ति वदति, कुहिं नु खो गच्छति, सत्थु वसनट्ठानस्स ओवस्सकभावम्पि न जानातीति पुत्ते अपराधसञ्ञिनो गहणे तुट्ठचित्ता एवमाहंसु.
तेमासं आकासच्छदनं अट्ठासीति भगवा किर चतुन्नं वस्सिकानं मासानं एकं मासं अतिक्कमित्वा तिणं आहरापेसि, तस्मा एवमाह. अयं पनेत्थ पदत्थो– आकासं छदनमस्साति आकासच्छदनं. न देवोतिवस्सीति केवलं नातिवस्सि, यथा पनेत्थ पकतिया च निब्बकोसस्स उदकपातट्ठानब्भन्तरे एकम्पि उदकबिन्दु नातिवस्सि, एवं घनछदनगेहब्भन्तरे विय न वातातपापि आबाधं अकंसु, पकतिया उतुफरणमेव अहोसि. अपरभागे तस्मिं निगमे छड्डितेपि तं ठानं अनोवस्सकमेव अहोसि. मनुस्सा कम्मं करोन्ता देवे वस्सन्ते तत्थ साटके ठपेत्वा कम्मं करोन्ति. याव कप्पुट्ठाना तं ठानं तादिसमेव भविस्सति. तञ्च खो पन न तथागतस्स इद्धानुभावेन, तेसंयेव पन गुणसम्पत्तिया. तेसञ्हि– “सम्मासम्बुद्धो कत्थ न लभेय्य, अम्हाकं नाम द्विन्नं अन्धकानं निवेसनं उत्तिणं कारेसी”ति न तप्पच्चया दोमनस्सं उदपादि– “सदेवके लोके अग्गपुग्गलो अम्हाकं निवेसना तिणं आहरापेत्वा गन्धकुटिं छादापेसी”ति पन तेसं अनप्पकं बलवसोमनस्सं उदपादि. इति तेसंयेव गुणसम्पत्तिया इदं पाटिहारियं जातन्ति वेदितब्बं.
292. तण्डुलवाहसतानीति एत्थ द्वे सकटानि एको वाहोति वेदितब्बो. तदुपियञ्च सूपेय्यन्ति सूपत्थाय तदनुरूपं तेलफाणितादिं. वीसतिभिक्खुसहस्सस्स तेमासत्थाय भत्तं भविस्सतीति किर सञ्ञाय राजा एत्तकं पेसेसि. अलं मे रञ्ञोव होतूति कस्मा पटिक्खिपि? अधिगत-अप्पिच्छताय. एवं किरस्स अहोसि– “नाहं रञ्ञा दिट्ठपुब्बो, कथं नु खो पेसेसी”ति. ततो चिन्तेसि– “सत्था बाराणसिं गतो, अद्धा सो रञ्ञो वस्सावासं याचियमानो मय्हं पटिञ्ञातभावं आरोचेत्वा मम गुणकथं कथेसि, गुणकथाय लद्धलाभो पन नटेन नच्चित्वा लद्धं विय गायकेन गायित्वा लद्धं विय च होति. किं मय्हं इमिना, कम्मं कत्वा उप्पन्नेन मातापितूनम्पि सम्मासम्बुद्धस्सपि उपट्ठानं सक्का कातुन्”ति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

घटिकारसुत्तवण्णना निट्ठिता.