Gacchanto sirisampanno, sobhate dvipaduttamo.
Gacchato buddhaseľľhassa, heľľhą pądatala˝ mudu;
sama˝ samphusate bhłmi˝, rajasą nupalippati.
Ninnaľľhąna˝ unnamati, gacchante lokanąyake;
unnatańca sama˝ hoti, pathav˛ ca acetaną.
Pąsąşą sakkharą ceva, kathalą khąşukaşľaką;
sabbe maggą vivajjanti, gacchante lokanąyake.
Nątidłre uddharati, naccąsanne ca nikkhipa˝;
aghaľľayanto niyyąti, ubho jąşł ca gopphake.
Nątis˛gha˝ pakkamati, sampannacaraşo muni;
na cątisaşika˝ yąti, gacchamąno samąhito.
Uddha˝ adho ca tiriya˝, disańca vidisa˝ tathą;
na pekkhamąno so yąti, yugamattamhi pekkhati.
Nągavikkantacąro so, gamane sobhate jino;
cąru˝ gacchati lokaggo, hąsayanto sadevake.
Uźurąjąva sobhanto, catucąr˛va kesar˛;
tosayanto bahł satte, pura˝ seľľha˝ upągam˛”ti.
Vaşşakąlo nąma kiresa, eva˝vidhesu kąlesu buddhassa sar˛ravaşşe vą guşavaşşe vą dhammakathikassa thąmoyeva pamąşa˝ cuşşiyapadehi vą gąthąbandhena vą yattaka˝ sakkoti, tattaka˝ vattabba˝. Dukkathitanti na vattabba˝. Appamąşavaşşą hi buddhą, tesa˝ buddhąpi anavasesato vaşşa˝ vattu˝ asamatthą, pageva itarą pająti. Iminą siriviląsena alaŞkatappaľiyatta˝ sakyarąjapura˝ pavisitvą bhagavą pasannacittena janena gandhadhłmavąsacuşşąd˛hi płjayamąno santhągąra˝ pąvisi. Tena vutta˝– “atha kho bhagavą nivąsetvą pattac˛varamądąya saddhi˝ bhikkhusaŞghena yena eva˝ santhągąra˝ tenupasaŞkam˛”ti.
Bhagavanta˝yeva purakkhatvąti bhagavanta˝ purato katvą. Tattha bhagavą bhikkhłnańceva upąsakąnańca majjhe nisinno gandhodakena nhąpetvą dukłlacumbaľakena vodaka˝ katvą jątihiŞgulakena majjitvą rattakambalapaliveľhite p˛ľhe ľhapitarattasuvaşşaghanapaľimą viya ativirocittha. Aya˝ panettha porąşąna˝ vaşşabhaşanamaggo–
“Gantvąna maşšalamąźa˝, nągavikkantacaraşo;
obhąsayanto lokaggo, nis˛di varamąsane.
Tasmi˝ nisinno naradammasąrathi,
devątidevo satapuńńalakkhaşo;
buddhąsane majjhagato virocati,
suvaşşanekkha˝ viya paşšukambale.
Nekkha˝ jambonadasseva, nikkhitta˝ paşšukambale;
virocati v˛tamalo, maşiverocano yathą.
Mahąsąlova samphullo, nerurąjąvalaŞkato;
suvaşşayłpasaŞkąso, padumo kokanado yathą.
Jalanto d˛parukkhova, pabbatagge yathą sikh˛;
devąna˝ pąricchattova, sabbaphullo virocathą”ti.
Kąpilavatthave sakye bahudeva ratti˝ dhammiyą kathąyąti ettha dhamm˛ kathą nąma santhągąra-anumodanappaľisa˝yuttą pakişşakakathą veditabbą. Tadą hi bhagavą ąkąsagaŞga˝ otąrento viya pathavoja˝ ąkaššhanto viya mahąjambu˝ khandhe gahetvą cąlento viya yojanika˝ madhubhaşša˝ cakkayantena p˛źetvą madhupąna˝ pąyamąno viya kąpilavatthavąna˝ sakyąna˝ hitasukhąvaha˝ pakişşakakatha˝ kathesi. “žvąsadąna˝ nąmeta˝ mahąrąja mahanta˝, tumhąka˝ ąvąso mayą paribhutto bhikkhusaŞghena paribhutto mayą ca bhikkhusaŞghena ca paribhutto pana dhammaratanena paribhutto yevąti t˛hi ratanehi paribhutto nąma hoti. žvąsadąnasmińhi dinne sabbadąna˝ dinnameva hoti. Bhłmaľľhakapaşşasąląya vą sąkhąmaşšapassa vąpi ąnisa˝so nąma paricchinditu˝ na sakką”ti nąnąnayavicitta˝ bahu˝ dhammakatha˝ kathetvą–
“S˛ta˝ uşha˝ paľihanti, tato vąźamigąni ca;
sar˛sape ca makase, sisire cąpi vuľľhiyo.
Tato vątątapo ghoro, sańjąto paľihańńati;
leşatthańca sukhatthańca, jhąyituńca vipassitu˝.
Vihąradąna˝ saŞghassa, agga˝ buddhena vaşşita˝;
tasmą hi paşšito poso, sampassa˝ atthamattano.
Vihąre kąraye ramme, vąsayettha bahussute;
tesa˝ annańca pąnańca, vatthasenąsanąni ca.
Dadeyya ujubhłtesu, vippasannena cetasą;
te tassa dhamma˝ desenti, sabbadukkhąpanłdana˝;
ya˝ so dhamma˝ idhańńąya, parinibbąti anąsavo”ti. (Cłźava. 295)–

Eva˝ ayampi ąvąse ąnisa˝so, ayampi ąnisa˝soti bahudevaratti˝ atirekatara˝ diyaššhayąma˝ ąvąsąnisa˝sakatha˝ kathesi. Tattha imą gąthąva saŞgaha˝ ąruźhą, pakişşakadhammadesaną pana saŞgaha˝ na ąrohati. Sandasses˛ti-ąd˛ni vuttatthąneva.

žyasmanta˝ ąnanda˝ ąmantes˛ti dhammakatha˝ kathąpetukąmo jąnąpesi. Atha kasmą sąriputtamahąmoggalląnamahąkassapąd˛su as˛timahątheresu vijjamąnesu bhagavą ąnandattherassa bhąramakąs˛ti. Parisajjhąsayavasena. žyasmą hi ąnando bahussutąna˝ aggo, pahosi parimaşšalehi padabyańjanehi madhuradhammakatha˝ kathetunti sąkiyamaşšale pąkaľo pańńąto. Tassa sakyarąjłhi vihąra˝ gantvąpi dhammakathą sutapubbą, orodhą pana nesa˝ na yathąruciyą vihąra˝ gantu˝ labhanti, tesa˝ etadahosi– “aho vata bhagavą appa˝yeva dhammakatha˝ kathetvą amhąka˝ ńątiseľľhassa ąnandassa bhąra˝ kareyyą”ti. Tesa˝ ajjhąsayavasena bhagavą tasseva bhąramakąsi.
Sekho pąľipadoti paľipannako sekhasamaşo. So tuyha˝ paľibhątu upaľľhątu, tassa paľipada˝ deseh˛ti paľipadąya puggala˝ niyametvą dasseti. Kasmą pana bhagavą ima˝ paľipada˝ niyamesi? Bahłhi kąraşehi. Ime tąva sakyą maŞgalasąląya maŞgala˝ paccąs˛santi vaššhi˝ icchanti, ayańca sekhapaľipadą mayha˝ sąsane maŞgalapaľipadą vaššhamąnakapaľipadątipi ima˝ paľipada˝ niyamesi. Tassańca parisati sekhąva bahł nisinną, te attaną paľividdhaľľhąne kath˛yamąne akilamantąva sallakkhessant˛tipi ima˝ paľipada˝ niyamesi. žyasmą ca ąnando sekhapaľisambhidąpattova, so attaną paľividdhe paccakkhaľľhąne kathento akilamanto vińńąpetu˝ sakkhissat˛tipi ima˝ paľipada˝ niyamesi. Sekhapaľipadąya ca tissopi sikkhą osaľą tattha adhis˛lasikkhąya kathitąya sakala˝ vinayapiľaka˝ kathitameva hoti, adhicittasikkhąya kathitąya sakala˝ suttantapiľaka˝ kathita˝ hoti, adhipańńąsikkhąya kathitąya sakala˝ abhidhammapiľaka˝ kathita˝ hoti, ąnando ca bahussuto tipiľakadharo, so pahoti t˛hi piľakehi tisso sikkhą kathetu˝, eva˝ kathite sakyąna˝ maŞgalameva vaššhiyeva bhavissat˛tipi ima˝ paľipada˝ niyamesi.
Piľľhi me ągiląyat˛ti kasmą ągiląyati? Bhagavato hi chabbassąni padhąna˝ padahantassa mahanta˝ kąyadukkha˝ ahosi, athassa aparabhąge mahallakakąle piľľhivąto uppajji. Akąraşa˝ vą eta˝. Pahoti hi bhagavą uppanna˝ vedana˝ vikkhambhetvą ekampi dvepi sattąhe ekapallaŞkena nis˛ditu˝. Santhągąrasąla˝ pana catłhi iriyąpathehi paribhuńjitukąmo ahosi, tattha pądadhovanaľľhąnato yąva dhammąsaną agamąsi, ettake ľhąne gamana˝ nipphanna˝. Dhammąsana˝ patto thoka˝ ľhatvą nis˛di, ettake ľhąna˝. Diyaššhayąma˝ dhammąsane nis˛di, ettake ľhąne nisajją nipphanną. Idąni dakkhişena passena thoka˝ nipanne sayana˝ nipphajjissat˛ti eva˝ catłhi iriyąpathehi paribhuńjitukąmo ahosi. Upądinnakasar˛rańca nąma “no ągiląyat˛”ti na vattabba˝, tasmą cira˝ nisajjąya sańjąta˝ appakampi ągiląyana˝ gahetvą evamąha.
SaŞghąľi˝ pańńąpetvąti santhągąrassa kira ekapasse te rąjąno paľľasąşi˝ parikkhipąpetvą kappiyamańcaka˝ pańńapetvą kappiyapaccattharaşena attharitvą upari suvaşşa-tąraka-gandhamąlą-dąmapaľimaşšita˝ vitąna˝ bandhitvą gandhatelappad˛pa˝ ąropayi˝su “appeva nąma satthą dhammąsanato vuľľhąya thoka˝ vissamanto idha nipajjeyya, eva˝ no ima˝ santhągąra˝ bhagavatą catłhi iriyąpathehi paribhutta˝ d˛gharatta˝ hitąya sukhąya bhavissat˛”ti. Satthąpi tadeva sandhąya tattha saŞghąľi˝ pańńapetvą nipajji. Uľľhąnasańńa˝ manasi karitvąti ettaka˝ kąla˝ atikkamitvą vuľľhahissąm˛ti vuľľhąnasańńa˝ citte ľhapetvą.
23. Mahąnąma˝ sakka˝ ąmantes˛ti so kira tasmi˝ kąle tassa˝ parisati jeľľhako pąmokkho, tasmi˝ saŞgahite sesaparisą saŞgahitąva hot˛ti thero tameva ąmantesi. S˛lasampannoti s˛lena sampanno, sampannas˛lo paripuşşas˛loti attho. Saddhammeh˛ti sundaradhammehi, sata˝ vą sappurisąna˝ dhammehi.
24. Kathańca mahąnąmąti iminą ettakena ľhąnena sekhapaľipadąya mątika˝ ľhapetvą paľipąľiyą vitthąretukąmo evamąha. Tattha s˛lasampannoti-ąd˛ni “sampannas˛lą, bhikkhave, viharathą”ti ąkaŞkheyyasuttąd˛su vuttanayeneva veditabbąni.
25. Kąyaduccaritenąti-ąd˛su upayogatthe karaşavacana˝, hiriyitabbąni kąyaduccaritąd˛ni hiriyati jigucchat˛ti attho. Ottappaniddese hetvatthe karaşavacana˝, kąyaduccaritąd˛hi ottappassa hetubhłtehi ottappati bhąyat˛ti attho. žraddhav˛riyoti paggahitav˛riyo anosakkitamąnaso. Pahąnąyąti pahąnatthąya. Upasampadąyąti paľiląbhatthąya. Thąmavąti v˛riyathąmena samannągato. Daźhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesłti kusalesu dhammesu anoropitadhuro anosakkitav˛riyo. Paramenąti uttamena. Satinepakkenąti satiyą ca nipakabhąvena ca. Kasmą pana satibhąjaniye pańńą ągatąti? Satiyą balavabhąvad˛panattha˝. Pańńąvippayuttą hi sati dubbalą hoti, sampayuttą balavat˛ti.
Cirakatamp˛ti attaną vą parena vą kąyena cirakata˝ cetiyaŞgaşavattądi as˛ti mahąvattapaľipattipłraşa˝. Cirabhąsitamp˛ti attaną vą parena vą vącąya cirabhąsita˝ sakkacca˝ uddisana-uddisąpana-dhammosąraşa-dhammadesaną-upanisinnakathą-anumodaniyądivasena pavattita˝ vac˛kamma˝. Saritą anussaritąti tasmi˝ kąyena cirakate “kąyo nąma kąyavińńatti, cirabhąsite vącą nąma vac˛vińńatti. Tadubhayampi rłpa˝, ta˝samuľľhąpiką cittacetasiką arłpa˝. Iti ime rłpąrłpadhammą eva˝ uppajjitvą eva˝ niruddhą”ti sarati ceva anussarati ca, satisambojjhaŞga˝ samuľľhąpet˛ti attho. BojjhaŞgasamuľľhąpiką hi sati idha adhippetą. Tąya satiyą esa sakimpi saraşena saritą, punappuna˝ saraşena anussaritąti veditabbą.
Udayatthagąminiyąti pańcanna˝ khandhąna˝ udayavayagąminiyą udayańca vayańca paľivijjhitu˝ samatthąya. Ariyąyąti vikkhambhanavasena ca samucchedavasena ca kilesehi ąraką ľhitąya parisuddhąya. Pańńąya samannągatoti vipassanąpańńąya ceva maggapańńąya ca samaŞg˛bhłto. Nibbedhikąyąti sąyeva nibbijjhanato nibbedhikąti vuccati, tąya samannągatoti attho. Tattha maggapańńąya samucchedavasena anibbiddhapubba˝ apadąlitapubba˝ lobhakkhandha˝ dosakkhandha˝ mohakkhandha˝ nibbijjhati padąlet˛ti nibbedhiką. Vipassanąpańńąya tadaŞgavasena nibbedhikąya maggapańńąya paľiląbhasa˝vattanato cąti vipassaną “nibbedhiką”ti vattu˝ vaľľati. Sammą dukkhakkhayagąminiyąti idhąpi maggapańńą “sammą hetuną nayena vaľľadukkha˝ khepayamąną gacchat˛ti sammą dukkhakkhayagąmin˛ nąma. Vipassaną tadaŞgavasena vaľľadukkhańca kilesadukkhańca khepayamąną gacchat˛ti dukkhakkhayagąmin˛. Dukkhakkhayagąminiyą vą maggapańńąya paľiląbhasa˝vattanato esą dukkhakkhayagąmin˛”ti veditabbą.
26. Abhicetasikąnanti abhicitta˝ seľľhacitta˝ sitąna˝ nissitąna˝. Diľľhadhammasukhavihąrąnanti appitappitakkhaşe sukhapaľiląbhahetłna˝. Nikąmaląbh˛ti icchiticchitakkhaşe samąpajjitą. Akicchaląbh˛ti nidukkhaląbh˛. Akasiraląbh˛ti vipulaląbh˛. Paguşabhąvena eko icchiticchitakkhaşe samąpajjitu˝ sakkoti, samądhipąripanthikadhamme pana akilamanto vikkhambhetu˝ na sakkoti, so attano anicchąya khippameva vuľľhąti, yathąparicchedavasena samąpatti˝ ľhapetu˝ na sakkoti aya˝ kicchaląbh˛ kasiraląbh˛ nąma. Eko icchiticchitakkhaşe ca samąpajjitu˝ sakkoti, samądhipąripanthikadhamme ca akilamanto vikkhambheti, so yathąparicchedavaseneva vuľľhątu˝ sakkoti, aya˝ akicchaląbh˛ akasiraląbh˛ nąma.
27. Aya˝ vuccati mahąnąma ariyasąvako sekho pąľipadoti mahąnąma ariyasąvako sekho pąľipado vipassanągabbhąya vaššhamąnakapaľipadąya samannągatoti vuccat˛ti dasseti. Apuccaşšatąyąti apłti-aşšatąya. Bhabbo abhinibbhidąyąti vipassanądińąşappabhedąya bhabbo. Sambodhąyąti ariyamaggąya. Anuttarassa yogakkhemassąti arahatta˝ anuttaro yogakkhemo nąma, tadabhigamąya bhabboti dasseti. Yą panąyamettha atthad˛panattha˝ upamą ąhaľą, są cetokhilasutte vuttanayeneva veditabbą. Kevalańhi tattha “tassą kukkuľiyą aşšesu tividhakiriyakaraşa˝ viya hi imassa bhikkhuno ussoźhipannarasehi aŞgehi samannągatabhąvo”ti ya˝ eva˝ opammasa˝sandana˝ ągata˝, ta˝ idha eva˝ s˛lasampanno hot˛ti-ądivacanato “tassą kukkuľiyą aşšesu tividhakiriyakaraşa˝ viya imassa bhikkhuno s˛lasampannatąd˛hi pannarasehi dhammehi samaŞgibhąvo”ti. Eva˝ yojetvą veditabba˝. Sesa˝ sabbattha vuttasadisameva.
28. Ima˝yeva anuttara˝ upekkhąsatipąrisuddhinti ima˝ paľhamądijjhąnehi asadisa˝ uttama˝ catutthajjhąnika˝ upekkhąsatipąrisuddhi˝. Paľhamąbhinibbhidąti paľhamo ńąşabhedo. Dutiyąd˛supi eseva nayo. Kukkuľacchąpako pana ekavąra˝ mątukucchito ekavąra˝ aşšakosatoti dve vąre jąyati. Ariyasąvako t˛hi vijjąhi tąyo vąre jąyati. Pubbenivąsacchądaka˝ tama˝ vinodetvą pubbenivąsańąşena paľhama˝ jąyati, sattąna˝ cutipaľisandhicchądaka˝ tama˝ vinodetvą dibbacakkhuńąşena dutiya˝ jąyati, catusaccapaľicchądaka˝ tama˝ vinodetvą ąsavakkhayańąşena tatiya˝ jąyati.
29. Idampissa hoti caraşasminti idampi s˛la˝ assa bhikkhuno caraşa˝ nąma hot˛ti attho. Caraşa˝ nąma bahu anekavidha˝, s˛lądayo pannarasadhammą, tattha idampi eka˝ caraşanti attho. Padattho pana carati tena agatapubba˝ disa˝ gacchat˛ti caraşa˝. Esa nayo sabbattha.
Idampissa hoti vijjąyąti ida˝ pubbenivąsańąşa˝ tassa vijją nąma hot˛ti attho. Vijją nąma bahu anekavidhą, vipassanańąşąd˛ni aľľha ńąşąni, tattha idampi ńąşa˝ eką vijjątipi attho. Padattho pana vinivijjhitvą etąya jąnąt˛ti vijją. Esa nayo sabbattha. Vijjąsampanno itip˛ti t˛hi vijjąhi vijjąsampanno itipi. Caraşasampanno itip˛ti pańcadasahi dhammehi caraşasampanno itipi. Tadubhayena pana vijjącaraşasampanno itip˛ti.
30. SanaŞkumąrenąti porąşakakumąrena, cirakąlato paľľhąya kumąroti pańńątena. So kira manussapathe pańcacłźakakumąrakakąle jhąna˝ nibbattetvą aparih˛najjhąno brahmaloke nibbatti, tassa so attabhąvo piyo ahosi manąpo, tasmą tądiseneva attabhąvena carati, tena na˝ sanaŞkumąroti sańjąnanti. Janetasminti janitasmi˝, pająyąti attho. Ye gottapaľisąrinoti ye janetasmi˝ gotta˝ paľisaranti “aha˝ gotamo, aha˝ kassapo”ti, tesu loke gottapaľisąr˛su khattiyo seľľho. Anumatą bhagavatąti mama pańhabyąkaraşena saddhi˝ sa˝sanditvą desitąti ambaľľhasutte buddhena bhagavatą “ahampi, ambaľľha, eva˝ vadąmi–
‘Khattiyo seľľho janetasmi˝, ye gottapaľisąrino;
vijjącaraşasampanno, so seľľho devamąnuse’ti”. (D˛. ni. 1.277)–

Eva˝ bhąsantena anuńńątą anumoditą. Sądhu sądhu ąnandąti, bhagavą kira ądito paľľhąya nidda˝ anokkamantova ima˝ sutta˝ sutvą ąnandena sekhapaľipadąya kłľa˝ gahitanti ńatvą uľľhąya pallaŞka˝ ąbhujitvą nisinno sądhukąra˝ adąsi. Ettąvatą ca pana ida˝ sutta˝ jinabhąsita˝ nąma jąta˝. Sesa˝ sabbattha uttąnamevąti.

Papańcasłdaniyą majjhimanikąyaľľhakathąya

Sekhasuttavaşşaną niľľhitą.