8. समणमुण्डिकसुत्तवण्णना
260. एवं मे सुतन्ति समणमुण्डिकसुत्तं. तत्थ उग्गाहमानोति तस्स परिब्बाजकस्स नामं. सुमनोति पकतिनामं. किञ्चि किञ्चि पन उग्गहितुं उग्गाहेतुं समत्थताय उग्गाहमानोति नं सञ्जानन्ति. समयं पवदन्ति एत्थाति समयप्पवादकं. तस्मिं किर ठाने चङ्कीतारुक्खपोक्खरसातिप्पभुतयो ब्राह्मणा निगण्ठाचेलकपरिब्बाजकादयो च पब्बजिता सन्निपतित्वा अत्तनो अत्तनो समयं पवदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो समयप्पवादकोति वुच्चति. स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरूसकरुक्खपन्तिया परिक्खित्तत्ता तिन्दुकाचीरं. यस्मा पनेत्थ पठमं एका साला अहोसि, पच्छा महापुञ्ञं पोट्ठपादपरिब्बाजकं निस्साय बहू साला कता, तस्मा तमेव एकं सालं उपादाय लद्धनामवसेन एकसालकोति वुच्चति. मल्लिकाय पन पसेनदिरञ्ञो देविया उय्यानभूतो सो पुप्फफलसञ्छन्नो आरामोति कत्वा मल्लिकाय आरामोति सङ्खं गतो. तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे. पटिवसतीति वासफासुताय वसति. दिवा दिवस्साति दिवसस्स दिवा नाम मज्झन्हातिक्कमो, तस्मिं दिवसस्सपि दिवाभूते अतिक्कन्तमत्ते मज्झन्हिके निक्खमीति अत्थो. पटिसल्लीनोति ततो ततो रूपादिगोचरतो चित्तं पटिसंहरित्वा लीनो, झानरतिसेवनवसेन एकीभावं गतो. मनोभावनीयानन्ति मनवड्ढनकानं, ये आवज्जतो मनसिकरोतो चित्तं विनीवरणं होति उन्नमति वड्ढति. यावताति यत्तका. अयं तेसं अञ्ञतरोति अयं तेसं अब्भन्तरो एको सावको. अप्पेव नामाति तस्स उपसङ्कमनं पत्थयमानो आह. पत्थनाकारणं पन सन्दकसुत्ते वुत्तमेव. 261. एतदवोचाति दन्दपञ्ञो अयं गहपति, धम्मकथाय नं सङ्गण्हित्वा अत्तनो सावकं करिस्सामीति मञ्ञमानो एतं “चतूहि खो”ति-आदिवचनं अवोच. तत्थ पञ्ञ्पेमीति दस्सेमि ठपेमि. सम्पन्नकुसलन्ति परिपुण्णकुसलं. परमकुसलन्ति उत्तमकुसलं. अयोज्झन्ति वादयुद्धेन युज्झित्वा चालेतुं असक्कुणेय्यं अचलं निक्कम्पं थिरं. न करोतीति अकरणमत्तमेव वदति, एत्थ पन संवरप्पहानं वा पटिसेवनप्पहानं वा न वदति. सेसपदेसुपि एसेव नयो. नेव अभिनन्दीति तित्थिया नाम जानित्वापि अजानित्वापि यं वा तं वा वदन्तीति मञ्ञमानो नाभिनन्दि. न पटिक्कोसीति सासनस्स अनुलोमं विय पसन्नाकारं विय वदतीति मञ्ञमानो न पटिसेधेति. 262. यथा उग्गाहमानस्साति यथा तस्स वचनं, एवं सन्ते उत्तानसेय्यको कुमारो अयोज्झसमणो थिरसमणो भविस्सति, मयं पन एवं न वदामाति दीपेति. कायोतिपि न होतीति सककायो परकायोतिपि विसेसञाणं न होति. अञ्ञत्र फन्दितमत्ताति पच्चत्थरणे वलिसम्फस्सेन वा मङ्गुलदट्ठेन वा कायफन्दनमत्तं नाम होति. तं ठपेत्वा अञ्ञं कायेन करणकम्मं नाम नत्थि. तम्पि च किलेससहगतचित्तेनेव होति. वाचातिपि न होतीति मिच्छावाचा सम्मावाचातिपि नानत्तं न होति. रोदितमत्ताति जिघच्छापिपासापरेतस्स पन रोदितमत्तं होति. तम्पि किलेससहगतचित्तेनेव. सङ्कप्पोति मिच्छासङ्कप्पो सम्मासङ्कप्पोतिपि नानत्तं न होति. विकूजितमत्ताति विकूजितमत्तं रोदनहसितमत्तं होति. दहरकुमारकानञ्हि चित्तं अतीतारम्मणं पवत्तति, निरयतो आगता निरयदुक्खं सरित्वा रोदन्ति, देवलोकतो आगता हसन्ति, तम्पि किलेससहगतचित्तेनेव होति. आजीवोति मिच्छाजीवो सम्माजीवोतिपि नानत्तं न होति. अञ्ञत्र मातुथञ्ञाति थञ्ञचोरदारका नाम होन्ति, मातरि खीरं पायन्तिया अपिवित्वा अञ्ञविहितकाले पिट्ठिपस्सेन आगन्त्वा थञ्ञं पिवन्ति. एत्तकं मुञ्चित्वा अञ्ञो मिच्छाजीवो नत्थि. अयम्पि किलेससहगतचित्तेनेव होतीति दस्सेति. 263. एवं परिब्बाजकवादं पटिक्खिपित्वा इदानि सयं सेक्खभूमियं मातिकं ठपेन्तो चतूहि खो अहन्ति-आदिमाह. तत्थ समधिगय्ह तिट्ठतीति विसेसेत्वा तिट्ठति. न कायेन पाप कम्मन्ति-आदीसु न केवलं अकरणमत्तमेव, भगवा पन एत्थ संवरप्पहानपटिसङ्खा पञ्ञपेति. तं सन्धायेवमाह. न चेव सम्पन्नकुसलन्ति-आदि पन खीणासवं सन्धाय वुत्तं. इदानि असेक्खभूमियं मातिकं ठपेन्तो दसहि खो अहन्ति-आदिमाह. तत्थ तीणि पदानि निस्साय द्वे पठमचतुक्का ठपिता, एकं पदं निस्साय द्वे पच्छिमचतुक्का. अयं सेक्खभूमियं मातिका. 264. इदानि तं विभजन्तो कतमे च थपति अकुसलसीलाति-आदिमाह. तत्थ सरागन्ति अट्ठविधं लोभसहगतचित्तं. सदोसन्ति पटिघसम्पयुत्तचित्तद्वयं. समोहन्ति विचिकिच्छुद्धच्चसहगतचित्तद्वयम्पि वट्टति, सब्बाकुसलचित्तानिपि. मोहो सब्बाकुसले उप्पज्जतीति हि वुत्तं. इतोसमुट्ठानाति इतो सरागादिचित्ततो समुट्ठानं उप्पत्ति एतेसन्ति इतोसमुट्ठाना. कुहिन्ति कतरं ठानं पापुणित्वा अपरिसेसा निरुज्झन्ति. एत्थेतेति सोतापत्तिफले भुम्मं. पातिमोक्खसंवरसीलञ्हि सोतापत्तिफले परिपुण्णं होति, तं ठानं पत्वा अकुसलसीलं असेसं निरुज्झति. अकुसलसीलन्ति च दुस्सीलस्सेतं अधिवचनन्ति वेदितब्बं. अकुसलानं सीलानं निरोधाय पटिपन्नोति एत्थ याव सोतापत्तिमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति. 265. वीतरागन्ति-आदीहि अट्ठविधं कामावचरकुसलचित्तमेव वुत्तं. एतेन हि कुसलसीलं समुट्ठाति. सीलवा होतीति सीलसम्पन्नो होति गुणसम्पन्नो च. नो च सीलमयोति अलमेत्तावता, नत्थि इतो किञ्चि उत्तरि करणीयन्ति एवं सीलमयो न होति. यत्थस्स तेति अरहत्तफले भुम्मं. अरहत्तफलञ्हि पत्वा अकुसलसीलं असेसं निरुज्झति. निरोधाय पटिपन्नोति एत्थ याव अरहत्तमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति. 266. कामसञ्ञादीसु कामसञ्ञा अट्ठलोभसहगतचित्तसहजाता, इतरा द्वे दोमनस्ससहगतचित्तद्वयेन सहजाता. पठमं झानन्ति अनागामिफलपठमज्झानं. एत्थेतेति अनागामिफले भुम्मं. अनागामिफलञ्हि पत्वा अकुसलसङ्कप्पा अपरिसेसा निरुज्झन्ति. निरोधाय पटिपन्नोति एत्थ याव अनागामिमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति. नेक्खम्मसञ्ञादयो हि तिस्सोपि अट्ठकामावचरकुसलसहजातसञ्ञाव. 267. एत्थेतेति अरहत्तफले भुम्मं. दुतियज्झानिकं अरहत्तफलञ्हि पापुणित्वा कुसलसङ्कप्पा अपरिसेसा निरुज्झन्ति. निरोधाय पटिपन्नोति एत्थ याव अरहत्तमग्गा निरोधाय पटिपन्नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
समणमुण्डिकसुत्तवण्णना निट्ठिता.