अपरम्पि चतुब्बिधं उप्पन्नं समुदाचारुप्पन्नं, आरम्मणाधिगहितुप्पन्नं, अविक्खम्भितुप्पन्नं असमुग्घातितुप्पन्नन्ति. तत्थ सम्पति वत्तमानंयेव समुदाचारुप्पन्नं नाम. सकिं चक्खूनि उम्मीलेत्वा आरम्मणे निमित्ते गहिते अनुस्सरितानुस्सरितक्खणे किलेसा नुप्पज्जिस्सन्तीति न वत्तब्बा. कस्मा? आरम्मणस्स अधिगहितत्ता. यथा किं? यथा खीररुक्खस्स कुठारिया आहताहतट्ठाने खीरं न निक्खमिस्सतीति न वत्तब्बं, एवं. इदं आरम्मणाधिगहितुप्पन्नं नाम. समापत्तिया अविक्खम्भिता किलेसा पन इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा. कस्मा? अविक्खम्भितत्ता. यथा किं? यथा सचे खीररुक्खे कुठारिया आहनेय्युं, इमस्मिं नाम ठाने खीरं न निक्खमेय्याति न वत्तब्बं, एवं. इदं अविक्खम्भितुप्पन्नं नाम. मग्गेन असमुग्घातितकिलेसा पन भवग्गे निब्बत्तस्सापि उप्पज्जन्तीति पुरिमनयेनेव वित्थारेतब्बं. इदं असमुग्घातितुप्पन्नं नाम. इमेसु उप्पन्नेसु वत्तमानुप्पन्नं भुत्वाविगतुप्पन्नं ओकासकतुप्पन्नं समुदाचारुप्पन्नन्ति चतुब्बिधं उप्पन्नं न मग्गवज्झं, भूमिलद्धुप्पन्नं आरम्मणाधिगहितुप्पन्नं अविक्खम्भितुप्पन्नं असमुग्घातितुप्पन्नन्ति चतुब्बिधं मग्गवज्झं. मग्गो हि उप्पज्जमानो एते किलेसे पजहति. सो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. वुत्तम्पि चेतं– “हञ्चि अतीते किलेसे पजहति, तेन हि खीणं खेपेति, निरुद्धं निरोधेति, विगतं विगमेति अत्थङ्गतं अत्थङ्गमेति. अतीतं यं नत्थि, तं पजहति. हञ्चि अनागते किलेसे पजहति, तेन हि अजातं पजहति, अनिब्बत्तं, अनुप्पन्नं, अपातुभूतं पजहति. अनागतं यं नत्थि, तं पजहति, हञ्चि पच्चुप्पन्ने किलेसे पजहति, तेन हि रत्तो रागं पजहति दुट्ठो दोसं, मूळ्हो मोहं, विनिबद्धो मानं, परामट्ठो दिट्ठिं, विक्खेपगतो उद्धच्चं, अनिट्ठङ्गतो विचिकिच्छं, थामगतो अनुसयं पजहति. कण्हसुक्कधम्मा युगनद्धा सममेव वत्तन्ति. संकिलेसिका मग्गभावना होति…पे… तेन हि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया, नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयोति. अत्थि मग्गभावना…पे… अत्थि धम्माभिसमयोति. यथा कथं विय, सेय्यथापि तरुणो रुक्खो अजातफलो…पे… अपातुभूतायेव न पातुभवन्ती”ति. इति पाळियं अजातफलरुक्खो आगतो, जातफलरुक्खेन पन दीपेतब्बं. यथा हि सफलो तरुणम्बरुक्खो, तस्स फलानि मनुस्सा परिभुञ्जेय्युं, सेसानि पातेत्वा पच्छियो पूरेय्युं अथञ्ञो पुरिसो तं फरसुना छिन्देय्य, तेनस्स नेव अतीतानि फलानि नासितानि होन्ति, न अनागतपच्चुप्पन्नानि नासितानि. अतीतानि हि मनुस्सेहि परिभुत्तानि, अनागतानि अनिब्बत्तानि, न सक्का नासेतुं. यस्मिं पन समये सो छिन्नो, तदा फलानियेव नत्थीति पच्चुप्पन्नानिपि अनासितानि. सचे पन रुक्खो अच्छिन्नो, अथस्स पथवीरसञ्च आपोरसञ्च आगम्म यानि फलानि निब्बत्तेय्युं, तानि नासितानि होन्ति. तानि हि अजातानेव न जायन्ति, अनिब्बत्तानेव न निब्बत्तन्ति, अपातुभूतानेव न पातुभवन्ति, एवमेव मग्गो नापि अतीतादिभेदे किलेसे पजहति, नापि न पजहति. येसञ्हि किलेसानं मग्गेन खन्धेसु अपरिञ्ञातेसु उप्पत्ति सिया, मग्गेन उप्पज्जित्वा खन्धानं परिञ्ञातत्ता ते किलेसा अजाताव न जायन्ति, अनिब्बत्ताव न निब्बत्तन्ति, अपातुभूताव न पातुभवन्ति, तरुणपुत्ताय इत्थिया पुन अविजायनत्थं, ब्याधितानं रोगवूपसमनत्थं पीतभेसज्जेहि चापि अयमत्थो विभावेतब्बो. एवं मग्गो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा, न च मग्गो किलेसे न पजहति. ये पन मग्गो किलेसे पजहति, ते सन्धाय “उप्पन्नानं पापकानन्”ति-आदि वुत्तं. न केवलञ्च मग्गो किलेसेयेव पजहति, किलेसानं पन अप्पहीनत्ता ये च उप्पज्जेय्युं उपादिन्नकक्खन्धा, तेपि पजहतियेव. वुत्तम्पि चेतं– “सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ती”ति (चूळनि. 6) वित्थारो. इति मग्गो उपादिन्न-अनुपादिन्नतो वुट्ठाति. भववसेन पन सोतापत्तिमग्गो अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिभवेकदेसतो, अनागामिमग्गो सुगतिकामभवतो, अरहत्तमग्गो रूपारूपभवतो वुट्ठाति. सब्बभवेहि वुट्ठातियेवातिपि वदन्ति. अथ मग्गक्खणे कथं अनुप्पन्नानं उप्पादाय भावना होति, कथं वा उप्पन्नानं ठितियाति. मग्गप्पवत्तियायेव. मग्गो हि पवत्तमानो पुब्बे अनुप्पन्नपुब्बत्ता अनुप्पन्नो नाम वुच्चति. अनागतपुब्बञ्हि ठानं आगन्त्वा अननुभूतपुब्बं वा आरम्मणं अनुभवित्वा वत्तारो भवन्ति “अनागतट्ठानं आगतम्हा, अननुभूतं आरम्मणं अनुभवामा”ति. या चस्स पवत्ति, अयमेव ठिति नामाति ठितिया भावेतीतिपि वत्तुं वट्टति. इद्धिपादेसु सङ्खेपकथा चेतोखिलसुत्ते (म. नि. 1.185 आदयो) वुत्ता. उपसममानं गच्छति, किलेसूपसमत्थं वा गच्छतीति उपसमगामी. सम्बुज्झमाना गच्छति, मग्गसम्बोधत्थाय वा गच्छतीति सम्बोधगामी. विवेकनिस्सितादीनि सब्बासवसंवरे वुत्तानि. अयमेत्थ सङ्खेपो, वित्थारतो पनायं बोधिपक्खियकथा विसुद्धिमग्गे वुत्ता. 248. विमोक्खकथायं विमोक्खेति केनट्ठेन विमोक्खा, अधिमुच्चनट्ठेन. को पनायं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु मुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु मुच्चनट्ठो, पितु-अङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति. अयं पनत्थो पच्छिमविमोक्खे नत्थि, पुरिमेसु सब्बेसु अत्थि. रूपी रूपानि पस्सतीति एत्थ अज्झत्तकेसादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तदस्स अत्थीति रूपी. बहिद्धा रूपानि पस्सतीति बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति. इमिना अज्झत्त बहिद्धावत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारिपि रूपावचरज्झानानि दस्सितानि. अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स रूपावचरज्झानानि दस्सितानि. सुभन्तेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि. तत्थ किञ्चापि अन्तो-अप्पनायं सुभन्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभकसिणं आरम्मणं कत्वा विहरति, सो यस्मा सुभन्ति अधिमुत्तो होतीति वत्तब्बतं आपज्जति, तस्मा एवं देसना कता. पटिसम्भिदामग्गे पन “कथं सुभन्तेव अधिमुत्तो होतीति विमोक्खो. इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे… मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति. करुणासहगतेन, मुदितासहगतेन, उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे… उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति. एवं सुभन्तेव अधिमुत्तो होतीति विमोक्खो”ति (पटि. म. 1.212) वुत्तं. सब्बसो रूपसञ्ञानन्ति-आदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे वुत्तमेव. अयं अट्ठमो विमोक्खोति अयं चतुन्नं खन्धानं सब्बसो विस्सट्ठत्ता विमुत्तत्ता अट्ठमो उत्तमो विमोक्खो नाम. 249. अभिभायतनकथायं अभिभायतनानीति अभिभवनकारणानि. किं अभिभवन्ति? पच्चनीकधम्मेपि आरम्मणानिपि. तानि हि पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति, पुग्गलस्स ञाणुत्तरिताय आरम्मणानि. अज्झत्तं रूपसञ्ञीति-आदीसु पन अज्झत्तरूपे परिकम्मवसेन अज्झत्तं रूपसञ्ञी नाम होति. अज्झत्तञ्च नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति, पीतपरिकम्मं करोन्तो मेदे वा छविया वा हत्थतलपादतलेसु वा अक्खीनं पीतट्ठाने वा करोति, लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा अक्खीनं रत्तट्ठाने वा करोति, ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. तं पन सुनीलं सुपीतकं सुलोहितकं सु-ओदातं न होति, असुविसुद्धमेव होति. एको बहिद्धा रूपानि पस्सतीति यस्सेतं परिकम्मं अज्झत्तं उप्पन्नं होति, निमित्तं पन बहिद्धा, सो एवं अज्झत्तं परिकम्मस्स बहिद्धा च अप्पनाय वसेन– “अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सती”ति वुच्चति. परित्तानीति अवड्ढितानि. सुवण्णदुब्बण्णानीति सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तवसेनेव इदमभिभायतनं वुत्तन्ति वेदितब्बं. तानि अभिभुय्याति यथा नाम सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा “किमेत्थ भुञ्जितब्बं अत्थी”ति सङ्कड्ढित्वा एककबळमेव करोति, एवमेवं ञाणुत्तरिको पुग्गलो विसदञाणो– “किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो”ति तानि रूपानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो. जानामि पस्सामीति इमिना पनस्स आभोगो कथितो, सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियं. एवंसञ्ञी होतीति आभोगसञ्ञायपि झानसञ्ञायपि एवंसञ्ञी होति. अभिभवसञ्ञा हिस्स अन्तोसमापत्तियं अत्थि, आभोगसञ्ञा पन समापत्तितो वुट्ठितस्सेव. अप्पमाणानीति वड्ढितप्पमाणानि, महन्तानीति अत्थो. अभिभुय्याति एत्थ पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा “अञ्ञापि होतु, अञ्ञापि होतु, किमेसा मय्हं करिस्सती”ति तं न महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञाणो “किमेत्थ समापज्जितब्बं, नयिदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी”ति तानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो. अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्ञाविरहितो. एको बहिद्धा रूपानि पस्सतीति यस्स परिकम्मम्पि निमित्तम्पि बहिद्धाव उप्पन्नं, सो एवं बहिद्धा परिकम्मस्स चेव अप्पनाय च वसेन– “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सती”ति वुच्चति. सेसमेत्थ चतुत्थाभिभायतने वुत्तनयमेव. इमेसु पन चतूसु परित्तं वितक्कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन. एतेसञ्हि एतानि सप्पायानि. सा च नेसं सप्पायता वित्थारतो विसुद्धिमग्गेचरियनिद्देसे वुत्ता. पञ्चम-अभिभायतनादीसु नीलानीति सब्बसङ्गाहिकवसेन वुत्तं. नीलवण्णानीति वण्णवसेन. नीलनिदस्सनानीति निदस्सनवसेन. अपञ्ञायमानविवरानि असम्भिन्नवण्णानि एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति. नीलनिभासानीति इदं पन ओभासवसेन वुत्तं, नीलोभासानि नीलपभायुत्तानीति अत्थो. एतेन नेसं सुविसुद्धतं दस्सेति. विसुद्धवण्णवसेनेव हि इमानि चत्तारि अभिभायतनानि वुत्तानि. उमापुप्फन्ति एतञ्हि पुप्फं सिनिद्धं मुदुं दिस्समानम्पि नीलमेव होति. गिरिकण्णिकपुप्फादीनि पन दिस्समानानि सेतधातुकानि होन्ति. तस्मा इदमेव गहितं, न तानि. बाराणसेय्यकन्ति बाराणसियं भवं. तत्थ किर कप्पासोपि मुदु, सुत्तकन्तिकायोपि तन्तवायापि छेका, उदकम्पि सुचि सिनिद्धं, तस्मा वत्थं उभतोभागविमट्ठं होति, द्वीसु पस्सेसु मट्ठं मुदु सिनिद्धं खायति. पीतानीति-आदीसु इमिनाव नयेन अत्थो वेदितब्बो. “नीलकसिणं उग्गण्हन्तो नीलस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वा”ति-आदिकं पनेत्थ कसिणकरणञ्चेव परिकम्मञ्च अप्पनाविधानञ्च सब्बं विसुद्धिमग्गे वित्थारतो वुत्तमेव. अभिञ्ञावोसानपारमिप्पत्ताति इतो पुब्बेसु सतिपट्ठानादीसु ते धम्मे भावेत्वा अरहत्तप्पत्ताव अभिञ्ञावोसानपारमिप्पत्ता नाम होन्ति, इमेसु पन अट्ठसु अभिभायतनेसु चिण्णवसीभावायेव अभिञ्ञावोसानपारमिप्पत्ता नाम. 250. कसिणकथायं सकलट्ठेन कसिणानि, तदारम्मणानं धम्मानं खेत्तट्ठेन अधिट्ठानट्ठेन वा आयतनानि. उद्धन्ति उपरि गगनतलाभिमुखं. अधोति हेट्ठा भूमितलाभिमुखं. तिरियन्ति खेत्तमण्डलमिव समन्ता परिच्छिन्दित्वा. एकच्चो हि उद्धमेव कसिणं वड्ढेति, एकच्चो अधो, एकच्चो समन्ततो. तेन तेन कारणेन एवं पसारेति आलोकमिव रूपदस्सनकामो. तेन वुत्तं– “पथवीकसिणमेको सञ्जानाति उद्धंअधोतिरियन्”ति. अद्वयन्ति दिसा-अनुदिसासु अद्वयं. इदं पन एकस्स अञ्ञभावानुपगमनत्थं वुत्तं. यथा हि उदकं पविट्ठस्स सब्बदिसासु उदकमेव होति अनञ्ञं, एवमेवं पथवीकसिणं पथवीकसिणमेव होति, नत्थि तस्स अञ्ञो कसिणसम्भेदोति. एस नयो सब्बत्थ. अप्पमाणन्ति इदं तस्स तस्स फरण-अप्पमाणवसेन वुत्तं. तञ्हि चेतसा फरन्तो सकलमेव फरति, अयमस्स आदि, इदं मज्झन्ति पमाणं गण्हातीति. विञ्ञाणकसिणन्ति चेत्थ कसिणुग्घाटिमाकासे पवत्तं विञ्ञाणं. तत्थ कसिणवसेन कसिणुग्घाटिमाकासे, कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा. अयमेत्थ सङ्खेपो. कम्मट्ठानभावनानयेन पनेतानि पथवीकसिणादीनि वित्थारतो विसुद्धिमग्गे वुत्तानेव. इधापि चिण्णवसिभावेनेव अभिञ्ञावोसानपारमिप्पत्ता होन्तीति वेदितब्बा. तथा इतो अनन्तरेसु चतूसु झानेसु. यं पनेत्थ वत्तब्बं, तं महा-अस्सपुरसुत्ते वुत्तमेव. 252. विपस्सनाञाणे पन रूपीति-आदीनमत्थो वुत्तोयेव. एत्थ सितमेत्थ पटिबद्धन्ति एत्थ चातुमहाभूतिके काये निस्सितञ्च पटिबद्धञ्च. सुभोति सुन्दरो. जातिमाति सुपरिसुद्ध-आकरसमुट्ठितो. सुपरिकम्मकतोति सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो. अच्छोति तनुच्छवि. विप्पसन्नोति सुट्ठु विप्पसन्नो. सब्बाकारसम्पन्नोति धोवन वेधनादीहि सब्बेहि आकारेहि सम्पन्नो. नीलन्ति-आदीहि वण्णसम्पत्तिं दस्सेति. तादिसञ्हि आवुतं पाकटं होति. एवमेव खोति एत्थ एवं उपमासंसन्दनं वेदितब्बं– मणि विय हि करजकायो. आवुतसुत्तं विय विपस्सनाञाणं. चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु. हत्थे करित्वा पच्चवेक्खतो “अयं खो मणी”ति मणिनो आविभूतकालो विय विपस्सनाञाणं अभिनीहरित्वा निसिन्नस्स भिक्खुनो चातुमहाभूतिककायस्स आविभूतकालो. “तत्रिदं सुत्तं आवुतन्”ति सुत्तस्स आविभूतकालो विय विपस्सनाञाणं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तदारम्मणानं फस्सपञ्चमकानं वा सब्बचित्तचेतसिकानं वा विपस्सनाञाणस्सेव वा आविभूतकालोति. किं पनेतं ञाणस्स आविभूतं, पुग्गलस्साति. ѱणस्स, तस्स पन आविभावत्ता पुग्गलस्स आविभूताव होन्ति. इदञ्च विपस्सनाञाणं मग्गस्स अनन्तरं, एवं सन्तेपि यस्मा अभिञ्ञावारे आरद्धे एतस्स अन्तरावारो नत्थि, तस्मा इधेव दस्सितं. यस्मा च अनिच्चादिवसेन अकतसम्मसनस्स दिब्बाय सोतधातुया भेरवसद्दं सुणन्तो पुब्बेनिवासानुस्सतिया भेरवे खन्धे अनुस्सरतो दिब्बेन चक्खुना भेरवरूपं पस्सतो भयसन्तासो उप्पज्जति, न अनिच्चादिवसेन कतसम्मसनस्स, तस्मा अभिञ्ञापत्तस्स भयविनोदकहेतुसम्पादनत्थम्पि इदं इधेव दस्सितं. इधापि अरहत्तवसेनेव अभिञ्ञावोसानपारमिप्पत्तता वेदितब्बा. 253. मनोमयिद्धियं चिण्णवसिताय. तत्थ मनोमयन्ति मनेन निब्बत्तं. सब्बङ्गपच्चङ्गिन्ति सब्बेहि अङ्गेहि च पच्चङ्गेहि च समन्नागतं. अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियं. इद्धिमता निम्मितरूपञ्हि सचे इद्धिमा ओदातो, तम्पि ओदातं. सचे अविद्धकण्णो, तम्पि अविद्धकण्णन्ति एवं सब्बाकारेहि तेन सदिसमेव होति. मुञ्जम्हा ईसिकन्ति-आदि उपमत्तयम्पि तं सदिसभावदस्सनत्थमेव वुत्तं. मुञ्जसदिसा एव हि तस्स अन्तो ईसिका होति. कोससदिसोयेव असि, वट्टाय कोसिया वट्टं असिमेव पक्खिपन्ति, पत्थटाय पत्थटं. करण्डाति इदम्पि अहिकञ्चुकस्स नामं, न विलीवकरण्डकस्स. अहिकञ्चुको हि अहिना सदिसोव होति. तत्थ किञ्चापि “पुरिसो अहिं करण्डा उद्धरेय्या”ति हत्थेन उद्धरमानो विय दस्सितो, अथ खो चित्तेनेवस्स उद्धरणं वेदितब्बं. अयञ्हि अहि नाम सजातियं ठितो, कट्ठन्तरं वा रुक्खन्तरं वा निस्साय, तचतो सरीरनिक्कड्ढनपयोगसङ्खातेन थामेन, सरीरं खादमानं विय पुराणतचं जिगुच्छन्तोति इमेहि चतूहि कारणेहि सयमेव कञ्चुकं जहाति, न सक्का ततो अञ्ञेन उद्धरितुं. तस्मा चित्तेन उद्धरणं सन्धाय इदं वुत्तन्ति वेदितब्बं. इति मुञ्जादिसदिसं इमस्स भिक्खुनो सरीरं, ईसिकादिसदिसं निम्मितरूपन्ति इदमेत्थ ओपम्मसंसन्दनं. निम्मानविधानं पनेत्थ परतो च इद्धिविधादिपञ्च-अभिञ्ञाकथा सब्बाकारेन विसुद्धिमग्गे वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा. उपमामत्तमेव हि इध अधिकं. तत्थ छेककुम्भकारादयो विय इद्धिविधञाणलाभी भिक्खु दट्ठब्बो. सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं दट्ठब्बं. इच्छितिच्छितभाजनविकति-आदिकरणं विय तस्स भिक्खुनो विकुब्बनं दट्ठब्बं. इधापि चिण्णवसितावसेनेव अभिञ्ञावोसानपारमिप्पत्तता वेदितब्बा. तथा इतो परासु चतूसु अभिञ्ञासु. 255. तत्थ दिब्बसोतधातु-उपमायं सङ्खधमोति सङ्खधमको. अप्पकसिरेनेवाति निद्दुक्खेनेव. विञ्ञापेय्याति जानापेय्य. तत्थ एवं चातुद्दिसा विञ्ञापेन्ते सङ्खधमके “सङ्खसद्दो अयन्”ति ववत्थापेन्तानं सत्तानं तस्स सङ्खसद्दस्स आविभूतकालो विय योगिनो दूरसन्तिकभेदानं दिब्बानञ्चेव मानुसकानञ्च सद्दानं आविभूतकालो दट्ठब्बो. 256. चेतोपरियञाण-उपमायं दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. मण्डनकजातिकोति युवापि समानो न अलसियो किलिट्ठवत्थसरीरो, अथ खो मण्डनकपकतिको, दिवसस्स द्वे तयो वारे न्हायित्वा सुद्धवत्थ-परिदहन-अलङ्कारकरणसीलोति अत्थो. सकणिकन्ति काळतिलकवङ्क-मुखदूसिपीळकादीनं अञ्ञतरेन सदोसं. तत्थ यथा तस्स मुखनिमित्तं पच्चवेक्खतो मुखदोसो पाकटो होति, एवं चेतोपरियञाणाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो परेसं सोळसविधं चित्तं पाकटं होतीति वेदितब्बं. पुब्बेनिवास-उपमादीसु यं वत्तब्बं, तं सब्बं महा-अस्सपुरे वुत्तमेव. 259. अयं खो उदायि पञ्चमो धम्मोति एकूनवीसति पब्बानि पटिपदावसेन एकं धम्मं कत्वा पञ्चमो धम्मोति वुत्तो. यथा हि अट्ठकनागरसुत्ते (म. नि. 2.17 आदयो) एकादस पब्बानि पुच्छावसेन एकधम्मो कतो, एवमिध एकूनवीसति पब्बानि पटिपदावसेन एको धम्मो कतोति वेदितब्बानि. इमेसु च पन एकूनवीसतिया पब्बेसु पटिपाटिया अट्ठसु कोट्ठासेसु विपस्सनाञाणे च आसवक्खयञाणे च अरहत्तवसेन अभिञ्ञावोसानपारमिप्पत्तता वेदितब्बा, सेसेसु चिण्णवसिभाववसेन. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासकुलुदायिसुत्तवण्णना निट्ठिता.