तत्थ “उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ती”ति अत्थस्स आविभावत्थमिदं वत्थु– एको किर खीणासवत्थेरो “महाचेतियञ्च महाबोधिञ्च वन्दिस्सामी”ति समापत्तिलाभिना भण्डगाहकसामणेरेन सद्धिं जनपदतो महाविहारं आगन्त्वा विहारपरिवेणं पाविसि. सायन्हसमये महाभिक्खुसङ्घे चेतियं वन्दमाने चेतियं वन्दनत्थाय न निक्खमि. कस्मा? खीणासवानञ्हि तीसु रतनेसु महन्तं गारवं होति. तस्मा भिक्खुसङ्घे वन्दित्वा पटिक्कमन्ते मनुस्सानं सायमासभुत्तवेलायं सामणेरम्पि अजानापेत्वा “चेतियं वन्दिस्सामी”ति एककोव निक्खमि. सामणेरो “किं नु खो थेरो अवेलाय एककोव गच्छति, जानिस्सामी”ति उपज्झायस्स पदानुपदिको निक्खमि. थेरो अनावज्जनेन तस्स आगमनं अजानन्तो दक्खिणद्वारेन चेतियङ्गणं आरुहि. सामणेरोपि अनुपदंयेव आरुळ्हो. महाथेरो महाचेतियं उल्लोकेत्वा बुद्धारम्मणं पीतिं गहेत्वा सब्बं चेतसो समन्नाहरित्वा हट्ठपहट्ठो चेतियं वन्दति. सामणेरो थेरस्स वन्दनाकारं दिस्वा “उपज्झायो मे अतिविय पसन्नचित्तो वन्दति, किं नु खो पुप्फानि लभित्वा पूजं करेय्या”ति चिन्तेसि. थेरो वन्दित्वा उट्ठाय सिरसि अञ्जलिं ठपेत्वा महाचेतियं उल्लोकेत्वा ठितो. सामणेरो उक्कासित्वा अत्तनो आगतभावं जानापेसि. थेरो परिवत्तेत्वा ओलोकेन्तो “कदा आगतोसी”ति पुच्छि. तुम्हाकं चेतियं वन्दनकाले, भन्ते. अतिविय पसन्ना चेतियं वन्दित्थ किं नु खो पुप्फानि लभित्वा पूजेय्याथाति? आम सामणेर इमस्मिं चेतिये विय अञ्ञत्र एत्तकं धातूनं निधानं नाम नत्थि, एवरूपं असदिसं महाथूपं पुप्फानि लभित्वा को न पूजेय्याति. तेन हि, भन्ते, अधिवासेथ, आहरिस्सामीति तावदेव झानं समापज्जित्वा इद्धिया हिमवन्तं गन्त्वा वण्णगन्धसम्पन्नपुप्फानि परिस्सावनं पूरेत्वा महाथेरे दक्खिणमुखतो पच्छिमं मुखं असम्पत्तेयेव आगन्त्वा पुप्फपरिस्सावनं हत्थे ठपेत्वा “पूजेथ, भन्ते,”ति आह थेरो “अतिमन्दानि नो सामणेर पुप्फानी”ति आह. गच्छथ, भन्ते, भगवतो गुणे आवज्जित्वा पूजेथाति. थेरो पच्छिममुखनिस्सितेन सोपाणेन आरुय्ह कुच्छिवेदिकाभूमियं पुप्फपूजं कातुं आरद्धो. वेदिकाभूमियं परिपुण्णानि पुप्फानि पतित्वा दुतियभूमियं जण्णुपमाणेन ओधिना पूरयिंसु. ततो ओतरित्वा पादपिट्ठिकपन्तिं पूजेसि. सापि परिपूरि. परिपुण्णभावं ञत्वा हेट्ठिमतले विकिरन्तो अगमासि. सब्बं चेतियङ्गणं परिपूरि. तस्मिं परिपुण्णे “सामणेर पुप्फानि न खीयन्ती”ति आह. परिस्सावनं, भन्ते, अधोमुखं करोथाति. अधोमुखं कत्वा चालेसि, तदा पुप्फानि खीणानि. परिस्सावनं सामणेरस्स दत्वा सद्धिं हत्थिपाकारेन चेतियं तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा परिवेणं गच्छन्तो चिन्तेसि– “याव महिद्धिको वतायं सामणेरो, सक्खिस्सति नु खो इमं इद्धानुभावं रक्खितुन्”ति. ततो “न सक्खिस्सती”ति दिस्वा सामणेरमाह– “सामणेर त्वं इदानि महिद्धिको, एवरूपं पन इद्धिं नासेत्वा पच्छिमकाले काणपेसकारिया हत्थेन मद्दितकञ्जियं पिविस्ससी”ति. दहरकभावस्स नामेस दोसोयं, सो उपज्झायस्स कथायं संविज्जित्वा– “कम्मट्ठानं मे, भन्ते, आचिक्खथा”ति न याचि, अम्हाकं उपज्झायो किं वदतीति तं पन असुणन्तो विय अगमासि. थेरो महाचेतियञ्च महाबोधिञ्च वन्दित्वा सामणेरं पत्तचीवरं गाहापेत्वा अनुपुब्बेन कुटेळितिस्समहाविहारं अगमासि. सामणेरो उपज्झायस्स पदानुपदिको हुत्वा भिक्खाचारं न गच्छति, “कतरं गामं पविसथ, भन्ते,”ति पुच्छित्वा पन “इदानि मे उपज्झायो गामद्वारं पत्तो भविस्सती”ति ञत्वा अत्तनो च उपज्झायस्स च पत्तचीवरं गहेत्वा आकासेन गन्त्वा थेरस्स पत्तचीवरं दत्वा पिण्डाय पविसति. थेरो सब्बकालं ओवदति– “सामणेर मा एवमकासि, पुथुज्जनिद्धि नाम चला अनिबद्धा, असप्पायं रूपादि-आरम्मणं लभित्वा अप्पमत्तकेनेव भिज्जति, सन्ताय समापत्तिया परिहीनाय ब्रह्मचरियवासो सन्थम्भितुं न सक्कोती”ति. सामणेरो “किं कथेति मय्हं उपज्झायो”ति सोतुं न इच्छति, तथेव करोति. थेरो अनुपुब्बेन चेतियवन्दनं करोन्तो कम्मुबिन्दुविहारं नाम गतो. तत्थ वसन्तेपि थेरे सामणेरो तथेव करोति. अथेकदिवसं एका पेसकारधीता अभिरूपा पठमवये ठिता कम्मबिन्दुगामतो निक्खमित्वा पदुमस्सरं ओरुय्ह गायमाना पुप्फानि भञ्जति. तस्मिं समये सामणेरो पदुमस्सरमत्थकेन गच्छति, गच्छन्तो पन सिलेसिकाय काणमच्छिका विय तस्सा गीतसद्दे बज्झि. तावदेवस्स इद्धि अन्तरहिता, छिन्नपक्खकाको विय अहोसि. सन्तसमापत्तिबलेन पन तत्थेव उदकपिट्ठे अपतित्वा सिम्बलितूलं विय पतमानं अनुपुब्बेन पदुमसरतीरे अट्ठासि. सो वेगेन गन्त्वा उपज्झायस्स पत्तचीवरं दत्वा निवत्ति. महाथेरो “पगेवेतं मया दिट्ठं, निवारियमानोपि न निवत्तिस्सती”ति किञ्चि अवत्वा पिण्डाय पाविसि. सामणेरो गन्त्वा पदुमसरतीरे अट्ठासि तस्सा पच्चुत्तरणं आगमयमानो. सापि सामणेरं आकासेन गच्छन्तञ्च पुन आगन्त्वा ठितञ्च दिस्वा “अद्धा एस मं निस्साय उक्कण्ठितो”ति ञत्वा “पटिक्कम सामणेरा”ति आह. सो पटिक्कमि. इतरा पच्चुत्तरित्वा साटकं निवासेत्वा तं उपसङ्कमित्वा “किं, भन्ते,”ति पुच्छि. सो तमत्थं आरोचेसि. सा बहूहि कारणेहि घरावासे आदीनवं ब्रह्मचरियवासे आनिसंसञ्च दस्सेत्वा ओवदमानापि तस्स उक्कण्ठं विनोदेतुं असक्कोन्ती– “अयं मम कारणा एवरूपाय इद्धिया परिहीनो, न दानि युत्तं परिच्चजितुन्”ति इधेव तिट्ठाति वत्वा घरं गन्त्वा मातापितूनं तं पवत्तिं आरोचेसि. तेपि आगन्त्वा नानप्पकारं ओवदमाना वचनं अग्गण्हन्तं आहंसु– “त्वं अम्हे उच्चकुलाति सल्लक्खेसि, मयं पेसकारा. सक्खिस्ससि पेसकारकम्मं कातुन्”ति सामणेरो आह– “उपासक गिहिभूतो नाम पेसकारकम्मं वा करेय्य नळकारकम्मं वा, किं इमिना साटकमत्तेन लोभं करोथा”ति. पेसकारो उदरे बद्धसाटकं दत्वा घरं नेत्वा धीतरं अदासि. सो पेसकारकम्मं उग्गण्हित्वा पेसकारेहि सद्धिं सालाय कम्मं करोति. अञ्ञेसं इत्थियो पातोव भत्तं सम्पादेत्वा आहरिंसु, तस्स भरिया न ताव आगच्छति. सो इतरेसु कम्मं विस्सज्जेत्वा भुञ्जमानेसु तसरं वट्टेन्तो निसीदि. सा पच्छा अगमासि. अथ नं सो “अतिचिरेन आगतासी”ति तज्जेसि. मातुगामो च नाम अपि चक्कवत्तिराजानं अत्तनि पटिबद्धचित्तं ञत्वा दासं विय सल्लक्खेति. तस्मा सा एवमाह– “अञ्ञेसं घरे दारुपण्णलोणादीनि सन्निहितानि, बाहिरतो आहरित्वा दायका पेसनतकारकापि अत्थि, अहं पन एकिकाव, त्वम्पि मय्हं घरे इदं अत्थि इदं नत्थीति न जानासि. सचे इच्छसि, भुञ्ज, नो चे इच्छसि, मा भुञ्जा”ति. सो “न केवलञ्च उस्सूरे भत्तं आहरसि, वाचायपि मं घट्टेसी”ति कुज्झित्वा अञ्ञं पहरणं अपस्सन्तो तमेव तसरदण्डकं तसरतो लुञ्चित्वा खिपि. सा तं आगच्छन्तं दिस्वा ईसकं परिवत्ति. तसरदण्डकस्स च कोटि नाम तिखिणा होति, सा तस्सा परिवत्तमानाय अक्खिकोटियं पविसित्वा अट्ठासि. सा उभोहि हत्थेहि वेगेन अक्खिं अग्गहेसि, भिन्नट्ठानतो लोहितं पग्घरति. सो तस्मिं काले उपज्झायस्स वचनं अनुस्सरि– “इदं सन्धाय मं उपज्झायो ‘अनागते काले काणपेसकारिया हत्थेहि मद्दितकञ्जियं पिविस्ससी’ति आह, इदं थेरेन दिट्ठं भविस्सति, अहो दीघदस्सी अय्यो”ति महासद्देन रोदितुं आरभि. तमेनं अञ्ञे– “अलं, आवुसो, मा रोदि, अक्खि नाम भिन्नं न सक्का रोदनेन पटिपाकतिकं कातुन्”ति आहंसु. सो “नाहमेतमत्थं रोदामि, अपिच खो इमं सन्धाय रोदामी”ति सब्बं पटिपाटिया कथेसि. एवं उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ति. अपरम्पि वत्थु– तिंसमत्ता भिक्खू कल्याणिमहाचेतियं वन्दित्वा अटविमग्गेन महामग्गं ओतरमाना अन्तरामग्गे झामखेत्ते कम्मं कत्वा आगच्छन्तं एकं मनुस्सं अद्दसंसु. तस्स सरीरं मसिमक्खितं विय अहोसि. मसिमक्खितंयेव एकं कासावं कच्छं पीळेत्वा निवत्थं, ओलोकियमानो झामखाणुको विय खायति. सो दिवसभागे कम्मं कत्वा उपड्ढज्झायमानानं दारूनं कलापं उक्खिपित्वा पिट्ठियं विप्पकिण्णेहि केसेहि कुम्मग्गेन आगन्त्वा भिक्खूनं सम्मुखे अट्ठासि. सामणेरा दिस्वा अञ्ञमञ्ञं ओलोकयमाना,– “आवुसो, तुय्हं पिता तुय्हं महापिता तुय्हं मातुलो”ति हसमाना गन्त्वा “कोनामो त्वं उपासका”ति नामं पुच्छिंसु. सो नामं पुच्छितो विप्पटिसारी हुत्वा दारुकलापं छड्डेत्वा वत्थं संविधाय निवासेत्वा महाथेरे वन्दित्वा “तिट्ठथ ताव, भन्ते,”ति आह. महाथेरा अट्ठंसु. दहरसामणेरा आगन्त्वा महाथेरानं सम्मुखापि परिहासं करोन्ति. उपासको आह– “भन्ते, तुम्हे मं पस्सित्वा परिहसथ, एत्तकेनेव मत्थकं पत्तम्हाति मा सल्लक्खेथ. अहम्पि पुब्बे तुम्हादिसोव समणो अहोसिं. तुम्हाकं पन चित्तेकग्गतामत्तकम्पि नत्थि, अहं इमस्मिं सासने महिद्धिको महानुभावो अहोसिं, आकासं गहेत्वा पथविं करोमि, पथविं आकासं. दूरं गण्हित्वा सन्तिकं करोमि, सन्तिकं दूरं. चक्कवाळसतसहस्सं खणेन विनिविज्झामि. हत्थे मे पस्सथ, इदानि मक्कटहत्थसदिसा, अहं इमेहेव हत्थेहि इध निसिन्नोव चन्दिमसूरिये परामसिं. इमेसंयेव पादानं चन्दिमसूरिये पादकथलिकं कत्वा निसीदिं. एवरूपा मे इद्धि पमादेन अन्तरहिता, तुम्हे मा पमज्जित्थ. पमादेन हि एवरूपं ब्यसनं पापुणन्ति. अप्पमत्ता विहरन्ता जातिजरामरणस्स अन्तं करोन्ति. तस्मा तुम्हे मञ्ञेव आरम्मणं करित्वा अप्पमत्ता होथ, भन्ते,”ति तज्जेत्वा ओवादमदासि. ते तस्स कथेन्तस्सेव संवेगं आपज्जित्वा विपस्समाना तिंसजना तत्थेव अरहत्तं पापुणिंसूति. एवम्पि उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्तीति वेदितब्बा. अनुप्पन्नानं पापकानन्ति चेत्थ “अनुप्पन्नो वा कामासवो न उप्पज्जती”ति-आदीसु वुत्तनयेन अत्थो वेदितब्बो. उप्पन्नानं पापकानन्ति एत्थ पन चतुब्बिधं उप्पन्नं वत्तमानुप्पन्नं भुत्वाविगतुप्पन्नं, ओकासकतुप्पन्नं, भूमिलद्धुप्पन्नन्ति. तत्थ ये किलेसा विज्जमाना उप्पादादिसमङ्गिनो, इदं वत्तमानुप्पन्नं नाम. कम्मे पन जविते आरम्मणरसं अनुभवित्वा निरुद्धविपाको भुत्वा विगतं नाम. कम्मं उप्पज्जित्वा निरुद्धं भवित्वा विगतं नाम. तदुभयम्पि भुत्वाविगतुप्पन्नन्ति सङ्खं गच्छति. कुसलाकुसलं कम्मं अञ्ञस्स कम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, एवं कते ओकासे विपाको उप्पज्जमानो ओकासकरणतो पट्ठाय उप्पन्नोति सङ्खं गच्छति. इदं ओकासकतुप्पन्नं नाम. पञ्चक्खन्धा पन विपस्सनाय भूमि नाम. ते अतीतादिभेदा होन्ति. तेसु अनुसयितकिलेसा पन अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. अतीतखन्धेसु अनुसयितापि हि अप्पहीनाव होन्ति, अनागतखन्धेसु, पच्चुप्पन्नखन्धेसु अनुसयितापि अप्पहीनाव होन्ति. इदं भूमिलद्धुप्पन्नं नाम. तेनाहु पोराणा– “तासु तासु भूमीसु असमुग्घातितकिलेसा भूमिलद्धुप्पन्नाति सङ्खं गच्छन्ती”ति.