7. महासकुलुदायिसुत्तवण्णना
237. एवं मे सुतन्ति महासकुलुदायिसुत्तं. तत्थ मोरनिवापेति तस्मिं ठाने मोरानं अभयं घोसेत्वा भोजनं अदंसु. तस्मा तं ठानं मोरनिवापोति सङ्खं गतं. अन्नभारोति एकस्स परिब्बाजकस्स नामं. तथा वरधरोति. अञ्ञे चाति न केवलं इमे तयो, अञ्ञेपि अभिञ्ञाता बहू परिब्बाजका. अप्पसद्दस्स वण्णवादीति इध अप्पसद्दविनीतोति अवत्वाव इदं वुत्तं. कस्मा? न हि भगवा अञ्ञेन विनीतोति. 238. पुरिमानीति हिय्योदिवसं उपादाय पुरिमानि नाम होन्ति, ततो परं पुरिमतरानि. कुतूहलसालायन्ति कुतूहलसाला नाम पच्चेकसाला नत्थि, यत्थ पन नानातित्थिया समणब्राह्मणा नानाविधं कथं पवत्तेन्ति, सा बहूनं– “अयं किं वदति अयं किं वदती”ति कुतूहलुप्पत्तिट्ठानतो “कुतूहलसाला”ति वुच्चति. “कोतूहलसाला”तिपि पाठो. लाभाति ये एवरूपे समणब्राह्मणे दट्ठुं पञ्हं पुच्छितुं धम्मकथं वा नेसं सोतुं लभन्ति, तेसं अङ्गमगधानं इमे लाभाति अत्थो. सङ्घिनोति-आदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ѱताति पञ्ञाता पाकटा. यथाभुच्चगुणेहि चेव अयथाभूतगुणेहि च समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. पूरणादीनञ्हि “अप्पिच्छो सन्तुट्ठो, अप्पिच्छताय वत्थम्पि न निवासेती”ति-आदिना नयेन यसो समुग्गतो, तथागतस्स “इतिपि सो भगवा”ति-आदीहि यथाभूतगुणेहि. तित्थकराति लद्धिकरा. साधुसम्मताति इमे साधू सुन्दरा सप्पुरिसाति एवं सम्मता. बहुजनस्साति अस्सुतवतो चेव अन्धबालपुथुज्जनस्स विभाविनो च पण्डितजनस्स. तत्थ तित्थिया बालजनस्स एवं सम्मता, तथागतो पण्डितजनस्स. इमिना नयेन पूरणो कस्सपो सङ्घीति-आदीसु अत्थो वेदितब्बो. भगवा पन यस्मा अट्ठतिंस आरम्मणानि विभजन्तो बहूनि निब्बान-ओतरणतित्थानि अकासि, तस्मा “तित्थकरो”ति वत्तुं वट्टति. कस्मा पनेते सब्बेपि तत्थ ओसटाति? उपट्ठाकरक्खणत्थञ्चेव लाभसक्कारत्थञ्च. तेसञ्हि एवं होति– “अम्हाकं उपट्ठाका समणं गोतमं सरणं गच्छेय्युं, ते च रक्खिस्साम. समणस्स च गोतमस्स उपट्ठाके सक्कारं करोन्ते दिस्वा अम्हाकम्पि उपट्ठाका अम्हाकं सक्कारं करिस्सन्ती”ति. तस्मा यत्थ यत्थ भगवा ओसरति, तत्थ तत्थ सब्बे ओसरन्ति. 239. वादं आरोपेत्वाति वादे दोसं आरोपेत्वा. अपक्कन्ताति, अपगता, केचि दिसं पक्कन्ता, केचि गिहिभावं पत्ता, केचि इमं सासनं आगता. सहितं मेति मय्हं वचनं सहितं सिलिट्ठं, अत्थयुत्तं कारणयुत्तन्ति अत्थो. असहितं तेति तुय्हं वचनं असहितं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं विपरिवत्तित्वा ठितं, न किञ्चि जातन्ति अत्थो. आरोपितो ते वादोति मया तव वादे दोसो आरोपितो. चर वादप्पमोक्खायाति दोसमोचनत्थं चर विचर, तत्थ तत्थ गन्त्वा सिक्खाति अत्थो. निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानेव निब्बेठेहि. धम्मक्कोसेनाति सभावक्कोसेन. 240. तं नो सोस्सामाति तं अम्हाकं देसितं धम्मं सुणिस्साम. खुद्दमधुन्ति खुद्दकमक्खिकाहि कतं दण्डकमधुं. अनेलकन्ति निद्दोसं अपगतमच्छिकण्डकं. पीळेय्याति ददेय्य. पच्चासीसमानरूपोति पूरेत्वा नु खो नो भोजनं दस्सतीति भाजनहत्थो पच्चासीसमानो पच्चुपट्ठितो अस्स. सम्पयोजेत्वाति अप्पमत्तकं विवादं कत्वा. 241. इतरीतरेनाति लामकलामकेन. पविवित्तोति इदं परिब्बाजको कायविवेकमत्तं सन्धाय वदति, भगवा पन तीहि विवेकेहि विवित्तोव. 242. कोसकाहारापीति दानपतीनं घरे अग्गभिक्खाठपनत्थं खुद्दकसरावा होन्ति, दानपतिनो अग्गभत्तं वा तत्थ ठपेत्वा भुञ्जन्ति, पब्बजिते सम्पत्ते तं भत्तं तस्स देन्ति. तं सरावकं कोसकोति वुच्चति. तस्मा ये च एकेनेव भत्तकोसकेन यापेन्ति, ते कोसकाहाराति. बेलुवाहाराति बेलुवमत्तभत्ताहारा. समतित्तिकन्ति ओट्ठवट्टिया हेट्ठिमलेखासमं इमिना धम्मेनाति इमिना अप्पाहारताधम्मेन. एत्थ पन सब्बाकारेनेव भगवा अनप्पाहारोति न वत्तब्बो. पधानभूमियं छब्बस्सानि अप्पाहारोव अहोसि, वेरञ्जायं तयो मासे पत्थोदनेनेव यापेसि पालिलेय्यकवनसण्डे तयो मासे भिसमुळालेहेव यापेसि. इध पन एतमत्थं दस्सेति– “अहं एकस्मिं काले अप्पाहारो अहोसिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती”ति. तस्मा यदि ते इमिना धम्मेन सक्करेय्युं, मया हि ते विसेसतरा. अञ्ञो चेव पन धम्मो अत्थि, येन मं ते सक्करोन्तीति दस्सेति. इमिना नयेन सब्बवारेसु योजना वेदितब्बा. पंसुकूलिकाति समादिन्नपंसुकूलिकङ्गा. लूखचीवरधराति सत्थसुत्तलूखानि चीवरानि धारयमाना. नन्तकानीति अन्तविरहितानि वत्थखण्डानि, यदि हि नेसं अन्तो भवेय्य, पिलोतिकाति सङ्खं गच्छेय्युं. उच्चिनित्वाति फालेत्वा दुब्बलट्ठानं पहाय थिरट्ठानमेव गहेत्वा. अलाबुलोमसानीति अलाबुलोमसदिससुत्तानि सुखुमानीति दीपेति. एत्तावता च सत्था चीवरसन्तोसेन असन्तुट्ठोति न वत्तब्बो. अतिमुत्तकसुसानतो हिस्स पुण्णदासिया पारुपित्वा पातितसाणपंसुकूलं गहणदिवसे उदकपरियन्तं कत्वा महापथवी अकम्पि. इध पन एतमत्थं दस्सेति– “अहं एकस्मिंयेव काले पंसुकूलं गण्हिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती”ति. पिण्डपातिकाति अतिरेकलाभं पटिक्खिपित्वा समादिन्नपिण्डपातिकङ्गा. सपदानचारिनोति लोलुप्पचारं पटिक्खिपित्वा समादिन्नसपदानचारा. उञ्छासके वते रताति उञ्छाचरियसङ्खाते भिक्खूनं पकतिवते रता, उच्चनीचघरद्वारट्ठायिनो हुत्वा कबरमिस्सकं भत्तं संहरित्वा परिभुञ्जन्तीति अत्थो. अन्तरघरन्ति ब्रह्मायुसुत्ते उम्मारतो पट्ठाय अन्तरघरं, इध इन्दखीलतो पट्ठाय अधिप्पेतं. एत्तावता च सत्था पिण्डपातसन्तोसेन असन्तुट्ठोति न वत्तब्बो, अप्पाहारताय वुत्तनियामेनेव पन सब्बं वित्थारेतब्बं. इध पन एतमत्थं दस्सेति– “अहं एकस्मिंयेव काले निमन्तनं न सादयिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती”ति. रुक्खमूलिकाति छन्नं पटिक्खिपित्वा समादिन्नरुक्खमूलिकङ्गा. अब्भोकासिकाति छन्नञ्च रुक्खमूलञ्च पटिक्खिपित्वा समादिन्न-अब्भोकासिकङ्गा. अट्ठमासेति हेमन्तगिम्हिके मासे. अन्तोवस्से पन चीवरानुग्गहत्थं छन्नं पविसन्ति. एत्तावता च सत्था सेनासनसन्तोसेन असन्तुट्ठोति न वत्तब्बो, सेनासनसन्तोसो पनस्स छब्बस्सिकमहापधानेन च पालिलेय्यकवनसण्डेन च दीपेतब्बो. इध पन एतमत्थं दस्सेति– “अहं एकस्मिंयेव काले छन्नं न पाविसिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती”ति. आरञ्ञिकाति गामन्तसेनासनं पटिक्खिपित्वा समादिन्न-आरञ्ञिकङ्गा. सङ्घमज्झे ओसरन्तीति अबद्धसीमाय कथितं, बद्धसीमायं पन वसन्ता अत्तनो वसनट्ठानेयेव उपोसथं करोन्ति. एत्तावता च सत्था नो पविवित्तोति न वत्तब्बो, “इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लियितुन्”ति (पारा. 162; 565) एवञ्हिस्स पविवेको पञ्ञायति. इध पन एतमत्थं दस्सेति “अहं एकस्मिंयेव तथारूपे काले पटिसल्लियिं, मय्हं पन सावका धुतङ्गसमादानतो पट्ठाय यावजीवं धुतङ्गं न भिन्दन्ती”ति. ममं सावकाति मं सावका. 244. सनिदानन्ति सप्पच्चयं. किं पन अप्पच्चयं निब्बानं न देसेतीति. नो न देसेति, सहेतुकं पन तं देसनं कत्वा देसेति, नो अहेतुकन्ति. सप्पाटिहारियन्ति पुरिमस्सेवेतं वेवचनं, सकारणन्ति अत्थो. तं वताति एत्थ वताति निपातमत्तं. 245. अनागतं वादपथन्ति अज्ज ठपेत्वा स्वे वा पुनदिवसे वा अड्ढमासे वा मासे वा संवच्छरे वा तस्स तस्स पञ्हस्स उपरि आगमनवादपथं. न दक्खतीति यथा सच्चको निगण्ठो अत्तनो निग्गहणत्थं आगतकारणं विसेसेत्वा वदन्तो न अद्दस, एवं न दक्खतीति नेतं ठानं विज्जति. सहधम्मेनाति सकारणेन. अन्तरन्तरा कथं ओपातेय्युन्ति मम कथावारं पच्छिन्दित्वा अन्तरन्तरे अत्तनो कथं पवेसेय्युन्ति अत्थो. न खो पनाहं, उदायीति, उदायि, अहं अम्बट्ठसोणदण्डकूटदन्तसच्चकनिगण्ठादीहि सद्धिं महावादे वत्तमानेपि– “अहो वत मे एकसावकोपि उपमं वा कारणं वा आहरित्वा ददेय्या”ति एवं सावकेसु अनुसासनिं न पच्चासीसामि. ममयेवाति एवरूपेसु ठानेसु सावका ममयेव अनुसासनिं ओवादं पच्चासीसन्ति. 246. तेसाहं चित्तं आराधेमीति तेसं अहं तस्स पञ्हस्स वेय्याकरणेन चित्तं गण्हामि सम्पादेमि परिपूरेमि, अञ्ञं पुट्ठो अञ्ञं न ब्याकरोमि, अम्बं पुट्ठो लबुजं विय लबुजं वा पुट्ठो अम्बं विय. एत्थ च “अधिसीले सम्भावेन्ती”ति वुत्तट्ठाने बुद्धसीलं नाम कथितं, “अभिक्कन्ते ञाणदस्सने सम्भावेन्ती”ति वुत्तट्ठाने सब्बञ्ञुतञ्ञाणं, “अधिपञ्ञाय सम्भावेन्ती”ति वुत्तट्ठाने ठानुप्पत्तिकपञ्ञा, “येन दुक्खेना”ति वुत्तट्ठाने सच्चब्याकरणपञ्ञा. तत्थ सब्बञ्ञुतञ्ञाणञ्च सच्चब्याकरणपञ्ञञ्च ठपेत्वा अवसेसा पञ्ञा अधिपञ्ञं भजति. 247. इदानि तेसं तेसं विसेसाधिगमानं पटिपदं आचिक्खन्तो पुन चपरं उदायीति-आदिमाह. तत्थ अभिञ्ञावोसानपारमिप्पत्ताति अभिञ्ञावोसानसङ्खातञ्चेव अभिञ्ञापारमीसङ्खातञ्च अरहत्तं पत्ता. सम्मप्पधानेति उपायपधाने. छन्दं जनेतीति कत्तुकम्यताकुसलच्छन्दं जनेति. वायमतीति वायामं करोति. वीरियं आरभतीति वीरियं पवत्तेति. चित्तं पग्गण्हातीति चित्तं उक्खिपति. पदहतीति उपायपधानं करोति. भावनाय पारिपूरियाति वड्ढिया परिपूरणत्थं. अपिचेत्थ– “या ठिति, सो असम्मोसो…पे… यं वेपुल्लं, सा भावनापारिपूरी”ति (विभ. 406) एवं पुरिमं पुरिमस्स पच्छिमं पच्छिमस्स अत्थोतिपि वेदितब्बं. इमेहि पन सम्मप्पधानेहि किं कथितं? कस्सपसंयुत्तपरियायेन सावकस्स पुब्बभागपटिपदा कथिता. वुत्तञ्हेतं तत्थ– “चत्तारोमे आवुसो, सम्मप्पधाना. कतमे चत्तारो? इधावुसो, भिक्खु, अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति. उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति. अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोति. उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्युन्ति आतप्पं करोती”ति (सं. नि. 2.145). एत्थ च पापका अकुसलाति लोभादयो वेदितब्बा. अनुप्पन्ना कुसला धम्माति समथविपस्सना चेव मग्गो च, उप्पन्ना कुसला नाम समथविपस्सनाव. मग्गो पन सकिं उप्पज्जित्वा निरुज्झमानो अनत्थाय संवत्तनको नाम नत्थि. सो हि फलस्स पच्चयं दत्वाव निरुज्झति. पुरिमस्मिम्पि वा समथविपस्सनाव गहेतब्बाति वुत्तं, तं पन न युत्तं.