6. सन्दकसुत्तवण्णना

223. एवं मे सुतन्ति सन्दकसुत्तं. तत्थ पिलक्खगुहायन्ति तस्सा गुहाय द्वारे पिलक्खरुक्खो अहोसि, तस्मा पिलक्खगुहात्वेव सङ्खं गता. पटिसल्लाना वुट्ठितोति विवेकतो वुट्ठितो. देवकतसोब्भोति वस्सोदकेनेव तिन्नट्ठाने जातो महा-उदकरहदो. गुहादस्सनायाति एत्थ गुहाति पंसुगुहा. सा उन्नमे उदकमुत्तट्ठाने अहोसि, एकतो उमङ्गं कत्वा खाणुके च पंसुञ्च नीहरित्वा अन्तो थम्भे उस्सापेत्वा मत्थके पदरच्छन्नगेहसङ्खेपेन कता, तत्थ ते परिब्बाजका वसन्ति. सा वस्साने उदकपुण्णा तिट्ठति, निदाघे तत्थ वसन्ति. तं सन्धाय “गुहादस्सनाया”ति आह. विहारदस्सनत्थञ्हि अनमतग्गियं पच्चवेक्खित्वा समुद्दपब्बतदस्सनत्थं वापि गन्तुं वट्टतीति.
उन्नादिनियाति उच्चं नदमानाय. एवं नदमानाय चस्सा उद्धङ्गमनवसेन उच्चो, दिसासु पत्थटवसेन महासद्दोति उच्चासद्दमहासद्दो, ताय उच्चासद्दमहासद्दाय. तेसं परिब्बाजकानं पातोव उट्ठाय कत्तब्बं नाम चेतियवत्तं वा बोधिवत्तं वा आचरियुपज्झायवत्तं वा योनिसोमनसिकारो वा नत्थि. तेन ते पातोव उट्ठाय बालातपे निसिन्ना, सायं वा कथाय फासुकत्थाय सन्निपतिता “इमस्स हत्थो सोभणो इमस्स पादो”ति एवं अञ्ञमञ्ञस्स हत्थपादादीनि वा आरब्भ इत्थिपुरिसदारकदारिकावण्णे वा अञ्ञं वा कामस्सादभवस्सादादिवत्थुं आरब्भ कथं पट्ठपेत्वा अनुपुब्बेन राजकथादि-अनेकविधं तिरच्छानकथं कथेन्ति. सा हि अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा. तत्थ राजानं आरब्भ “महासम्मतो मन्धाता धम्मासोको एवंमहानुभावो”ति-आदिना नयेन पवत्ता कथा राजकथा. एस नयो चोरकथादीसु.
तेसु “असुको राजा अभिरूपो दस्सनीयो”ति-आदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति. “सोपि नाम एवं महानुभावो खयं गतो”ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसुपि “मूलदेवो एवंमहानुभावो, मेघमालो एवंमहानुभावो”ति तेसं कम्मं पटिच्च अहो सूराति गेहस्सितकथाव तिरच्छानकथा. युद्धेपि भारतयुद्धादीसु “असुकेन असुको एवं मारितो एवं विद्धो”ति कामस्सादवसेनेव कथा तिरच्छानकथा. “तेपि नाम खयं गता”ति एवं पवत्ता पन सब्बत्थ कथा कम्मट्ठानमेव होति. अपिच अन्नादीसु “एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा”ति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा– “पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह, चेतिये पूजं अकरिम्हा”ति कथेतुं वट्टति.
ѱतिकथादीसुपि “अम्हाकं ञातका सूरा समत्था”ति वा “पुब्बे मयं एवं विचित्रेहि यानेहि चरिम्हा”ति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा “तेपि नो ञातका खयं गता”ति वा “पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा”ति वा कथेतब्बा. गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा “असुकगामवासिनो सूरा समत्था”ति वा एवं अस्सादवसेन न वट्टति, सात्थकं पन कत्वा सद्धा पसन्नाति वा खयवयं गताति वा वत्तुं वट्टति. निगमनगरजनपदकथासुपि एसेव नयो. इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, सद्धा पसन्ना खयं गताति एवमेव वट्टति. सूरकथापि नन्दिमित्तो नाम योधो सूरो अहोसीति अस्सादवसेनेव न वट्टति, सद्धो पसन्नो अहोसि खयं गतोति एवमेव वट्टति. विसिखाकथापि असुका विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्थाति अस्सादवसेनेव न वट्टति, सद्धा पसन्ना खयं गता इच्चेवं वट्टति.
कुम्भट्ठानकथाति कुम्भट्ठान-उदकतित्थकथा वा वुच्चति कुम्भदासिकथा वा. सापि “पासादिका नच्चितुं गायितुं छेका”ति अस्सादवसेन न वट्टति, सद्धा पसन्नाति-आदिना नयेनेव वट्टति. पुब्बपेतकथाति अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो.
नानत्तकथाति पुरिमपच्छिमकथाविमुत्ता अवसेसा नानासभावा निरत्थककथा. लोकक्खायिकाति अयं लोको केन निम्मितो, असुकेन नाम निम्मितो, काका सेता अट्ठीनं सेतत्ता, बका रत्ता लोहितस्स रत्तत्ताति एवमादिका लोकायतवितण्डसल्लापकथा.
समुद्दक्खायिका नाम कस्मा समुद्दो सागरो, सागरदेवेन खणितत्ता सागरो, खतो मेति हत्थमुद्दाय निवेदितत्ता समुद्दोति एवमादिका निरत्थका समुद्दक्खायिककथा. इति भवो, इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा. एत्थ च भवोति सस्सतं, अभवोति उच्छेदं. भवोति वड्ढि, अभवोति हानि. भवोति कामसुखं, अभवोति अत्तकिलमथो. इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंसतिरच्छानकथा नाम होति. एवरूपिं तिरच्छानकथं कथेन्तिया निसिन्नो होति.
ततो सन्दको परिब्बाजको ते परिब्बाजके ओलोकेत्वा– “इमे परिब्बाजका अतिविय अञ्ञमञ्ञं अगारवा अप्पतिस्सा, मयञ्च समणस्स गोतमस्स पातुभावतो पट्ठाय सूरियुग्गमने खज्जोपनकूपमा जाता, लाभसक्कारोपि नो परिहीनो. सचे पन इमं ठानं समणो गोतमो गोतमसावको वा गिहि-उपट्ठाकोपि वास्स आगच्छेय्य, अतिविय लज्जनीयं भविस्सति. परिसदोसो खो पन परिसजेट्ठकस्सेव उपरि आरोहती”ति इतो चितो च विलोकेन्तो थेरं अद्दस. तेन वुत्तं अद्दसा खो सन्दको परिब्बाजको…पे… तुण्ही अहेसुन्ति.
तत्थ सण्ठपेसीति सिक्खापेसि, वज्जमस्सा पटिच्छादेसि. यथा सुट्ठपिता होति, तथा नं ठपेसि. यथा नाम परिसमज्झं पविसन्तो पुरिसो वज्जपटिच्छादनत्थं निवासनं सण्ठपेति, पारुपनं सण्ठपेति, रजोकिण्णट्ठानं पुञ्छति, एवमस्सा वज्जपटिच्छादनत्थं “अप्पसद्दा भोन्तो”ति सिक्खापेन्तो यथा सुट्ठपिता होति, तथा नं ठपेसीति अत्थो. अप्पसद्दकामाति अप्पसद्दं इच्छन्ति, एकका निसीदन्ति, एकका तिट्ठन्ति, न गणसङ्गणिकाय यापेन्ति. अप्पसद्दविनीताति अप्पसद्देन निरवेन बुद्धेन विनीता. अप्पसद्दस्स वण्णवादिनोति यं ठानं अप्पसद्दं निस्सद्दं. तस्स वण्णवादिनो. उपसङ्कमितब्बं मञ्ञेय्याति इधागन्तब्बं मञ्ञेय्य.
कस्मा पनेस थेरस्स उपसङ्कमनं पच्चासीसतीति. अत्तनो वुद्धिं पत्थयमानो. परिब्बाजका किर बुद्धेसु वा बुद्धसावकेसु वा अत्तनो सन्तिकं आगतेसु– “अज्ज अम्हाकं सन्तिकं समणो गोतमो आगतो, सारिपुत्तो आगतो, न खो पनेते यस्स वा तस्स वा सन्तिकं गच्छन्ति, पस्सथ अम्हाकं उत्तमभावन्”ति अत्तनो उपट्ठाकानं सन्तिके अत्तानं उक्खिपन्ति उच्चे ठाने ठपेन्ति. भगवतोपि उपट्ठाके गण्हितुं वायमन्ति. ते किर भगवतो उपट्ठाके दिस्वा एवं वदन्ति– “तुम्हाकं सत्था भवं गोतमोपि गोतमस्स सावकापि अम्हाकं सन्तिकं आगच्छन्ति, मयं अञ्ञमञ्ञं समग्गा. तुम्हे पन अम्हे अक्खीहि पस्सितुं न इच्छथ, सामीचिकम्मं न करोथ, किं वो अम्हेहि अपरद्धन्”ति. अप्पेकच्चे मनुस्सा– “बुद्धापि एतेसं सन्तिकं गच्छन्ति, किं अम्हाकन्”ति ततो पट्ठाय ते दिस्वा नप्पमज्जन्ति. तुण्ही अहेसुन्ति सन्दकं परिवारेत्वा निस्सद्दा निसीदिंसु.
224. स्वागतं भोतो आनन्दस्साति सु-आगमनं भोतो आनन्दस्स. भवन्ते हि नो आगते आनन्दो होति, गते सोकोति दीपेति. चिरस्सं खोति पियसमुदाचारवचनमेतं. थेरो पन कालेन कालं परिब्बाजकारामं चारिकत्थाय गच्छतीति पुरिमगमनं गहेत्वा एवमाह. एवञ्च पन वत्वा न मानत्थद्धो हुत्वा निसीदि, अत्तनो पन आसना वुट्ठाय तं आसनं पप्फोटेत्वा थेरं आसनेन निमन्तेन्तो निसीदतु भवं आनन्दो, इदमासनं पञ्ञत्तन्ति आह.
अन्तराकथा विप्पकताति निसिन्नानं वो आरम्भतो पट्ठाय याव ममागमनं एतस्मिं अन्तरे का नाम कथा विप्पकता, ममागमनपच्चया कतमा कथा परियन्तं न गताति पुच्छति.
अथ परिब्बाजको “निरत्थककथाव एसा निस्सारा वट्टसन्निस्सिता, न तुम्हाकं पुरतो वत्तब्बतं अरहती”ति दीपेन्तो तिट्ठतेसा, भोति-आदिमाह. नेसा भोतोति सचे भवं सोतुकामो भविस्सति, पच्छापेसा कथा न दुल्लभा भविस्सति, अम्हाकं पनिमाय अत्थो नत्थि. भोतो पन आगमनं लभित्वा अञ्ञदेव सुकारणं कथं सोतुकामम्हाति दीपेति. ततो धम्मदेसनं याचन्तो साधु वत भवन्तं ये वाति-आदिमाह. तत्थ आचरियकेति आचरियसमये. अनस्सासिकानीति अस्सासविरहितानि. ससक्कन्ति एकंसत्थे निपातो, विञ्ञू पुरिसो एकंसेनेव न वसेय्याति अत्थो. वसन्तो च नाराधेय्याति न सम्पादेय्य, न परिपूरेय्याति वुत्तं होति. ѱयं धम्मं कुसलन्ति कारणभूतं अनवज्जट्ठेन कुसलं धम्मं.
225. इधाति इमस्मिं लोके. नत्थि दिन्नन्ति-आदीनि सालेय्यकसुत्ते (म. नि. 1.440) वुत्तानि. चातुमहाभूतिकोति चतुमहाभूतमयो. पथवी पथवीकायन्ति अज्झत्तिका पथवीधातु बाहिरपथवीधातुं. अनुपेतीति अनुयाति. अनुपगच्छतीति तस्सेव वेवचनं, अनुगच्छतीतिपि अत्थो, उभयेनापि उपेति उपगच्छतीति दस्सेति. आपादीसुपि एसेव नयो. इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि आकासं पक्खन्दन्ति. आसन्दिपञ्चमाति निपन्नमञ्चेन पञ्चमा, मञ्चो चेव, चत्तारो मञ्चपादे गहेत्वा ठिता चत्तारो पुरिसा चाति अत्थो. यावाळाहनाति याव सुसाना. पदानीति अयं एवं सीलवा अहोसि, एवं दुस्सीलोति-आदिना नयेन पवत्तानि गुणपदानि. सरीरमेव वा एत्थ पदानीति अधिप्पेतं. कापोतकानीति कपोतकवण्णानि, पारावतपक्खवण्णानीति अत्थो.
भस्सन्ताति भस्मन्ता, अयमेव वा पाळि. आहुतियोति यं पहेणकसक्कारादिभेदं दिन्नदानं, सब्बं तं छारिकावसानमेव होति, न ततो परं फलदायकं हुत्वा गच्छतीति अत्थो. दत्तुपञ्ञत्तन्ति दत्तूहि बालमनुस्सेहि पञ्ञत्तं. इदं वुत्तं होति– बालेहि अबुद्धीहि पञ्ञत्तमिदं दानं, न पण्डितेहि. बाला देन्ति, पण्डिता गण्हन्तीति दस्सेति. अत्थिकवादन्ति अत्थि दिन्नं दिन्नफलन्ति इमं अत्थिकवादंयेव वदन्ति तेसं तुच्छं वचनं मुसाविलापो. बाले च पण्डिते चाति बाला च पण्डिता च.
अकतेन मे एत्थ कतन्ति मय्हं अकतेनेव समणकम्मेन एत्थ एतस्स समये कम्मं कतं नाम होति, अवुसितेनेव ब्रह्मचरियेन वुसितं नाम होति. एत्थाति एतस्मिं समणधम्मे. समसमाति अतिविय समा, समेन वा गुणेन समा. सामञ्ञं पत्ताति समानभावं पत्ता.
226. करतोति-आदीनि अपण्णकसुत्ते वुत्तानि. तथा नत्थि हेतूति-आदीनि.
228. चतुत्थब्रह्मचरियवासे अकटाति अकता. अकटविधाति अकतविधाना, एवं करोहीति केनचि कारापिता न होन्तीति अत्थो. अनिम्मिताति इद्धियापि न निम्मिता. अनिम्माताति अनिम्मापिता. केचि अनिम्मितब्बाति पदं वदन्ति, तं नेव पाळियं, न अट्ठकथायं सन्दिस्सति. वञ्झाति वञ्झपसुवञ्झतालादयो विय अफला, कस्सचि अजनकाति अत्थो. एतेन पथवीकायादीनं रूपादिजनकभावं पटिक्खिपति. पब्बतकूटा विय ठिताति कूटट्ठा. ¿सिकट्ठायिट्ठिताति मुञ्जे ईसिका विय ठिता. तत्रायमधिप्पायो– यमिदं जायतीति वुच्चति, तं मुञ्जतो ईसिका विय विज्जमानमेव निक्खमतीति. “एसिकट्ठायिट्ठिता”तिपि पाठो, सुनिखातो एसिकत्थम्भो निच्चलो तिट्ठति, एवं ठिताति अत्थो. उभयेनपि तेसं विनासाभावं दीपेति. न इञ्जन्तीति एसिकत्थम्भो विय ठितत्ता न चलन्ति. न विपरिणामेन्तीति पकतिं न जहन्ति. न अञ्ञमञ्ञं ब्याबाधेन्तीति अञ्ञमञ्ञं न उपहनन्ति. नालन्ति न समत्था.
पथवीकायोति-आदीसु पथवीयेव पथवीकायो, पथवीसमूहो वा. तत्थाति तेसु जीवसत्तमेसु कायेसु. नत्थि हन्ता वाति हन्तुं वा घातेतुं वा सोतुं वा सावेतुं वा जानितुं वा जानापेतुं वा समत्थो नाम नत्थीति दीपेति. सत्तन्नंत्वेव कायानन्ति यथा मुग्गरासि-आदीसु पहटं सत्थं मुग्गरासि-आदीनं अन्तरेन पविसति, एवं सत्तन्नं कायानं अन्तरेन छिद्देन विवरेन सत्थं पविसति. तत्थ “अहं इमं जीविता वोरोपेमी”ति केवलं सञ्ञामत्तमेव होतीति दस्सेति. योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दससतसहस्सानि अञ्ञानि च सट्ठिसतानि अञ्ञानि च छसतानि. पञ्च च कम्मुनो सतानीति पञ्च कम्मसतानि च, केवलं तक्कमत्तकेन निरत्थकं दिट्ठिं दीपेति. पञ्च च कम्मानि तीणि च कम्मानीति-आदीसुपि एसेव नयो. केचि पनाहु पञ्च कम्मानीति पञ्चिन्द्रियवसेन भणति. तीणीति कायकम्मादिवसेनाति. कम्मे च अड्ढकम्मे चाति एत्थ पनस्स कायकम्मञ्च वचीकम्मञ्च कम्मन्ति लद्धि, मनोकम्मं उपड्ढकम्मन्ति. द्वट्ठिपटिपदाति द्वासट्ठि पटिपदाति वदति. द्वट्ठन्तरकप्पाति एकस्मिं कप्पे चतुसट्ठि अन्तरकप्पा नाम होन्ति, अयं पन अञ्ञे द्वे अजानन्तो एवमाह. छळाभिजातियो अपण्णकसुत्ते वित्थारिता.
अट्ठ पुरिसभूमियोति मन्दभूमि खिड्डाभूमि वीमंसकभूमि उजुगतभूमि सेक्खभूमि समणभूमि जिनभूमि पन्नभूमीति इमा अट्ठ पुरिसभूमियोति वदति. तत्थ जातदिवसतो पट्ठाय सत्तदिवसे सम्बाधट्ठानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा. अयं मन्दभूमीति वदति. ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च. सुगतितो आगता तं अनुस्सरित्वा अनुस्सरित्वा हसन्ति. अयं खिड्डाभूमि नाम. मातापितूनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खिपनं वीमंसकभूमि नाम. पदसाव गन्तुं समत्थकालो उजुगतभूमि नाम. सिप्पानं सिक्खनकालो सेक्खभूमि नाम. घरा निक्खम्म पब्बजनकालो समणभूमि नाम. आचरियं सेवित्वा जाननकालो जिनभूमि नाम. भिक्खु च पन्नको जिनो न किञ्चि आहाति एवं अलाभिं समणं पन्नभूमीति वदति.
एकूनपञ्ञास आजीवसतेति एकूनपञ्ञास आजीववुत्तिसतानि. परिब्बाजकसतेति परिब्बाजकपब्बज्जसतानि. नागावाससतेति नागमण्डलसतानि. वीसे इन्द्रियसतेति वीस इन्द्रियसतानि. तिंसे निरयसतेति तिंस निरयसतानि. रजोधातुयोति रज-ओकिरणट्ठानानि. हत्थपिट्ठिपादपिट्ठादीनि सन्धाय वदति. सत्त सञ्ञीगब्भाति ओट्ठगोणगद्रभ-अजपसुमिगमहिंसे सन्धाय वदति. असञ्ञीगब्भाति सालियवगोधुममुग्गकङ्गुवरककुद्रूसके सन्धाय वदति. निगण्ठिगब्भाति निगण्ठिम्हि जातगब्भा, उच्छुवेळुनळादयो सन्धाय वदति. सत्त देवाति बहू देवा, सो पन सत्ताति वदति. मानुसापि अनन्ता, सो सत्ताति वदति. सत्त पिसाचाति पिसाचा महन्ता, सत्ताति वदति.
सराति महासरा. कण्णमुण्ड-रथकार-अनोतत्त-सीहपपातकुळिर-मुचलिन्द-कुणालदहे गहेत्वा वदति. पवुटाति गण्ठिका. पपाताति महापपाता. पपातसतानीति खुद्दकपपातसतानि. सुपिनाति महासुपिना. सुपिनसतानीति खुद्दकसुपिनसतानि. महाकप्पिनोति महाकप्पानं. एत्थ एकम्हा सरा वस्ससते वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा नीहरित्वा सत्तक्खत्तुं तम्हि सरे निरुदके कते एको महाकप्पोति वदति. एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि खेपेत्वा बाला च पण्डिता च दुक्खस्सन्तं करोन्तीति अयमस्स लद्धि. पण्डितोपि किर अन्तरा सुज्झितुं न सक्कोति, बालोपि ततो उद्धं न गच्छति.
सीलेनाति अचेलकसीलेन वा अञ्ञेन वा येन केनचि. वतेनाति तादिसेन वतेन. तपेनाति तपोकम्मेन. अपरिपक्कं परिपाचेति नाम यो “अहं पण्डितो”ति अन्तरा विसुज्झति. परिपक्कं फुस्स फुस्स ब्यन्तिं करोति नाम यो “अहं बालो”ति वुत्तपरिमाणं कालं अतिक्कमित्वा याति. हेवं नत्थीति एवं नत्थि. तञ्हि उभयम्पि न सक्का कातुन्ति दीपेति. दोणमितेति दोणेन मितं विय. सुखदुक्खेति सुखदुक्खं. परियन्तकतेति वुत्तपरिमाणेन कालेन कतपरियन्तो. नत्थि हायनवड्ढनेति नत्थि हायनवड्ढनानि. न संसारो पण्डितस्स हायति, न बालस्स वड्ढतीति अत्थो. उक्कंसावकंसेति उक्कंसावकंसा, हापनवड्ढनानमेवेतं वेवचनं. इदानि तमत्थं उपमाय साधेन्तो सेय्यथापि नामाति-आदिमाह. तत्थ सुत्तगुळेति वेठेत्वा कतसुत्तगुळं. निब्बेठियमानमेव पलेतीति पब्बते वा रुक्खग्गे वा ठत्वा खित्तं सुत्तपमाणेन निब्बेठियमानं गच्छति, सुत्ते खीणे तत्थ तिट्ठति न गच्छति. एवमेवं वुत्तकालतो उद्धं न गच्छतीति दस्सेति.
229. किमिदन्ति किमिदं तव अञ्ञाणं, किं सब्बञ्ञु नाम त्वन्ति एवं पुट्ठो समानो नियतिवादे पक्खिपन्तो सुञ्ञं मे अगारन्ति-आदिमाह.
230. अनुस्सविको होतीति अनुस्सवनिस्सितो होति. अनुस्सवसच्चोति सवनं सच्चतो गहेत्वा ठितो. पिटकसम्पदायाति वग्गपण्णासकाय पिटकगन्थसम्पत्तिया.
232. मन्दोति मन्दपञ्ञो. मोमूहोति अतिमूळ्हो. वाचाविक्खेपं आपज्जतीति वाचाय विक्खेपं आपज्जति. कीदिसं? अमराविक्खेपं, अपरियन्तविक्खेपन्ति अत्थो. अथ वा अमरा नाम मच्छजाति. सा उम्मुज्जननिम्मुज्जनादिवसेन उदके सन्धावमाना गहेतुं न सक्काति एवमेव अयम्पि वादो इतो चितो च सन्धावति, गाहं न उपगच्छतीति अमराविक्खेपोति वुच्चति. तं अमराविक्खेपं.
एवन्तिपि मे नोति-आदीसु इदं कुसलन्ति पुट्ठो “एवन्तिपि मे नो”ति वदति, ततो किं अकुसलन्ति वुत्ते “तथातिपि मे नो”ति वदति, किं उभयतो अञ्ञथाति वुत्ते “अञ्ञथातिपि मे नो”ति वदति, ततो तिविधेनापि न होतीति ते लद्धीति वुत्ते “नोतिपि मे नो”ति वदति, ततो किं नो नोति ते लद्धीति वुत्ते “नो नोतिपि मे नो”ति विक्खेपमापज्जति, एकस्मिम्पि पक्खे न तिट्ठति. निब्बिज्ज पक्कमतीति अत्तनोपि एस सत्था अवस्सयो भवितुं न सक्कोति, मय्हं किं सक्खिस्सतीति निब्बिन्दित्वा पक्कमति. पुरिमेसुपि अनस्सासिकेसु एसेव नयो.
234. सन्निधिकारकं कामे परिभुञ्जितुन्ति यथा पुब्बे गिहिभूतो सन्निधिं कत्वा वत्थुकामे परिभुञ्जति, एवं तिलतण्डुलसप्पिनवनीतादीनि सन्निधिं कत्वा इदानि परिभुञ्जितुं अभब्बोति अत्थो. ननु च खीणासवस्स वसनट्ठाने तिलतण्डुलादयो पञ्ञायन्तीति. नो न पञ्ञायन्ति, न पनेस ते अत्तनो अत्थाय ठपेति, अफासुकपब्बजितादीनं अत्थाय ठपेति. अनागामिस्स कथन्ति. तस्सापि पञ्च कामगुणा सब्बसोव पहीना, धम्मेन पन लद्धं विचारेत्वा परिभुञ्जति.
236. पुत्तमताय पुत्ताति सो किर इमं धम्मं सुत्वा आजीवका मता नामाति सञ्ञी हुत्वा एवमाह. अयञ्हेत्थ अत्थो– आजीवका मता नाम, तेसं माता पुत्तमता होति, इति आजीवका पुत्तमताय पुत्ता नाम होन्ति. समणे गोतमेति समणे गोतमे ब्रह्मचरियवासो अत्थि, अञ्ञत्थ नत्थीति दीपेति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सन्दकसुत्तवण्णना निट्ठिता.