5. मागण्डियसुत्तवण्णना

207. एवं मे सुतन्ति मागण्डियसुत्तं. तत्थ अग्यागारेति अग्गिहोमसालयं. तिणसन्थारकेति द्वे मागण्डिया मातुलो च भागिनेय्यो च. तेसु मातुलो पब्बजित्वा अरहत्तं पत्तो, भागिनेय्योपि स-उपनिस्सयो नचिरस्सेव पब्बजित्वा अरहत्तं पापुणिस्सति. अथस्स भगवा उपनिस्सयं दिस्वा रमणीयं देवगब्भसदिसं गन्धकुटिं पहाय तत्थ छारिकतिणकचवरादीहि उक्लापे अग्यागारे तिणसन्थारकं पञ्ञापेत्वा परसङ्गहकरणत्थं कतिपाहं वसित्थ. तं सन्धायेतं वुत्तं. तेनुपसङ्कमीति न केवलं तंदिवसमेव, यस्मा पन तं अग्यागारं गामूपचारे दारकदारिकाहि ओकिण्णं अविवित्तं, तस्मा भगवा निच्चकालम्पि दिवसभागं तस्मिं वनसण्डे वीतिनामेत्वा सायं वासत्थाय तत्थ उपगच्छति.
अद्दसा खो…पे… तिणसन्थारकं पञ्ञत्तन्ति भगवा अञ्ञेसु दिवसेसु तिणसन्थारकं सङ्घरित्वा सञ्ञाणं कत्वा गच्छति, तंदिवसं पन पञ्ञपेत्वाव अगमासि. कस्मा? तदा हि पच्चूससमये लोकं ओलोकेत्वाव अद्दस– “अज्ज मागण्डियो इधागन्त्वा इमं तिणसन्थारकं दिस्वा भारद्वाजेन सद्धिं तिणसन्थारकं आरब्भ कथासल्लापं करिस्सति, अथाहं आगन्त्वा धम्मं देसेस्सामि, सो धम्मं सुत्वा मम सन्तिके पब्बजित्वा अरहत्तं पापुणिस्सति. परेसं सङ्गहकरणत्थमेव हि मया पारमियो पूरिता”ति तिणसन्थारकं पञ्ञपेत्वाव अगमासि.
समणसेय्यानुरूपं मञ्ञेति इमं तिणसन्थारकं “समणस्स अनुच्छविका सेय्या”ति मञ्ञामि. न च असञ्ञतसमणस्स निवुत्थट्ठानमेतं. तथाहेत्थ हत्थेन आकड्ढितट्ठानं वा पादेन आकड्ढितट्ठानं वा सीसेन पहटट्ठानं वा न पञ्ञायति, अनाकुलो अनाकिण्णो अभिन्नो छेकेन चित्तकारेन तूलिकाय परिच्छिन्दित्वा पञ्ञत्तो विय. सञ्ञतसमणस्स वसितट्ठानं, कस्स भो वसितट्ठानन्ति पुच्छति. भूनहुनोति हतवड्ढिनो मरियादकारकस्स. कस्मा एवमाह? छसु द्वारेसु वड्ढिपञ्ञापनलद्धिकत्ता. अयञ्हि तस्स लद्धि– चक्खु ब्रूहेतब्बं वड्ढेतब्बं, अदिट्ठं दक्खितब्बं, दिट्ठं समतिक्कमितब्बं. सोतं ब्रूहेतब्बं वड्ढेतब्बं, असुतं सोतब्बं, सुतं समतिक्कमितब्बं. घानं ब्रूहेतब्बं वड्ढेतब्बं, अघायितं घायितब्बं, घायितं समतिक्कमितब्बं. जिव्हा ब्रूहेतब्बा वड्ढेतब्बा, अस्सायितं सायितब्बं, सायितं समतिक्कमितब्बं. कायो ब्रूहेतब्बो वड्ढेतब्बो, अफुट्ठं फुसितब्बं, फुट्ठं समतिक्कमितब्बं. मनो ब्रूहेतब्बो वड्ढेतब्बो, अविञ्ञातं विजानितब्बं, विञ्ञातं समतिक्कमितब्बं. एवं सो छसु द्वारेसु वड्ढिं पञ्ञपेति. भगवा पन–
“चक्खुना संवरो साधु, साधु सोतेन संवरो;
घानेन संवरो साधु, साधु जिव्हाय संवरो.
कायेन संवरो साधु, साधु वाचाय संवरो;
मनसा संवरो साधु, साधु सब्बत्थ संवरो;
सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चती”ति. (ध. प. 360-361)–

छसु द्वारेसु संवरं पञ्ञपेति. तस्मा सो “वड्ढिहतो समणो गोतमो मरियादकारको”ति मञ्ञमानो “भूनहुनो”ति आह.

अरिये ञाये धम्मे कुसलेति परिसुद्धे कारणधम्मे अनवज्जे. इमिना किं दस्सेति? एवरूपस्स नाम उग्गतस्स पञ्ञातस्स यसस्सिनो उपरि वाचं भासमानेन वीमंसित्वा उपधारेत्वा मुखे आरक्खं ठपेत्वा भासितब्बो होति. तस्मा मा सहसा अभासि, मुखे आरक्खं ठपेहीति दस्सेति. एवञ्हि नो सुत्ते ओचरतीति यस्मा अम्हाकं सुत्ते एवं आगच्छति, न मयं मुखारुळ्हिच्छामत्तं वदाम, सुत्ते च नाम आगतं वदमाना कस्स भायेय्याम, तस्मा सम्मुखापि नं वदेय्यामाति अत्थो. अप्पोस्सुक्कोति मम रक्खनत्थाय अनुस्सुक्को अवावटो हुत्वाति अत्थो. वुत्तोव नं वदेय्याति मया वुत्तोव हुत्वा अपुच्छितोव कथं समुट्ठापेत्वा अम्बजम्बू-आदीनि गहेत्वा विय अपूरयमानो मया कथितनियामेन भवं भारद्वाजो वदेय्य, वदस्सूति अत्थो.
208. अस्सोसि खोति सत्था आलोकं वड्ढेत्वा दिब्बचक्खुना मागण्डियं तत्थ आगतं अद्दस, द्विन्नं जनानं भासमानानं दिब्बसोतेन सद्दम्पि अस्सोसि. पटिसल्लाना वुट्ठितोति फलसमापत्तिया वुट्ठितो. संविग्गोति पीतिसंवेगेन संविग्गो चलितो कम्पितो. तस्स किर एतदहोसि– “नेव मागण्डियेन समणस्स गोतमस्स आरोचितं, न मया. अम्हे मुञ्चित्वा अञ्ञो एत्थ ततियोपि नत्थि, सुतो भविस्सति अम्हाकं सद्दो तिखिणसोतेन पुरिसेना”ति. अथस्स अब्भन्तरे पीति उप्पज्जित्वा नवनवुतिलोमकूपसहस्सानि उद्धग्गानि अकासि. तेन वुत्तं “संविग्गो लोमहट्ठजातो”ति. अथ खो मागण्डियो परिब्बाजकोति परिब्बाजकस्स पभिन्नमुखं विय बीजं परिपाकगतं ञाणं, तस्मा सन्निसीदितुं असक्कोन्तो आहिण्डमानो पुन सत्थु सन्तिकं आगन्त्वा एकमन्तं निसीदि. तं दस्सेतुं “अथ खो मागण्डियो”ति-आदि वुत्तं.
209. सत्था– “एवं किर त्वं, मागण्डिय, मं अवचा”ति अवत्वाव चक्खुं खो, मागण्डियाति परिब्बाजकस्स धम्मदेसनं आरभि. तत्थ वसनट्ठानट्ठेन रूपं चक्खुस्स आरामोति चक्खु रूपारामं. रूपे रतन्ति रूपरतं. रूपेन चक्खु आमोदितं पमोदितन्ति रूपसमुदितं. दन्तन्ति निब्बिसेवनं. गुत्तन्ति गोपितं. रक्खितन्ति ठपितरक्खं. संवुतन्ति पिहितं. संवरायाति पिधानत्थाय.
210. परिचारितपुब्बोति अभिरमितपुब्बो. रूपपरिळाहन्ति रूपं आरब्भ उप्पज्जनपरिळाहं. इमस्स पन ते, मागण्डिय, किमस्स वचनीयन्ति इमस्स रूपं परिग्गण्हित्वा अरहत्तप्पत्तस्स खीणासवस्स तया किं वचनं वत्तब्बं अस्स, वुड्ढिहतो मरियादकारकोति इदं वत्तब्बं, न वत्तब्बन्ति पुच्छति. न किञ्चि, भो गोतमाति, भो गोतम, किञ्चि वत्तब्बं नत्थि. सेसद्वारेसुपि एसेव नयो.
211. इदानि यस्मा तया पञ्चक्खन्धे परिग्गहेत्वा अरहत्तप्पत्तस्स खीणासवस्स किञ्चि वत्तब्बं नत्थि, अहञ्च पञ्चक्खन्धे परिग्गहेत्वा सब्बञ्ञुतं पत्तो, तस्मा अहम्पि ते न किञ्चि वत्तब्बोति दस्सेतुं अहं खो पनाति-आदिमाह. तस्स मय्हं मागण्डियाति गिहिकाले अत्तनो सम्पत्तिं दस्सेन्तो आह. तत्थ वस्सिकोति-आदीसु यत्थ सुखं होति वस्सकाले वसितुं, अयं वस्सिको. इतरेसुपि एसेव नयो. अयं पनेत्थ वचनत्थो– वस्सं वासो वस्सं, वस्सं अरहतीति वस्सिको. इतरेसुपि एसेव नयो.
तत्थ वस्सिको पासादो नाति-उच्चो होति नातिनीचो, द्वारवातपानानिपिस्स नातितनूनि नातिबहूनि, भूमत्थरणपच्चत्थरणखज्जभोज्जानिपेत्थ मिस्सकानेव वट्टन्ति. हेमन्तिके थम्भापि भित्तियोपि नीचा होन्ति, द्वारवातपानानि तनुकानि सुखुमच्छिद्दानि. उण्हपवेसनत्थाय भित्तिनियूहानि नीहरीयन्ति. भूमत्थरणपच्चत्थरणनिवासनपारुपनानि पनेत्थ उण्हवीरियानि कम्बलादीनि वट्टन्ति. खज्जभोज्जं सिनिद्धं कटुकसन्निस्सितञ्च. गिम्हिके थम्भापि भित्तियोपि उच्चा होन्ति. द्वारवातपानानि पनेत्थ बहूनि विपुलजालानि भवन्ति. भूमत्थरणादीनि दुकूलमयानि वट्टन्ति, खज्जभोज्जानि मधुररससीतवीरियानि. वातपानसमीपेसु चेत्थ नव चाटियो ठपेत्वा उदकस्स पूरेत्वा नीलुप्पलादीहि सञ्छादेन्ति. तेसु तेसु पदेसेसु उदकयन्तानि करोन्ति, येहि देवे वस्सन्ते विय उदकधारा निक्खमन्ति.
बोधिसत्तस्स पन अट्ठसतसुवण्णघटे च रजतघटे च गन्धोदकस्स पूरेत्वा नीलुप्पलगच्छके कत्वा सयनं परिवारेत्वा ठपयिंसु. महन्तेसु लोहकटाहेसु गन्धकललं पूरेत्वा नीलुप्पलपदुमपुण्डरीकानि रोपेत्वा उतुग्गहणत्थाय तत्थ तत्थ ठपेसुं. सूरियरस्मीहि पुप्फानि पुप्फन्ति. नानाविधा भमरगणा पासादं पविसित्वा पुप्फेसु रसं गण्हन्ता विचरन्ति. पासादो अतिसुगन्धो होति. यमकभित्तिया अन्तरे लोहनाळिं ठपेत्वा नवभूमिकपासादस्स उपरि आकासङ्गणे रतनमण्डपमत्थके सुखुमच्छिद्दकं जालं बद्धं अहोसि. एकस्मिं ठाने सुक्खमहिंसचम्मं पसारेति. बोधिसत्तस्स उदककीळनवेलाय महिंसचम्मे पासाणगुळे खिपन्ति, मेघथनितसद्दो विय होति. हेट्ठा यन्तं परिवत्तेन्ति, उदकं अभिरुहित्वा जालमत्थके पतति, वस्सपतनसलिलं विय होति. तदा बोधिसत्तो नीलपटं निवासेति, नीलपटं पारुपति, नीलपसाधनं पसाधेति. परिवारापिस्स चत्तालीसनाटकसहस्सानि नीलवत्थाभरणानेव नीलविलेपनानि हुत्वा महापुरिसं परिवारेत्वा रतनमण्डपं गच्छन्ति. दिवसभागं उदककीळं कीळन्तो सीतलं उतुसुखं अनुभोति.
पासादस्स चतूसु दिसासु चत्तारो सरा होन्ति. दिवाकाले नानावण्णसकुणगणा पाचीनसरतो वुट्ठाय विरवमाना पासादमत्थकेन पच्छिमसरं गच्छन्ति. पच्छिमसरतो वुट्ठाय पाचीनसरं, उत्तरसरतो दक्खिणसरं, दक्खिणसरतो उत्तरसरं गच्छन्ति, अन्तरवस्ससमयो विय होति. हेमन्तिकपासादो पन पञ्चभूमिको अहोसि, वस्सिकपासादो सत्तभूमिको.
निप्पुरिसेहीति पुरिसविरहितेहि. न केवलञ्चेत्थ तूरियानेव निप्पुरिसानि, सब्बट्ठानानिपि निप्पुरिसानेव दोवारिकापि इत्थियोव, न्हापनादिपरिकम्मकरापि इत्थियोव. राजा किर– “तथारूपं इस्सरियसुखसम्पत्तिं अनुभवमानस्स पुरिसं दिस्वा परिसङ्का उप्पज्जति, सा मे पुत्तस्स मा अहोसी”ति सब्बकिच्चेसु इत्थियोव ठपेसि. ताय रतिया रममानोति इदं चतुत्थज्झानिकफलसमापत्तिरतिं सन्धाय वुत्तं.
212. गहपति वा गहपतिपुत्तो वाति एत्थ यस्मा खत्तियानं सेतच्छत्तस्मिंयेव पत्थना होति, महा च नेसं पपञ्चो, ब्राह्मणा मन्तेहि अतित्ता मन्ते गवेसन्ता विचरन्ति, गहपतिनो पन मुद्दागणनमत्तं उग्गहितकालतो पट्ठाय सम्पत्तिंयेव अनुभवन्ति, तस्मा खत्तियब्राह्मणे अग्गहेत्वा “गहपति वा गहपतिपुत्तो वा”ति आह. आवट्टेय्याति मानुसककामहेतु आवट्टो भवेय्याति अत्थो. अभिक्कन्ततराति विसिट्ठतरा. पणीततराति अतप्पकतरा. वुत्तम्पि चेतं–
“कुसग्गेनुदकमादाय, समुद्दे उदकं मिने;
एवं मानुसका कामा, दिब्बकामान सन्तिके”ति. (जा. 2.21.389)–

समधिगय्ह तिट्ठतीति दिब्बसुखं गण्हित्वा ततो विसिट्ठतरा हुत्वा तिट्ठति.

ओपम्मसंसन्दनं पनेत्थ एवं वेदितब्बं– गहपतिस्स पञ्चहि कामगुणेहि समङ्गीभूतकालो विय बोधिसत्तस्स तीसु पासादेसु चत्तालीससहस्स-इत्थिमज्झे मोदनकालो, तस्स सुचरितं पूरेत्वा सग्गे निब्बत्तकालो विय बोधिसत्तस्स अभिनिक्खमनं कत्वा बोधिपल्लङ्के सब्बञ्ञुतं पटिविद्धकालो तस्स नन्दनवने सम्पत्तिं अनुभवनकालो विय तथागतस्स चतुत्थज्झानिकफलसमापत्तिरतिया वीतिवत्तनकालो, तस्स मानुसकानं पञ्चन्नं कामगुणानं अपत्थनकालो विय तथागतस्स चतुत्थज्झानिकफलसमापत्तिरतिया वीतिनामेन्तस्स हीनजनसुखस्स अपत्थनकालोति.
213. सुखीति पठमं दुक्खितो पच्छा सुखितो अस्स. सेरीति पठमं वेज्जदुतियको पच्छा सेरी एकको भवेय्य. सयंवसीति पठमं वेज्जस्स वसे वत्तमानो वेज्जेन निसीदाति वुत्ते निसीदि, निपज्जाति वुत्ते निपज्जि, भुञ्जाति वुत्ते भुञ्जि, पिवाति वुत्ते पिवि, पच्छा सयंवसी जातो. येन कामं गमोति पठमं इच्छितिच्छितट्ठानं गन्तुं नालत्थ, पच्छा रोगे वूपसन्ते वनदस्सन-गिरिदस्सन-पब्बतदस्सनादीसुपि येनकामं गमो जातो, यत्थ यत्थेव गन्तुं इच्छति, तत्थ तत्थेव गच्छेय्य.
एत्थापि इदं ओपम्मसंसन्दनं– पुरिसस्स कुट्ठिकालो विय हि बोधिसत्तस्स अगारमज्झे वसनकालो, अङ्गारकपल्लं विय एकं कामवत्थु, द्वे कपल्लानि विय द्वे वत्थूनि, सक्कस्स पन देवरञ्ञो अड्ढतेय्यकोटियानि अङ्गारकपल्लानि विय अड्ढतियनाटककोटियो, नखेहि वणमुखानि तच्छेत्वा अङ्गारकपल्ले परितापनं विय वत्थुपटिसेवनं, भेसज्जं आगम्म अरोगकालो विय कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा निक्खम्म बुद्धभूतकाले चतुत्थज्झानिकफलसमापत्तिरतिया वीतिवत्तनकालो, अञ्ञं कुट्ठिपुरिसं दिस्वा अपत्थनकालो विय ताय रतिया वीतिनामेन्तस्स हीनजनरतिया अपत्थनकालोति.
214. उपहतिन्द्रियोति किमिरकुट्ठेन नाम उपहतकायप्पसादो. उपहतिन्द्रियाति उपहतपञ्ञिन्द्रिया. ते यथा सो उपहतकायिन्द्रियो कुट्ठी दुक्खसम्फस्सस्मिंयेव अग्गिस्मिं सुखमिति विपरीतसञ्ञं पच्चलत्थ, एवं पञ्ञिन्द्रियस्स उपहतत्ता दुक्खसम्फस्सेस्वेव कामेसु सुखमिति विपरीतसञ्ञं पच्चलत्थुं.
215. असुचितरानि चेवाति-आदीसु पकतियाव तानि असुचीनि च दुग्गन्धानि च पूतीनि च, इदानि पन असुचितरानि चेव दुग्गन्धतरानि च पूतितरानि च होन्ति. काचीति तस्स हि परितापेन्तस्स च कण्डूवन्तस्स च पाणका अन्तो पविसन्ति, दुट्ठलोहितदुट्ठपुब्बा पग्घरन्ति. एवमस्स काचि अस्सादमत्ता होति.
आरोग्यपरमाति गाथाय ये केचि धनलाभा वा यसलाभा वा पुत्तलाभा वा अत्थि, आरोग्यं तेसं परमं उत्तमं, नत्थि ततो उत्तरितरो लाभोति, आरोग्यपरमा लाभा. यंकिञ्चि झानसुखं वा मग्गसुखं वा फलसुखं वा अत्थि, निब्बानं तत्थ परमं, नत्थि ततो उत्तरितरं सुखन्ति निब्बानं परमं सुखं. अट्ठङ्गिको मग्गानन्ति पुब्बभागमग्गानं पुब्बभागगमनेनेव अमतगामीनं अट्ठङ्गिको खेमो, नत्थि ततो खेमतरो अञ्ञो मग्गो. अथ वा खेमं अमतगामिनन्ति एत्थ खेमन्तिपि अमतन्तिपि निब्बानस्सेव नामं. यावता पुथुसमणब्राह्मणा परप्पवादा खेमगामिनो च अमतगामिनो चाति लद्धिवसेन गहिता, सब्बेसं तेसं खेम-अमतगामीनं मग्गानं अट्ठङ्गिको परमो उत्तमोति अयमेत्थ अत्थो.
216. आचरियपाचरियानन्ति आचरियानञ्चेव आचरियाचरियानञ्च. समेतीति एकनाळिया मितं विय एकतुलाय तुलितं विय सदिसं होति निन्नानाकरणं. अनोमज्जतीति पाणिं हेट्ठा ओतारेन्तो मज्जति– “इदं तं, भो गोतम, आरोग्यं, इदं तं निब्बानन्”ति कालेन सीसं कालेन उरं परिमज्जन्तो एवमाह.
217. छेकन्ति सम्पन्नं. साहुळिचीरेनाति काळकेहि एळकलोमेहि कतथूलचीरेन. सङ्कारचोळकेनातिपि वदन्ति. वाचं निच्छारेय्याति कालेन दसाय कालेन अन्ते कालेन मज्झे परिमज्जन्तो निच्छारेय्य, वदेय्याति अत्थो. पुब्बकेहेसाति पुब्बकेहि एसा. विपस्सीपि हि भगवा…पे… कस्सपोपि भगवा चतुपरिसमज्झे निसिन्नो इमं गाथं अभासि, “अत्थनिस्सितगाथा”ति महाजनो उग्गण्हि. सत्थरि परिनिब्बुते अपरभागे परिब्बाजकानं अन्तरं पविट्ठा. ते पोत्थकगतं कत्वा पदद्वयमेव रक्खितुं सक्खिंसु. तेनाह– सा एतरहि अनुपुब्बेन पुथुज्जनगाथाति.
218. रोगोव भूतोति रोगभूतो. सेसपदेसुपि एसेव नयो. अरियं चक्खुन्ति परिसुद्धं विपस्सनाञाणञ्चेव मग्गञाणञ्च. पहोतीति समत्थो. भेसज्जं करेय्याति उद्धंविरेचनं अधोविरेचनं अञ्जनञ्चाति भेसज्जं करेय्य.
219. न चक्खूनि उप्पादेय्याति यस्स हि अन्तरा पित्तसेम्हादिपलिवेठेन चक्खुपसादो उपहतो होति, सो छेकं वेज्जं आगम्म सप्पायभेसज्जं सेवन्तो चक्खूनि उप्पादेति नाम. जच्चन्धस्स पन मातुकुच्छियंयेव विनट्ठानि, तस्मा सो न लभति. तेन वुत्तं “न चक्खूनि उप्पादेय्या”ति.
220. दुतियवारे जच्चन्धोति जातकालतो पट्ठाय पित्तादिपलिवेठेन अन्धो. अमुस्मिन्ति तस्मिं पुब्बे वुत्ते. अमित्ततोपि दहेय्याति अमित्तो मे अयन्ति एवं अमित्ततो ठपेय्य. दुतियपदेपि एसेव नयो. इमिना चित्तेनाति वट्टे अनुगतचित्तेन. तस्स मे उपादानपच्चयाति एकसन्धि द्विसङ्खेपो पच्चयाकारो कथितो, वट्टं विभावितं.
221. धम्मानुधम्मन्ति धम्मस्स अनुधम्मं अनुच्छविकं पटिपदं. इमे रोगा गण्डा सल्लाति पञ्चक्खन्धे दस्सेति. उपादाननिरोधाति विवट्टं दस्सेन्तो आह. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मागण्डियसुत्तवण्णना निट्ठिता.