3. सेखसुत्तवण्णना

22. एवं मे सुतन्ति सेखसुत्तं. तत्थ नवं सन्थागारन्ति अधुना कारितं सन्थागारं, एका महासालाति अत्थो. उय्योगकालादीसु हि राजानो तत्थ ठत्वा “एत्तका पुरतो गच्छन्तु, एत्तका पच्छा, एत्तका उभोहि पस्सेहि, एत्तका हत्थीसु अभिरुहन्तु, एत्तका अस्सेसु, एत्तका रथेसु तिट्ठन्तू”ति एवं सन्थं करोन्ति, मरियादं बन्धन्ति, तस्मा तं ठानं सन्थागारन्ति वुच्चति. उय्योगट्ठानतो च आगन्त्वा याव गेहेसु अल्लगोमयपरिभण्डादीनि करोन्ति, ताव द्वे तीणि दिवसानि ते राजानो तत्थ सन्थम्भन्तीतिपि सन्थागारं. तेसं राजूनं सह अत्थानुसासनं अगारन्तिपि सन्थागारं गणराजानो हि ते तस्मा उप्पन्नकिच्चं एकस्स वसेन न छिज्जति, सब्बेसं छन्दो लद्धुं वट्टति, तस्मा सब्बे तत्थ सन्निपतित्वा अनुसासन्ति. तेन वुत्तं “सह अत्थानुसासनं अगारन्तिपि सन्थागारन्”ति. यस्मा पनेते तत्थ सन्निपतित्वा “इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितुन्”ति एवमादिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिद्दावछिद्दं घरावासं तत्थ सन्थरन्तीतिपि सन्थागारं. अचिरकारितं होतीति कट्ठकम्म-सिलाकम्म-चित्तकम्मादिवसेन सुसज्जितं देवविमानं विय अधुना निट्ठापितं. समणेन वाति एत्थ यस्मा घरवत्थुपरिग्गहकालेयेव देवता अत्तनो वसनट्ठानं गण्हन्ति, तस्मा “देवेन वा”ति अवत्वा “समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेना”ति वुत्तं.
येन भगवा तेनुपसङ्कमिंसूति सन्थागारं निट्ठितन्ति सुत्वा “गच्छाम, नं पस्सिस्सामा”ति गन्त्वा द्वारकोट्ठकतो पट्ठाय सब्बं ओलोकेत्वा “इदं सन्थागारं देवविमानसदिसं अतिविय मनोरमं सस्सिरिकं केन पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा”ति चिन्तेत्वा “अम्हाकं ञातिसेट्ठस्स पठमं दिय्यमानेपि सत्थुनोव अनुच्छविकं, दक्खिणेय्यवसेन दिय्यमानेपि सत्थुनोव अनुच्छविकं, तस्मा पठमं सत्थारं परिभुञ्जापेस्साम, भिक्खुसङ्घस्स आगमनं करिस्साम, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं तियामरत्तिं अम्हाकं धम्मकथं कथापेस्साम, इति तीहि रतनेहि परिभुत्तं मयं पच्छा परिभुञ्जिस्साम एवं नो दीघरत्तं हिताय सुखाय भविस्सती”ति सन्निट्ठानं कत्वा उपसङ्कमिंसु.
येन सन्थागारं तेनुपसङ्कमिंसूति तं दिवसं किर सन्थागारं किञ्चापि राजकुलानं दस्सनत्थाय देवविमानं विय सुसज्जितं होति सुपटिजग्गितं, बुद्धारहं पन कत्वा अप्पञ्ञत्तं. बुद्धा हि नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो मनं जानित्वाव पञ्ञापेस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु. इदानि पन मनं लभित्वा पञ्ञापेतुकामा येन सन्थागारं तेनुपसङ्कमिंसु.
सब्बसन्थरिं सन्थागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरापेत्वा. सब्बपठमं ताव “गोमयं नाम सब्बमङ्गलेसु वट्टती”ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्छापेत्वा परिसुक्खभावं ञत्वा यथा अक्कन्तट्ठाने पदं न पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पापेत्वा उपरि नानावण्णे कटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवके आदिं कत्वा हत्थत्थरक-अस्सत्थरक-सीहत्थरक-ब्यग्घत्थरकन्दत्थरक-सूरियत्थरक-चित्तत्थरकादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बकयुत्तं सब्बोकासं सन्थरापेसुं. तेन वुत्तं “सब्बसन्थरिं सन्थागारं सन्थरित्वा”ति.
आसनानि पञ्ञापेत्वाति मज्झट्ठाने ताव मङ्गलत्थम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं पच्चत्थरित्वा भगवतो लोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकविचित्तं वितानं बन्धित्वा गन्धदामपुप्फदामपत्तदामादीहि पच्चत्थरणेहि अलङ्करित्वा समन्ता द्वादसहत्थट्ठाने पुप्फजालं करित्वा तिंसहत्थमत्तं ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कपीठ-अपस्सयपीठ-मुण्डपीठानि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा पाचीनभित्तिं निस्साय अत्तनो अत्तनो महापिट्ठिककोजवके पञ्ञापेत्वा हंसलोमादिपूरितानि उपधानानि ठपापेसुं “एवं अकिलममाना सब्बरत्तिं धम्मं सुणिस्सामा”ति. इदं सन्धाय वुत्तं “आसनानि पञ्ञापेत्वा”ति.
उदकमणिकन्ति महाकुच्छिकं उदकचाटिं. उपट्ठपेत्वाति एवं भगवा च भिक्खुसङ्घो च यथारुचिया हत्थे वा धोविस्सन्ति पादे वा, मुखं वा विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरापेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठापेसुं. इदं सन्धाय वुत्तं “उपट्ठपेत्वा”ति.
तेलप्पदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डासु दीपिकासु योनकरूपकिरातरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लकादीसु च तेलप्पदीपं जलयित्वाति अत्थो. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते सक्यराजानो न केवलं सन्थागारमेव, अथ खो योजनावट्टे कपिलवत्थुस्मिं नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलियो च ठपापेत्वा सकलनगरं दीपमालादीहि विप्पकिण्णतारकं विय कत्वा “खीरपायके दारके खीरं पायेथ, दहरे कुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती”ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.
अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमीति. “यस्स दानि, भन्ते, भगवा कालं मञ्ञती”ति एवं किर काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तन्तो विय संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय विज्जुल्लतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनद्धन्तो विय रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय गच्छन्तं पुण्णचन्दं रत्तवण्णवलाहकेन पटिच्छादयमानो विय कञ्चनपब्बतमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय चित्तकूटपब्बतमत्थकं विज्जुल्लताय परिक्खिपन्तो विय च सचक्कवाळसिनेरुयुगन्धरं महापथविं चालेत्वा गहितं निग्रोधपल्लवसमानवण्णं रत्तवरपंसुकूलं पारुपित्वा गन्धकुटिद्वारतो निक्खमि कञ्चनगुहतो सीहो विय उदयपब्बतकूटतो पुण्णचन्दो विय च. निक्खमित्वा पन गन्धकुटिपमुखे अट्ठासि.
अथस्स कायतो मेघमुखेहि विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकमञ्जरिपत्तपुप्फफलविटपे विय आरामरुक्खे करिंसु. तावदेव च अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते पन परिवारेत्वा ठिता भिक्खू एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरही सीलसम्पन्ना समाधिसम्पन्ना पञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्नाति. तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो रत्तपदुमसण्डमज्झगता विय सुवण्णनावा पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. सारिपुत्तमोग्गल्लानादयो महाथेरापि नं मेघवण्णं पंसुकूलं पारुपित्वा मणिवम्मवम्मिका विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.
इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो बहुस्सुतबुद्धेहि परिवारितो, पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्ति, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो, असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन कपिलवत्थुगमनमग्गं पटिपज्जि.
अथस्स पुरत्थिमकायतो सुवण्णवण्णा रस्मी उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि. पच्छिमकायतो दक्खिणहत्थतो, वामहत्थतो सुवण्णवण्णा रस्मी उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि. उपरि केसन्ततो पट्ठाय सब्बकेसावत्तेहि मोरगीववण्णा रस्मी उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसि. हेट्ठा पादतलेहि पवाळवण्णा रस्मी उट्ठहित्वा घनपथवियं असीतिहत्थट्ठानं अग्गहेसि. एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना कञ्चनदण्डदीपिकाहि निच्छरित्वा आकासं पक्खन्दजाला विय चातुद्दीपिकमहामेघतो निक्खन्तविज्जुल्लता विय विधाविंसु. सब्बदिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटा निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातसमुट्ठितकिंसुककणिकारपुप्फचुण्णसमोकिण्णा विय विप्पकिरिंसु.
भगवतोपि असीति-अनुब्यञ्जनब्यामप्पभाद्वत्तिंसवरलक्खणसमुज्जलं सरीरं समुग्गततारकं विय गगनतलं, विकसितमिव पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंसूचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहि सुपूरिताहि समतिंसपारमिताहि अलङ्कतं. कप्पसतसहसाधिकानि चत्तारि असङ्ख्येय्यानि दिन्नदानं रक्खितसीलं कतकल्याणकम्मं एकस्मिं अत्तभावे ओसरित्वा विपाकं दातुं ठानं अलभमानं सम्बाधपत्तं विय अहोसि. नावासहस्सभण्डं एकनावं आरोपनकालो विय, सकटसहस्सभण्डं एकसकटं आरोपनकालो विय, पञ्चवीसतिया नदीनं ओघस्स सम्भिज्ज मुखद्वारे एकतो रासीभूतकालो विय च अहोसि.
इमाय बुद्धसिरिया ओभासमानस्सापि च भगवतो पुरतो अनेकानि दण्डदीपिकसहस्सानि उक्खिपिंसु. तथा पच्छतो. वामपस्से दक्खिणपस्से. जातिकुसुमचम्पकवनमल्लिकरत्तुप्पलनीलुप्पलमकुलसिन्दुवारपुप्फानि चेव नीलपीतादिवण्णसुगन्धगन्धचुण्णानि च चातुद्दीपिकमेघविस्सट्ठोदकवुट्ठियो विय विप्पकिरिंसु. पञ्चङ्गिकतूरियनिग्घोसा चेव बुद्धधम्मसङ्घगुणप्पटिसंयुत्ता थुतिघोसा च सब्बदिसा पूरयिंसु. देवमनुस्सनागसुपण्णगन्धब्बयक्खादीनं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेन गमनवण्णं वत्तुं वट्टति. तत्रिदं मुखमत्तं–
“एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;
अहेठयन्तो पाणानि, याति लोकविनायको.
दक्खिणं पठमं पादं, उद्धरन्तो नरासभो;