3. महावच्छसुत्तवण्णना

193. एवं मे सुतन्ति महावच्छसुत्तं. तत्थ सहकथीति सद्धिंवादो, बहुं मया तुम्हेहि सद्धिं कथितपुब्बन्ति कथं सारेति मेत्तिं घटेति. पुरिमानि हि द्वे सुत्तानि एतस्सेव कथितानि, संयुत्तके अब्याकतसंयुत्तं (सं. नि. 4.416 आदयो) नाम एतस्सेव कथितं– “किं नु खो, भो गोतम, सस्सतो लोको इदमेव सच्चं मोघमञ्ञन्ति अब्याकतमेतन्”ति एवं एकुत्तरनिकायेपि इमिना सद्धिं कथितं अत्थियेव. तस्मा एवमाह. सम्मासम्बुद्धोपि तस्स आगतागतस्स सङ्गहं कत्वा ओकासमकासियेव. कस्मा? अयञ्हि सस्सतदिट्ठिको, सस्सतदिट्ठिका च सीघं लद्धिं न विस्सज्जेन्ति, वसातेलमक्खितपिलोतिका विय चिरेन सुज्झन्ति. पस्सति च भगवा– “अयं परिब्बाजको काले गच्छन्ते गच्छन्ते लद्धिं विस्सज्जेत्वा मम सन्तिके पब्बजित्वा छ अभिञ्ञायो सच्छिकत्वा अभिञ्ञातसावको भविस्सती”ति. तस्मा तस्स आगतागतस्स सङ्गहं कत्वा ओकासमकासियेव. इदं पनस्स पच्छिमगमनं. सो हि इमस्मिं सुत्ते तरणं वा होतु अतरणं वा, यट्ठिं ओतरित्वा उदके पतमानो विय समणस्स गोतमस्स सन्तिकं गन्त्वा पब्बजिस्सामीति सन्निट्ठानं कत्वा आगतो. तस्मा धम्मदेसनं याचन्तो साधु मे भवं गोतमोति-आदिमाह. तस्स भगवा मूलवसेन संखित्तदेसनं, कम्मपथवसेन वित्थारदेसनं देसेसि. मूलवसेन चेत्थ अतिसंखित्ता देसना, कम्मपथवसेन संखित्ता वित्थारसदिसा. बुद्धानं पन निप्परियायेन वित्थारदेसना नाम नत्थि. चतुवीसतिसमन्तपट्ठानम्पि हि सत्तपकरणे अभिधम्मपिटके च सब्बं संखित्तमेव. तस्मा मूलवसेनापि कम्मपथवसेनापि संखित्तमेव देसेसीति वेदितब्बो.
194. तत्थ पाणातिपाता वेरमणी कुसलन्ति-आदीसु पटिपाटिया सत्तधम्मा कामावचरा, अनभिज्झादयो तयो चतुभूमिकापि वट्टन्ति.
यतो खो, वच्छ, भिक्खुनोति किञ्चापि अनियमेत्वा वुत्तं, यथा पन जीवकसुत्ते च चङ्कीसुत्ते च, एवं इमस्मिं सुत्ते च अत्तानमेव सन्धायेतं भगवता वुत्तन्ति वेदितब्बं.
195. अत्थि पनाति किं पुच्छामीति पुच्छति? अयं किरस्स लद्धि– “तस्मिं तस्मिं सासने सत्थाव अरहा होति, सावको पन अरहत्तं पत्तुं समत्थो नत्थि. समणो च गोतमो ‘यतो खो, वच्छ, भिक्खुनो’ति एकं भिक्खुं कथेन्तो विय कथेति, अत्थि नु खो समणस्स गोतमस्स सावको अरहत्तप्पत्तो”ति. एतमत्थं पुच्छिस्सामीति पुच्छति. तत्थ तिट्ठतूति भवं ताव गोतमो तिट्ठतु, भवञ्हि लोके पाकटो अरहाति अत्थो. तस्मिं ब्याकते उत्तरि भिक्खुनी-आदीनं वसेन पञ्हं पुच्छि, भगवापिस्स ब्याकासि.
196. आराधकोति सम्पादको परिपूरको.
197. सेखाय विज्जाय पत्तब्बन्ति हेट्ठिमफलत्तयं पत्तब्बं. तं सब्बं मया अनुप्पत्तन्ति वदति. वितण्डवादी पनाह– “कतमे धम्मा सेक्खा? चत्तारो मग्गा अपरियापन्ना हेट्ठिमानि च तीणि सामञ्ञफलानी”ति (ध. स. 1023) वचनतो अरहत्तमग्गोपि अनेन पत्तोयेव. फलं पन अपत्तं, तस्स पत्तिया उत्तरि योगं कथापेतीति. सो एवं सञ्ञापेतब्बो–
“यो वे किलेसानि पहाय पञ्च,
परिपुण्णसेखो अपरिहानधम्मो;
चेतोवसिप्पत्तो समाहितिन्द्रियो,
स वे ठितत्तोति नरो पवुच्चती”ति. (A. नि. 4.5).
अनागामिपुग्गलो हि एकन्तपरिपुण्णसेखो. तं सन्धाय “सेखाय विज्जाय पत्तब्बन्”ति आह. मग्गस्स पन एकचित्तक्खणिकत्ता तत्थ ठितस्स पुच्छा नाम नत्थि. इमिना सुत्तेन मग्गोपि बहुचित्तक्खणिको होतूति चे. एतं न बुद्धवचनं, वुत्तगाथाय च अत्थो विरुज्झति. तस्मा अनागामिफले ठत्वा अरहत्तमग्गस्स विपस्सनं कथापेतीति वेदितब्बो. यस्मा पनस्स न केवलं सुद्ध-अरहत्तस्सेव उपनिस्सयो, छन्नम्पि अभिञ्ञानं उपनिस्सयो अत्थि, तस्मा भगवा– “एवमयं समथे कम्मं कत्वा पञ्च अभिञ्ञा निब्बत्तेस्सति विपस्सनाय कम्मं कत्वा अरहत्तं पापुणिस्सति. एवं छळभिञ्ञो महासावको भविस्सती”ति विपस्सनामत्तं अकथेत्वा समथविपस्सना आचिक्खि.
198. सति सति-आयतनेति सति सतिकारणे. किञ्चेत्थ कारणं? अभिञ्ञा वा अभिञ्ञापादकज्झानं वा अवसाने पन अरहत्तं वा कारणं अरहत्तस्स विपस्सना वाति वेदितब्बं.
200. परिचिण्णो मे भगवाति सत्त हि सेखा भगवन्तं परिचरन्ति नाम, खीणासवेन भगवा परिचिण्णो होति. इति सङ्खेपेन अरहत्तं ब्याकरोन्तो थेरो एवमाह. ते पन भिक्खू तमत्थं न जानिंसु, अजानन्ताव तस्स वचनं सम्पटिच्छित्वा. भगवतो आरोचेसुं. देवताति तेसं गुणानं लाभी देवता. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महावच्छसुत्तवण्णना निट्ठिता.