2. अग्गिवच्छसुत्तवण्णना
187. एवं मे सुतन्ति अग्गिवच्छसुत्तं. तत्थ न खो अहन्ति पठमवारे नाहं सस्सतदिट्ठिकोति वदति, दुतिये नाहं उच्छेददिट्ठिकोति. एवं अन्तानन्तिकादिवसेन सब्बवारेसु पटिक्खेपो वेदितब्बो. होति च न च होतीति अयं पनेत्थ एकच्चसस्सतवादो. नेव होति न न होतीति अयं अमराविक्खेपोति वेदितब्बो. 189. सदुक्खन्ति किलेसदुक्खेन चेव विपाकदुक्खेन च सदुक्खं. सविघातन्ति तेसंयेव द्विन्नं वसेन स-उपघातकं. स-उपायासन्ति तेसंयेव वसेन स-उपायासं. सपरिळाहन्ति तेसंयेव वसेन सपरिळाहं. किञ्चि दिट्ठिगतन्ति काचि एका दिट्ठिपि रुच्चित्वा खमापेत्वा गहिता अत्थीति पुच्छति. अपनीतन्ति नीहटं अपविद्धं. दिट्ठन्ति पञ्ञाय दिट्ठं. तस्माति यस्मा पञ्चन्नं खन्धानं उदयवयं अद्दस, तस्मा. सब्बमञ्ञितानन्ति सब्बेसं तिण्णम्पि तण्हादिट्ठिमानमञ्ञितानं. मथितानन्ति तेसंयेव वेवचनं. इदानि तानि विभजित्वा दस्सेन्तो सब्ब-अहंकार-ममंकार-मानानुसयानन्ति आह. एत्थ हि अहंकारो दिट्ठि, ममंकारो तण्हा, मानानुसयो मानो. अनुपादा विमुत्तोति चतूहि उपादानेहि कञ्चि धम्मं अनुपादियित्वा विमुत्तो. 190. न उपेतीति न युज्जति. एत्थ च “न उपपज्जती”ति इदं अनुजानितब्बं सिया. यस्मा पन एवं वुत्ते सो परिब्बाजको उच्छेदं गण्हेय्य, उपपज्जतीति पन सस्सतमेव, उपपज्जति च न च उपपज्जतीति एकच्चसस्सतं, नेव उपपज्जति न न उपपज्जतीति अमराविक्खेपं, तस्मा भगवा– “अयं अप्पतिट्ठो अनालम्बो होतु, सुखपवेसनट्ठानं मा लभतू”ति अननुञ्ञाय ठत्वा अनुञ्ञम्पि पटिक्खिपि. अलन्ति समत्थं परियत्तं धम्मोति पच्चयाकारधम्मो. अञ्ञत्रयोगेनाति अञ्ञत्थ पयोगेन. अञ्ञत्राचरियकेनाति पच्चयाकारं अजानन्तानं अञ्ञेसं आचरियानं सन्तिके वसन्तेन. 191. तेन हि वच्छाति यस्मा त्वं सम्मोहमापादिन्ति वदसि, तस्मा तंयेवेत्थ पटिपुच्छिस्सामि. अनाहारो निब्बुतोति अप्पच्चयो निब्बुतो. 192. येन रूपेनाति येन रूपेन सत्तसङ्खातं तथागतं रूपीति पञ्ञापेय्य. गम्भीरोति गुणगम्भीरो. अप्पमेय्योति पमाणं गण्हितुं न सक्कुणेय्यो. दुप्परियोगाळ्होति दु-ओगाहो दुज्जानो. सेय्यथापि महासमुद्दोति यथा महासमुद्दो गम्भीरो अप्पमेय्यो दुज्जानो, एवमेव खीणासवोपि. तं आरब्भ उपपज्जतीति-आदि सब्बं न युज्जति. कथं? यथा परिनिब्बुतं अग्गिं आरब्भ पुरत्थिमं दिसं गतोति-आदि सब्बं न युज्जति, एवं. अनिच्चताति अनिच्चताय. सारे पतिट्ठितन्ति लोकुत्तरधम्मसारे पतिट्ठितं. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अग्गिवच्छसुत्तवण्णना निट्ठिता.