9. गोलियानिसुत्तवण्णना

173. एवं मे सुतन्ति गोलियानिसुत्तं. तत्थ पदसमाचारोति दुब्बलसमाचारो ओळारिकाचारो, पच्चयेसु सापेक्खो महारक्खितत्थेरो विय. तं किर उपट्ठाककुले निसिन्नं उपट्ठाको आह “असुकत्थेरस्स मे, भन्ते, चीवरं दिन्नन्”ति. साधु ते कतं तंयेव तक्केत्वा विहरन्तस्स चीवरं देन्तेनाति. तुम्हाकम्पि, भन्ते, दस्सामीति. साधु करिस्ससि तंयेव तक्केन्तस्साति आह. अयम्पि एवरूपो ओळारिकाचारो अहोसि. सप्पतिस्सेनाति सजेट्ठकेन, न अत्तानं जेट्ठकं कत्वा विहरितब्बं. सेरिविहारेनाति सच्छन्दविहारेन निरङ्कुसविहारेन.
नानूपखज्जाति न अनुपखज्ज न अनुपविसित्वा. तत्थ यो द्वीसु महाथेरेसु उभतो निसिन्नेसु ते अनापुच्छित्वाव चीवरेन वा जाणुना वा घट्टेन्तो निसीदति, अयं अनुपखज्ज निसीदति नाम. एवं अकत्वा पन अत्तनो पत्त-आसनसन्तिके ठत्वा निसीदावुसोति वुत्ते निसीदितब्बं. सचे न वदन्ति, निसीदामि, भन्तेति आपुच्छित्वा निसीदितब्बं आपुच्छितकालतो पट्ठाय निसीदाति वुत्तेपि अवुत्तेपि निसीदितुं वट्टतियेव. न पटिबाहिस्सामीति एत्थ यो अत्तनो पत्तासनं अतिक्कमित्वा नवकानं पापुणनट्ठाने निसीदति, अयं नवे भिक्खू आसनेन पटिबाहति नाम. तस्मिञ्हि तथा निसिन्ने नवा भिक्खू “अम्हाकं निसीदितुं न देती”ति उज्झायन्ता तिट्ठन्ति वा आसनं वा परियेसन्ता आहिण्डन्ति. तस्मा अत्तनो पत्तासनेयेव निसीदितब्बं. एवं न पटिबाहति नाम.
आभिसमाचारिकम्पि धम्मन्ति अभिसमाचारिकं वत्तपटिपत्तिमत्तम्पि. नातिकालेनाति न अतिपातो पविसितब्बं, न अतिदिवा पटिक्कमितब्बं, भिक्खुसङ्घेन सद्धिंयेव पविसितब्बञ्च निक्खमितब्बञ्च. अतिपातो पविसित्वा अतिदिवा निक्खमन्तस्स हि चेतियङ्गणबोधियङ्गणवत्तादीनि परिहायन्ति. कालस्सेव मुखं धोवित्वा मक्कटकसुत्तानि छिन्दन्तेन उस्सावबिन्दू निपातेन्तेन गामं पविसित्वा यागुं परियेसित्वा याव भिक्खाकाला अन्तोगामेयेव नानप्पकारं तिरच्छानकथं कथेन्तेन निसीदित्वा भत्तकिच्चं कत्वा दिवा निक्खम्म भिक्खूनं पादधोवनवेलाय विहारं पच्चागन्तब्बं होति. न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जितब्बन्ति “यो पन भिक्खु निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य, अञ्ञत्र समया पाचित्तियन्”ति (पाचि. 299) इमं सिक्खापदं रक्खन्तेन तस्स विभङ्गे वुत्तं पुरेभत्तञ्च पच्छाभत्तञ्च चारित्तं न आपज्जितब्बं. उद्धतो होति चपलोति उद्धच्चपकतिको चेव होति चीवरमण्डन-पत्तमण्डन-सेनासनमण्डना इमस्स वा पूतिकायस्स केलायना मण्डनाति एवं वुत्तेन च तरुणदारकावचापल्येन समन्नागतो.
पञ्ञवता भवितब्बन्ति चीवरकम्मादीसु इतिकत्तब्बेसु उपायपञ्ञाय समन्नागतेन भवितब्बं. अभिधम्मे अभिविनयेति अभिधम्मपिटके चेव विनयपिटके च पाळिवसेन चेव अट्ठकथावसेन च योगो करणीयो. सब्बन्तिमेन हि परिच्छेदेन अभिधम्मे दुकतिकमातिकाहि सद्धिं धम्महदयविभङ्गं विना न वट्टति. विनये पन कम्माकम्मविनिच्छयेन सद्धिं सुविनिच्छितानि द्वे पातिमोक्खानि विना न वट्टति.
आरुप्पाति एत्तावता अट्ठपि समापत्तियो वुत्ता होन्ति. ता पन सब्बेन सब्बं असक्कोन्तेन सत्तसुपि योगो करणीयो, छसुपि…पे… पञ्चसुपि. सब्बन्तिमेन परिच्छेदेन एकं कसिणे परिकम्मकम्मट्ठानं पगुणं कत्वा आदाय विचरितब्बं, एत्तकं विना न वट्टति. उत्तरिमनुस्सधम्मेति इमिना सब्बेपि लोकुत्तरधम्मे दस्सेति. तस्मा अरहन्तेन हुत्वा विहातब्बं, अरहत्तं अनभिसम्भुणन्तेन अनागामिफले सकदागामिफले सोतापत्तिफले वा पतिट्ठातब्बं. सब्बन्तिमेन परियायेन एकं विपस्सनामुखं याव अरहत्ता पगुणं कत्वा आदाय विचरितब्बं. सेसं सब्बत्थ उत्तानमेव. इमं पन देसनं आयस्मा सारिपुत्तो नेय्यपुग्गलस्स वसेन आभिसमाचारिकवत्ततो पट्ठाय अनुपुब्बेन अरहत्तं पापेत्वा निट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

गोलियानिसुत्तवण्णना निट्ठिता.