7. चातुमसुत्तवण्णना
157. एवं मे सुतन्ति चातुमसुत्तं. तत्थ चातुमायन्ति एवंनामके गामे. पञ्चमत्तानि भिक्खुसतानीति अधुना पब्बजितानं भिक्खूनं पञ्च सतानि. थेरा किर चिन्तेसुं इमे कुलपुत्ता दसबलं अदिस्वाव पब्बजिता, एतेसं भगवन्तं दस्सेस्साम, भगवतो सन्तिके धम्मं सुत्वा अत्तनो अत्तनो यथा-उपनिस्सयेन पतिट्ठहिस्सन्तीति. तस्मा ते भिक्खू गहेत्वा आगता. पटिसम्मोदमानाति कच्चावुसो, खमनीयन्ति-आदिं पटिसन्थारकथं कुरुमाना. सेनासनानि पञ्ञापयमानाति अत्तनो अत्तनो आचरियुपज्झायानं वसनट्ठानानि पुच्छित्वा द्वारवातपानानि विवरित्वा मञ्चपीठकटसारकादीनि नीहरित्वा पप्फोटेत्वा यथाट्ठाने सण्ठापयमाना. पत्तचीवरानि पटिसामयमानाति, भन्ते, इदं मे पत्तं ठपेथ, इदं चीवरं, इदं थालकं, इदं उदकतुम्बं, इमं कत्तरयट्ठिन्ति एवं समणपरिक्खारे सङ्गोपयमाना. उच्चासद्दा महासद्दाति उद्धं उग्गतत्ता उच्चं, पत्थटत्ता महन्तं अविनिब्भोगसद्दं करोन्ता. केवट्टा मञ्ञे मच्छविलोपेति केवट्टानं मच्छपच्छिठपितट्ठाने महाजनो सन्निपतित्वा इध अञ्ञं एकं मच्छं देहि, एकं मच्छफालं देहि, एतस्स ते महा दिन्नो, मय्हं खुद्दकोति एवं उच्चासद्दं महासद्दं करोन्ति. तं सन्धायेतं वुत्तं. मच्छगहणत्थं जाले पक्खित्तेपि तस्मिं ठाने केवट्टा चेव अञ्ञे च पविट्ठो न पविट्ठो, गहितो न गहितोति महासद्दं करोन्ति. तम्पि सन्धायेतं वुत्तं. पणामेमीति नीहरामि. न वो मम सन्तिके वत्थब्बन्ति तुम्हे मादिसस्स बुद्धस्स वसनट्ठानं आगन्त्वा एवं महासद्दं करोथ, अत्तनो धम्मताय वसन्ता किं नाम सारुप्पं करिस्सथ, तुम्हादिसानं मम सन्तिके वसनकिच्चं नत्थीति दीपेति. तेसु एकभिक्खुपि भगवा तुम्हे महासद्दमत्तकेन अम्हे पणामेथाति वा अञ्ञं वा किञ्चि वत्तुं नासक्खि, सब्बे भगवतो वचनं सम्पटिच्छन्ता एवं, भन्ते,ति वत्वा निक्खमिंसु. एवं पन तेसं अहोसि मयं सत्थारं पस्सिस्साम, धम्मकथं सोस्साम, सत्थु सन्तिके वसिस्सामाति आगता. एवरूपस्स पन गरुनो सत्थु सन्तिकं आगन्त्वा महासद्दं करिम्हा, अम्हाकमेव दोसोयं, पणामितम्हा, न नो लद्धं भगवतो सन्तिके वत्थुं, न सुवण्णवण्णसरीरं ओलोकेतुं, न मधुरस्सरेन धम्मं सोतुन्ति. ते बलवदोमनस्सजाता हुत्वा पक्कमिंसु. 158. तेनुपसङ्कमिंसूति ते किर सक्या आगमनसमयेपि ते भिक्खू तत्थेव निसिन्ना पस्सिंसु. अथ नेसं एतदहोसि किं नु खो एते भिक्खू पविसित्वाव पटिनिवत्ता, जानिस्साम तं कारणन्ति चिन्तेत्वा येन ते भिक्खू तेनुपसङ्कमिंसु. हन्दाति ववस्सग्गत्थे निपातो. कहं पन तुम्हेति तुम्हे इदानेव आगन्त्वा कहं गच्छथ, किं तुम्हाकं कोचि उपद्दवो, उदाहु दसबलस्साति? तेसं पन भिक्खूनं, आवुसो, मयं भगवन्तं दस्सनाय आगता, दिट्ठो नो भगवा, इदानि अत्तनो वसनट्ठानं गच्छामाति किञ्चापि एवं वचनपरिहारो अत्थि, एवरूपं पन लेसकप्पं अकत्वा यथाभूतमेव आरोचेत्वा भगवता खो, आवुसो, भिक्खुसङ्घो पणामितोति आहंसु. ते पन राजानो सासने धुरवहा, तस्मा चिन्तेसुं द्वीहि अग्गसावकेहि सद्धिं पञ्चसु भिक्खुसतेसु गच्छन्तेसु भगवतो पादमूलं विगच्छिस्सति, इमेसं निवत्तनाकारं करिस्सामाति. एवं चिन्तेत्वा तेन हायस्मन्तोति-आदिमाहंसु. तेसुपि भिक्खूसु मयं महासद्दमत्तकेन पणामिता, न मयं जीवितुं असक्कोन्ता पब्बजिताति एकभिक्खुपि पटिप्फरितो नाम नाहोसि, सब्बे पन समकंयेव, एवमावुसो,ति सम्पटिच्छिंसु. 159. अभिनन्दतूति भिक्खुसङ्घस्स आगमनं इच्छन्तो अभिनन्दतु. अभिवदतूति एतु भिक्खुसङ्घोति एवं चित्तं उप्पादेन्तो अभिवदतु. अनुग्गहितोति आमिसानुग्गहेन च धम्मानुग्गहेन च अनुग्गहितो. अञ्ञथत्तन्ति दसबलस्स दस्सनं न लभामाति पसादञ्ञथत्तं भवेय्य. विपरिणामोति पसादञ्ञथत्तेन विब्भमन्तानं विपरिणामञ्ञथत्तं भवेय्य. बीजानं तरुणानन्ति तरुणसस्सानं. सिया अञ्ञथत्तन्ति उदकवारकाले उदकं अलभन्तानं मिलातभावेन अञ्ञथत्तं भवेय्य, सुस्सित्वा मिलातभावं आपज्जनेन विपरिणामो भवेय्य. वच्छकस्स पन खीरपिपासाय सुस्सनं अञ्ञथत्तं नाम, सुस्सित्वा कालकिरिया विपरिणामो नाम. 160. पसादितो भगवाति थेरो किर तत्थ निसिन्नोव दिब्बचक्खुना ब्रह्मानं आगतं अद्दस दिब्बाय सोतधातुया च आयाचनसद्दं सुणि, चेतोपरियञाणेन भगवतो पसन्नभावं अञ्ञासि. तस्मा कञ्चि भिक्खुं पेसेत्वा पक्कोसियमानानं गमनं नाम न फासुकं, याव सत्था न पेसेति, तावदेव गमिस्सामाति मञ्ञमानो एवमाह. अप्पोस्सुक्कोति अञ्ञेसु किच्चेसु अनुस्सुक्को हुत्वा. दिट्ठधम्मसुखविहारन्ति फलसमापत्तिविहारं अनुयुत्तो मञ्ञे भगवा विहरितुकामो, सो इदानि यथारुचिया विहरिस्सतीति एवं मे अहोसीति वदति. मयम्पि दानीति मयं परं ओवदमाना विहारतो निक्कड्ढिता, किं अम्हाकं परोवादेन. इदानि मयम्पि दिट्ठधम्मसुखविहारेनेव विहरिस्सामाति दीपेति. थेरो इमस्मिं ठाने विरद्धो अत्तनो भारभावं न अञ्ञासि. अयञ्हि भिक्खुसङ्घो द्विन्नम्पि महाथेरानं भारो, तेन नं पटिसेधेन्तो भगवा आगमेहीति-आदिमाह. महामोग्गल्लानत्थेरो पन अत्तनो भारभावं अञ्ञासि. तेनस्स भगवा साधुकारं अदासि. 161. चत्तारिमानि, भिक्खवेति कस्मा आरभि? इमस्मिं सासने चत्तारि भयानि. यो तानि अभीतो होति, सो इमस्मिं सासने पतिट्ठातुं सक्कोति. इतरो पन न सक्कोतीति दस्सेतुं इमं देसनं आरभि. तत्थ उदकोरोहन्तेति उदकं ओरोहन्ते पुग्गले. कुम्भीलभयन्ति सुंसुमारभयं. सुसुकाभयन्ति चण्डमच्छभयं. 162. कोधुपायासस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो ऊमीसु ओसीदित्वा मरति, एवं इमस्मिं सासने कोधुपायासे ओसीदित्वा विब्भमति. तस्मा कोधुपायासो ऊमिभयन्ति वुत्तो. 163. ओदरिकत्तस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो कुम्भीलेन खादितो मरति, एवं इमस्मिं सासने ओदरिकत्तेन खादितो विब्भमति. तस्मा ओदरिकत्तं कुम्भीलभयन्ति वुत्तं. 164. अरक्खितेनेव कायेनाति सीसप्पचालकादिकरणेन अरक्खितकायो हुत्वा. अरक्खिताय वाचायाति दुट्ठुल्लभासनादिवसेन अरक्खितवाचो हुत्वा. अनुपट्ठिताय सतियाति कायगतासतिं अनुपट्ठापेत्वा. असंवुतेहीति अपिहितेहि. पञ्चन्नेतं कामगुणानं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो आवट्टे निमुज्जित्वा मरति, एवं इमस्मिं सासने पब्बजितो पञ्चकामगुणावट्टे निमुज्जित्वा विब्भमति. तस्मा पञ्च कामगुणा आवट्टभयन्ति वुत्ता. 165. अनुद्धंसेतीति किलमेति मिलापेति. रागानुद्धंसेनाति रागानुद्धंसितेन. मातुगामस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो चण्डमच्छं आगम्म लद्धप्पहारो मरति, एवं इमस्मिं सासने मातुगामं आगम्म उप्पन्नकामरागो विब्भमति. तस्मा मातुगामो सुसुकाभयन्ति वुत्तो. इमानि पन चत्तारि भयानि भायित्वा यथा उदकं अनोरोहन्तस्स उदकं निस्साय आनिसंसो नत्थि, उदकपिपासाय पिपासितो च होति रजोजल्लेन किलिट्ठसरीरो च, एवमेवं इमानि चत्तारि भयानि भायित्वा सासने अपब्बजन्तस्सापि इमं सासनं निस्साय आनिसंसो नत्थि, तण्हापिपासाय पिपासितो च होति किलेसरजेन संकिलिट्ठचित्तो च. यथा पन इमानि चत्तारि भयानि अभायित्वा उदकं ओरोहन्तस्स वुत्तप्पकारो आनिसंसो होति, एवं इमानि अभायित्वा सासने पब्बजितस्सापि वुत्तप्पकारो आनिसंसो होति. थेरो पनाह चत्तारि भयानि भायित्वा उदकं अनोतरन्तो सोतं छिन्दित्वा परतीरं पापुणितुं न सक्कोति, अभायित्वा ओतरन्तो सक्कोति, एवमेवं भायित्वा सासने अपब्बजन्तोपि तण्हासोतं छिन्दित्वा निब्बानपारं दट्ठुं न सक्कोति, अभायित्वा पब्बजन्तो पन सक्कोतीति. सेसं सब्बत्थ उत्तानमेव. अयं पन देसना नेय्यपुग्गलस्स वसेन निट्ठापिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चातुमसुत्तवण्णना निट्ठिता.