6. लटुकिकोपमसुत्तवण्णना
148. एवं मे सुतन्ति लटुकिकोपमसुत्तं. तत्थ येन सो वनसण्डोति अयम्पि महा-उदायित्थेरो भगवता सद्धिंयेव पिण्डाय पविसित्वा सद्धिं पटिक्कमि. तस्मा येन सो भगवता उपसङ्कमन्तो वनसण्डो तेनुपसङ्कमीति वेदितब्बो. अपहत्ताति अपहारको. उपहत्ताति उपहारको. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. 149. यं भगवाति यस्मिं समये भगवा. इङ्घाति आणत्तियं निपातो. अञ्ञथत्तन्ति चित्तस्स अञ्ञथत्तं. तञ्च खो न भगवन्तं पटिच्च, एवरूपं पन पणीतभोजनं अलभन्ता कथं यापेस्सामाति एवं पणीतभोजनं पटिच्च अहोसीति वेदितब्बं. भूतपुब्बन्ति इमिना रत्तिभोजनस्स पणीतभावं दस्सेति. सूपेय्यन्ति सूपेन उपनेतब्बं मच्छमंसकळीरादि. समग्गा भुञ्जिस्सामाति एकतो भुञ्जिस्साम. सङ्खतियोति अभिसङ्खारिकखादनीयानि. सब्बा ता रत्तिन्ति सब्बा ता सङ्खतियो रत्तिंयेव होन्ति, दिवा पन अप्पा परित्ता थोकिका होन्तीति. मनुस्सा हि दिवा यागुकञ्जियादीहि यापेत्वापि रत्तिं यथासत्ति यथापणीतमेव भुञ्जन्ति. पुन भूतपुब्बन्ति इमिना रत्ति विकालभोजने आदीनवं दस्सेति. तत्थ अन्धकारतिमिसायन्ति बहलन्धकारे. माणवेहीति चोरेहि. कतकम्मेहीति कतचोरकम्मेहि. चोरा किर कतकम्मा यं नेसं देवतं आयाचित्वा कम्मं निप्फन्नं, तस्स उपहारत्थाय मनुस्से मारेत्वा गललोहितादीनि गण्हन्ति. ते अञ्ञेसु मनुस्सेसु मारियमानेसु कोलाहला उप्पज्जिस्सन्ति, पब्बजितं परियेसन्तो नाम नत्थीति मञ्ञमाना भिक्खू गहेत्वा मारेन्ति. तं सन्धायेतं वुत्तं. अकतकम्मेहीति अटवितो गामं आगमनकाले कम्मनिप्फन्नत्थं पुरेतरं बलिकम्मं कातुकामेहि. असद्धम्मेन निमन्तेतीति “एहि भिक्खु अज्जेकरत्तिं इधेव भुञ्जित्वा इध वसित्वा सम्पत्तिं अनुभवित्वा स्वे गमिस्ससी”ति मेथुनधम्मेन निमन्तेति. पुन भूतपुब्बन्ति इमिना अत्तना दिट्ठकारणं कथेति. विज्जन्तरिकायाति विज्जुविज्जोतनक्खणे विस्सरमकासीति महासद्दमकासि. अभुम्मेति भू’ति वड्ढि, अभू’ति अवड्ढि, विनासो मय्हन्ति अत्थो. पिसाचो वत मन्ति पिसाचो मं खादितुं आगतो वत. आतुमारी मातुमारीति एत्थ आतूति पिता, मातूति माता. इदं वुत्तं होति– यस्स पिता वा माता वा अत्थि, तं मातापितरो अम्हाकं पुत्तकोति यथा तथा वा उप्पादेत्वा यंकिञ्चि खादनीयभोजनीयं दत्वा एकस्मिं ठाने सयापेन्ति. सो एवं रत्तिं पिण्डाय न चरति. तुय्हं पन मातापितरो मता मञ्ञे, तेन एवं चरसीति. 150. एवमेवाति एवमेव किञ्चि आनिसंसं अपस्सन्ता निक्कारणेनेव. एवमाहंसूति गरहन्तो आह. तत्थ आहंसूति वदन्ति. किं पनिमस्साति इमस्स अप्पमत्तकस्स हेतु किं वत्तब्बं नाम, ननु अपस्सन्तेन विय असुणन्तेन विय भवितब्बन्ति. ओरमत्तकस्साति परित्तमत्तकस्स. अधिसल्लिखतेवायन्ति अयं समणो नवनीतं पिसन्तो विय पदुमनाळसुत्तं ककचेन ओक्कन्तन्तो विय अतिसल्लेखति, अतिवायामं करोति. सिक्खाकामाति सारिपुत्तमोग्गल्लानादयो विय सिक्खाकामा, तेसु च अप्पच्चयं उपट्ठपेन्ति. तेसञ्हि एवं होति “सचे एते ‘अप्पमत्तकमेतं, हरथ भगवा’ति वदेय्युं, किं सत्था न हरेय्य. एवं पन अवत्वा भगवन्तं परिवारेत्वा निसिन्ना ‘एवं भगवा, साधु भगवा, पञ्ञपेथ भगवा’ति अतिरेकतरं उस्साहं पटिलभन्ती”ति. तस्मा तेसु अप्पच्चयं उपट्ठपेन्ति. तेसन्ति तेसं एकच्चानं मोघपुरिसानं. तन्ति तं अप्पमत्तकं पहातब्बं. थूलो कलिङ्गरोति गले बद्धं महाकट्ठं विय होति. लटुकिका सकुणिकाति चातकसकुणिका. सा किर रवसतं रवित्वा नच्चसतं नच्चित्वा सकिं गोचरं गण्हाति. आकासतो भूमियं पतिट्ठितं पन नं दिस्वा वच्छपालकादयो कीळनत्थं पूतिलताय बन्धन्ति. तं सन्धायेतं वुत्तं. आगमेतीति उपेति. तञ्हि तस्साति तं पूतिलताबन्धनं तस्सा अप्पसरीरताय चेव अप्पथामताय च बलवबन्धनं नाम, महन्तं नाळिकेररज्जु विय दुच्छिज्जं होति. तेसन्ति तेसं मोघपुरिसानं सद्धामन्दताय च पञ्ञामन्दताय च बलवं बन्धनं नाम, दुक्कटवत्थुमत्तकम्पि महन्तं पाराजिकवत्थु विय दुप्पजहं होति. 151. सुक्कपक्खे पहातब्बस्साति किं इमस्स अप्पमत्तकस्स पहातब्बस्स हेतु भगवता वत्तब्बं अत्थि, यस्स नो भगवा पहानमाह. ननु एवं भगवतो अधिप्पायं ञत्वापि पहातब्बमेवाति अत्थो. अप्पोस्सुक्काति अनुस्सुक्का. पन्नलोमाति पतितलोमा, न तस्स पहातब्बभयेन उद्धग्गलोमा. परदत्तवुत्ताति परेहि दिन्नवुत्तिनो, परतो लद्धेन यापेन्ताति अत्थो. मिगभूतेन चेतसा विहरन्तीति अपच्चासीसनपक्खे ठिता हुत्वा विहरन्ति. मिगो हि पहारं लभित्वा मनुस्सावासं गन्त्वा भेसज्जं वा वणतेलं वा लभिस्सामीति अज्झासयं अकत्वा पहारं लभित्वाव अगामकं अरञ्ञं पविसित्वा पहटट्ठानं हेट्ठा कत्वा निपतित्वा फासुभूतकाले उट्ठाय गच्छति. एवं मिगा अपच्चासीसनपक्खे ठिता. इदं सन्धाय वुत्तं “मिगभूतेन चेतसा विहरन्ती”ति. तञ्हि तस्साति तं वरत्तबन्धनं तस्स हत्थिनागस्स महासरीरताय चेव महाथामताय च दुब्बलबन्धनं नाम. पूतिलता विय सुछिज्जं होति. तेसं तन्ति तेसं तं कुलपुत्तानं सद्धामहन्तताय च पञ्ञामहन्तताय च महन्तं पाराजिकवत्थुपि दुक्कटवत्थुमत्तकं विय सुप्पजहं होति. 152. दलिद्दोति दालिद्दियेन समन्नागतो. अस्सकोति निस्सको. अनाळ्हियोति अनड्ढो. अगारकन्ति खुद्दकगेहं. ओलुग्गविलुग्गन्ति यस्स गेहयट्ठियो पिट्ठिवंसतो मुच्चित्वा मण्डले लग्गा, मण्डलतो मुच्चित्वा भूमियं लग्गा. काकातिदायिन्ति यत्थ किञ्चिदेव भुञ्जिस्सामाति अन्तो निसिन्नकाले विसुं द्वारकिच्चं नाम नत्थि, ततो ततो काका पविसित्वा परिवारेन्ति. सूरकाका हि पलायनकाले च यथासम्मुखट्ठानेनेव निक्खमित्वा पलायन्ति. नपरमरूपन्ति न पुञ्ञवन्तानं गेहं विय उत्तमरूपं. खटोपिकाति विलीवमञ्चको. ओलुग्गविलुग्गाति ओणतुण्णता. धञ्ञसमवापकन्ति धञ्ञञ्च समवापकञ्च. तत्थ धञ्ञं नाम कुद्रूसको. समवापकन्ति लाबुबीजकुम्भण्डबीजकादि बीजजातं. नपरमरूपन्ति यथा पुञ्ञवन्तानं गन्धसालिबीजादि परिसुद्धं बीजं, न एवरूपं. जायिकाति कपणजाया. नपरमरूपाति पच्छिसीसा लम्बत्थनी महोदरा पिसाचा विय बीभच्छा. सामञ्ञन्ति समणभावो. सो वतस्सं, योहन्ति सो वताहं पुरिसो नाम अस्सं, यो केसमस्सुं ओहारेत्वा पब्बजेय्यन्ति. सो न सक्कुणेय्याति सो एवं चिन्तेत्वापि गेहं गन्त्वा– “पब्बज्जा नाम लाभगरुका दुक्करा दुरासदा, सत्तपि अट्ठपि गामे पिण्डाय चरित्वा यथाधोतेनेव पत्तेन आगन्तब्बम्पि होति एवं यापेतुं असक्कोन्तस्स मे पुन आगतस्स वसनट्ठानं इच्छितब्बं, तिणवल्लिदब्बसम्भारा नाम दुस्समोधानिया, किन्ति करोमी”ति वीमंसति. अथस्स तं अगारकं वेजयन्तपासादो विय उपट्ठाति. अथस्स खटोपिकं ओलोकेत्वा– “मयि गते इमं विसङ्खरित्वा उद्धनालातं करिस्सन्ति, पुन अट्टनिपादविलीवादीनि लद्धब्बानि होन्ति, किन्ति करिस्सामी”ति चिन्तेति. अथस्स सा सिरिसयनं विय उपट्ठाति. ततो धञ्ञकुम्भिं ओलोकेत्वा– “मयि गते अयं घरणी इमं धञ्ञं तेन तेन सद्धिं भुञ्जिस्सति. पुन आगतेन जीवितवुत्ति नाम लद्धब्बा होति, किन्ति करिस्सामी”ति चिन्तेति. अथस्स सा अड्ढतेळसानि कोट्ठागारसतानि विय उपट्ठाति. ततो मातुगामं ओलोकेत्वा– “मयि गते इमं हत्थिगोपको वा अस्सगोपको वा यो कोचि पलोभेस्सति, पुन आगतेन भत्तपाचिका नाम लद्धब्बा होति, किन्ति करिस्सामी”ति चिन्तेति. अथस्स सा रूपिनी देवी विय उपट्ठाति. इदं सन्धाय “सो न सक्कुणेय्या”ति-आदि वुत्तं. 153. निक्खगणानन्ति सुवण्णनिक्खसतानं. चयोति सन्तानतो कतसन्निचयो. धञ्ञगणानन्ति धञ्ञसकटसतानं. 154. चत्तारोमे, उदायि, पुग्गलाति इध किं दस्सेति? हेट्ठा “ते तञ्चेव पजहन्ति, ते तञ्चेव नप्पजहन्ती”ति पजहनका च अप्पजहनका च रासिवसेन दस्सिता, न पाटियेक्कं विभत्ता. इदानि यथा नाम दब्बसम्भारत्थं गतो पुरिसो पटिपाटिया रुक्खे छिन्दित्वा पुन निवत्तित्वा वङ्कञ्च पहाय कम्मे उपनेतब्बयुत्तकमेव गण्हाति, एवमेव अप्पजहनके छड्डेत्वा अब्बोहारिके कत्वा पजहनकपुग्गला चत्तारो होन्तीति दस्सेतुं इमं देसनं आरभि. उपधिपहानायाति खन्धुपधिकिलेसुपधि-अभिसङ्खारुपधिकामगुणूपधीति इमेसं उपधीनं पहानाय. उपधिपटिसंयुत्ताति उपधि-अनुधावनका. सरसङ्कप्पाति एत्थ सरन्ति धावन्तीति सरा. सङ्कप्पेन्तीति सङ्कप्पा. पदद्वयेनपि वितक्कायेव वुत्ता. समुदाचरन्तीति अभिभवन्ति अज्झोत्थरित्वा वत्तन्ति. संयुत्तोति किलेसेहि संयुत्तो. इन्द्रियवेमत्तताति इन्द्रियनानत्तता कदाचि करहचीति बहुकालं वीतिवत्तेत्वा. सतिसम्मोसाति सतिसम्मोसेन. निपातोति अयोकटाहम्हि पतनं. एत्तावता “नप्पजहति, पजहति, खिप्पं पजहती”ति तयो रासयो दस्सिता. तेसु चत्तारो जना नप्पजहन्ति नाम, चत्तारो पजहन्ति नाम, चत्तारो खिप्पं पजहन्ति नाम. तत्थ पुथुज्जनो सोतापन्नो सकदागामी अनागामीति इमे चत्तारो जना नप्पजहन्ति नाम. पुथुज्जनादयो ताव मा पजहन्तु, अनागामी कथं न पजहतीति? सोपि हि यावदेवस्स भवलोभो अत्थि, ताव अहोसुखं अहोसुखन्ति अभिनन्दति. तस्मा नप्पजहति नाम. एतेयेव पन चत्तारो जना पजहन्ति नाम. सोतापन्नादयो ताव पजहन्तु, पुथुज्जनो कथं पजहतीति? आरद्धविपस्सको हि सतिसम्मोसेन सहसा किलेसे उप्पन्ने “मादिसस्स नाम भिक्खुनो किलेसो उप्पन्नो”ति संवेगं कत्वा वीरियं पग्गय्ह विपस्सनं वड्ढेत्वा मग्गेन किलेसे समुग्घातेति. इति सो पजहति नाम. तेयेव चत्तारो खिप्पं पजहन्ति नाम. तत्थ इमस्मिं सुत्ते, महाहत्थिपदोपमे (म. नि. 1.288 आदयो), इन्द्रियभावनेति (म. नि. 3.453 आदयो) इमेसु सुत्तेसु किञ्चापि ततियवारो गहितो, पञ्हो पन दुतियवारेनेव कथितोति वेदितब्बो. उपधि दुक्खस्स मूलन्ति एत्थ पञ्च खन्धा उपधि नाम. तं दुक्खस्स मूलन्ति इति विदित्वा किलेसुपधिना निरुपधि होति, निग्गहणो नितण्होति अत्थो. उपधिसङ्खये विमुत्तोति तण्हक्खये निब्बाने आरम्मणतो विमुत्तो. 155. एवं चत्तारो पुग्गले वित्थारेत्वा इदानि ये पजहन्ति, ते “इमे नाम एत्तके किलेसे पजहन्ति”. ये नप्पजहन्ति, तेपि “इमे नाम एत्तके किलेसे नप्पजहन्ती”ति दस्सेतुं पञ्च खो इमे उदायि कामगुणाति-आदिमाह. तत्थ मिळ्हसुखन्ति असुचिसुखं. अनरियसुखन्ति अनरियेहि सेवितसुखं. भायितब्बन्ति एतस्स सुखस्स पटिलाभतोपि विपाकतोपि भायितब्बं. नेक्खम्मसुखन्ति कामतो निक्खन्तसुखं. पविवेकसुखन्ति गणतोपि किलेसतोपि पविवित्तसुखं. उपसमसुखन्ति रागादिवूपसमत्थाय सुखं. सम्बोधसुखन्ति मग्गसङ्खातस्स सम्बोधस्स निब्बत्तनत्थाय सुखं. न भायितब्बन्ति एतस्स सुखस्स पटिलाभतोपि विपाकतोपि न भायितब्बं, भावेतब्बमेवेतं. 156. इञ्जितस्मिं वदामीति इञ्जनं चलनं फन्दनन्ति वदामि. किञ्च तत्थ इञ्जितस्मिन्ति किञ्च तत्थ इञ्जितं. इदं तत्थ इञ्जितस्मिन्ति ये एते अनिरुद्धा वितक्कविचारा, इदं तत्थ इञ्जितं. दुतियततियज्झानेसुपि एसेव नयो. अनिञ्जितस्मिं वदामीति इदं चतुत्थज्झानं अनिञ्जनं अचलनं निप्फन्दनन्ति वदामि. अनलन्ति वदामीति अकत्तब्ब-आलयन्ति वदामि, तण्हालयो एत्थ न उप्पादेतब्बोति दस्सेति. अथ वा अनलं अपरियत्तं, न एत्तावता अलमेतन्ति सन्निट्ठानं कातब्बन्ति वदामि. नेवसञ्ञानासञ्ञायतनस्सापीति एवरूपायपि सन्ताय समापत्तिया पहानमेव वदामि. अणुं वा थूलं वाति खुद्दकं वा महन्तं वा अप्पसावज्जं वा महासावज्जं वा. सेसं सब्बत्थ उत्तानमेव. देसना पन नेय्यपुग्गलस्स वसेन अरहत्तनिकूटेनेव निट्ठापिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
लटुकिकोपमसुत्तवण्णना निट्ठिता.