यस्मा पन दानं ददन्तो सीलं समादातुं सक्कोति, तस्मा तदनतरं सीलकथं कथेसि. सीलकथन्ति सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं, सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले, भूरिदत्तनागराजकाले, चम्पेय्यनागराजकाले, सीलवनागराजकाले, मातुपोसकहत्थिराजकाले, छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो, सीलसदिसा पतिट्ठा, आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि. सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादिं सीलगुणपटिसंयुत्तं कथं. इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं अनुभवन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिं सग्गगुणपटिसंयुत्तं कथं. सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं “अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्यन्”ति-आदि (म. नि. 3.255). एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय– “अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कातब्बो”ति दस्सनत्थं– “अप्पस्सादा कामा वुत्ता मया बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो”ति-आदिना (पाचि. 417; म. नि. 1.235) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवोति दोसो. ओकारोति अवकारो लामकभावो. संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनं. यथाह “किलिस्सन्ति वत, भो, सत्ता”ति (म. नि. 2.351). एवं कामादीनवेन तज्जित्वा नेक्खम्मे आनिसंसं पकासेसि. कल्लचित्तन्ति अरोगचित्तं. सामुक्कंसिकाति सामं उक्कंसिका अत्तनायेव गहेत्वा उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा, असाधारणा अञ्ञेसन्ति अत्थो. का पनेसाति, अरियसच्चदेसना? तेनेवाह– “दुक्खं समुदयं निरोधं मग्गन्”ति. विरजं वीतमलन्ति रागरजादीनं अभावा विरजं, रागमलादीनं विगतत्ता वीतमलं. धम्मचक्खुन्ति उपरि ब्रह्मायुसुत्ते तिण्णं मग्गानं, चूळराहुलोवादे आसवक्खयस्सेतं नामं. इध पन सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्ति-आकारदस्सनत्थं “यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्”ति आह. तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. एस नयो सेसपदेसुपि. तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो. विगता कथंकथा अस्साति विगतकथंकथो. वेसारज्जप्पत्तोति वेसारज्जं पत्तो. कत्थ? सत्थु सासने. नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो. 70. चित्तेन सम्पटिच्छमानो अभिनन्दित्वा, वाचाय पसंसमानो अनुमोदित्वा. आवरामीति थकेमि पिदहामि. अनावटन्ति न आवरितं विवटं उग्घाटितं. 71. अस्सोसि खो दीघतपस्सीति सो किर तस्स गतकालतो पट्ठाय– “पण्डितो गहपति समणो च गोतमो दस्सनसम्पन्नो निय्यानिककथो, दस्सनेपि तस्स पसीदिस्सति, धम्मकथायपि पसीदिस्सति, पसीदित्वा सरणं गमिस्सति, गतो नु खो सरणं गहपति न ताव गतो”ति ओहितसोतोव हुत्वा विचरति. तस्मा पठमंयेव अस्सोसि. 72. तेन हि सम्माति बलवसोकेन अभिभूतो “एत्थेव तिट्ठा”ति वचनं सुत्वापि अत्थं असल्लक्खेन्तो दोवारिकेन सद्धिं सल्लपतियेव. मज्झिमाय द्वारसालायान्ति यस्स घरस्स सत्त द्वारकोट्ठका, तस्स सब्ब-अब्भन्तरतो वा सब्बबाहिरतो वा पट्ठाय चतुत्थद्वारकोट्ठको, यस्स पञ्च, तस्स ततियो, यस्स तयो, तस्स दुतियो द्वारकोट्ठको मज्झिमद्वारसाला नाम. एकद्वारकोट्ठकस्स पन घरस्स मज्झट्ठाने मङ्गलत्थम्भं निस्साय मज्झिमद्वारसाला. तस्स पन गेहस्स सत्त द्वारकोट्ठका, पञ्चातिपि वुत्तं. 73. अग्गन्ति-आदीनि सब्बानि अञ्ञमञ्ञवेवचनानि. यं सुदन्ति एत्थ यन्ति यं नाटपुत्तं. सुदन्ति निपातमत्तं. परिग्गहेत्वाति तेनेव उत्तरासङ्गेन उदरे परिक्खिपन्तो गहेत्वा. निसीदापेतीति सणिकं आचरिय, सणिकं आचरियाति महन्तं तेलघटं ठपेन्तो विय निसीदापेति. दत्तोसीति किं जळोसि जातोति अत्थो. पटिमुक्कोति सीसे परिक्खिपित्वा गहितो. अण्डहारकोति-आदिं दुट्ठुल्लवचनम्पि समानं उपट्ठाकस्स अञ्ञथाभावेन उप्पन्नबलवसोकताय इदं नाम भणामीति असल्लक्खेत्वाव भणति. 74. भद्दिका, भन्ते, आवट्टनीति निगण्ठो मायमेव सन्धाय वदति, उपासको अत्तना पटिविद्धं सोतापत्तिमग्गं. तेन हीति निपातमत्तमेतं, भन्ते, उपमं ते करिस्सामिच्चेव अत्थो. कारणवचनं वा, येन कारणेन तुम्हाकं सासनं अनिय्यानिकं, मम सत्थु निय्यानिकं, तेन कारणेन उपमं ते करिस्सामीति वुत्तं होति. 75. उपविजञ्ञाति विजायनकालं उपगता. मक्कटच्छापकन्ति मक्कटपोतकं. किणित्वा आनेहीति मूलं दत्वाव आहर. आपणेसु हि सविञ्ञाणकम्पि अविञ्ञाणकम्पि मक्कटादिकीळनभण्डकं विक्किणन्ति. तं सन्धायेतं आह. रजितन्ति बहलबहलं पीतावलेपनरङ्गजातं गहेत्वा रजित्वा दिन्नं इमं इच्छामीति अत्थो. आकोटितपच्चाकोटितन्ति आकोटितञ्चेव परिवत्तेत्वा पुनप्पुनं आकोटितञ्च. उभतोभागविमट्ठन्ति मणिपासाणेन उभोसु पस्सेसु सुट्ठु विमट्ठं घट्टेत्वा उप्पादितच्छविं. रङ्गक्खमो हि खोति सविञ्ञाणकम्पि अविञ्ञाणकम्पि रङ्गं पिवति. तस्मा एवमाह. नो आकोट्टनक्खमोति सविञ्ञाणकस्स ताव आकोट्टनफलके ठपेत्वा कुच्छियं आकोटितस्स कुच्छि भिज्जति, करीसं निक्खमति. सेसी आकोटितस्स सीसं भिज्जति, मत्तलुङ्गं निक्खमति. अविञ्ञाणको खण्डखण्डितं गच्छति. तस्मा एवमाह. नो विमज्जनक्खमोति सविञ्ञाणको मणिपासाणेन विमद्दियमानो निल्लोमतं निच्छवितञ्च आपज्जति, अविञ्ञाणकोपि वचुण्णकभावं आपज्जति. तस्मा एवमाह. रङ्गक्खमो हि खो बालानन्ति बालानं मन्दबुद्धीनं रङ्गक्खमो, रागमत्तं जनेति, पियो होति. पण्डितानं पन निगण्ठवादो वा अञ्ञो वा भारतरामसीताहरणादि निरत्थककथामग्गो अप्पियोव होति. नो अनुयोगक्खमो, नो विमज्जनक्खमोति अनुयोगं वा वीमंसं वा न खमति, थुसे कोट्टेत्वा तण्डुलपरियेसनं विय कदलियं सारगवेसनं विय च रित्तको तुच्छकोव होति. रङ्गक्खमो चेव पण्डितानन्ति चतुसच्चकथा हि पण्डितानं पिया होति, वस्ससतम्पि सुणन्तो तित्तिं न गच्छति. तस्मा एवमाह. बुद्धवचनं पन यथा यथापि ओगाहिस्सति महासमुद्दो विय गम्भीरमेव होतीति “अनुयोगक्खमो च विमज्जनक्खमो चा”ति आह. सुणोहि यस्साहं सावकोति तस्स गुणे सुणाहीति भगवतो वण्णे वत्तुं आरद्धो. 76. धीरस्साति धीरं वुच्चति पण्डिच्चं, या पञ्ञा पजानना…पे… सम्मादिट्ठि, तेन समन्नागतस्स धातु-आयतनपटिच्चसमुप्पादट्ठानाट्ठानकुसलस्स पण्डितस्साहं सावको, सो मय्हं सत्थाति एवं सब्बपदेसु सम्बन्धो वेदितब्बो. पभिन्नखीलस्साति भिन्नपञ्चचेतोखिलस्स. सब्बपुथुज्जने विजिनिंसु विजिनन्ति विजिनिस्सन्ति वाति विजया. के ते, मच्चुमारकिलेसमारदेवपुत्तमाराति? ते विजिता विजया एतेनाति विजितविजयो. भगवा, तस्स विजितविजयस्स. अनीघस्साति किलेसदुक्खेनपि विपाकदुक्खेनपि निद्दुक्खस्स. सुसमचित्तस्साति देवदत्तधनपालक-अङ्गुलिमालराहुलथेरादीसुपि देवमनुस्सेसु सुट्ठु समचित्तस्स. वुद्धसीलस्साति वड्ढिताचारस्स. साधुपञ्ञस्साति सुन्दरपञ्ञस्स. वेसमन्तरस्साति रागादिविसमं तरित्वा वितरित्वा ठितस्स. विमलस्साति विगतरागादिमलस्स. तुसितस्साति तुट्ठचित्तस्स. वन्तलोकामिसस्साति वन्तकामगुणस्स. मुदितस्साति मुदिताविहारवसेन मुदितस्स, पुनरुत्तमेव वा एतं. पसादवसेन हि एकम्पि गुणं पुनप्पुनं वदतियेव. कतसमणस्साति कतसामञ्ञस्स, समणधम्मस्स मत्थकं पत्तस्साति अत्थो. मनुजस्साति लोकवोहारवसेन एकस्स सत्तस्स. नरस्साति पुनरुत्तं. अञ्ञथा वुच्चमाने एकेकगाथाय दस गुणा नप्पहोन्ति. वेनयिकस्साति सत्तानं विनायकस्स. रुचिरधम्मस्साति सुचिधम्मस्स. पभासकस्साति ओभासकस्स. वीरस्साति वीरियसम्पन्नस्स. निसभस्साति उसभवसभनिसभेसु सब्बत्थ अप्पटिसमट्ठेन निसभस्स. गम्भीरस्साति गम्भीरगुणस्स, गुणेहि वा गम्भीरस्स. मोनपत्तस्साति ञाणपत्तस्स. वेदस्साति वेदो वुच्चति ञाणं, तेन समन्नागतस्स. धम्मट्ठस्साति धम्मे ठितस्स. संवुतत्तस्साति पिहितत्तस्स. नागस्साति चतूहि कारणेहि नागस्स. पन्तसेनस्साति पन्तसेनासनस्स. पटिमन्तकस्साति पटिमन्तनपञ्ञाय समन्नागतस्स. मोनस्साति मोनं वुच्चति ञाणं, तेन समन्नागतस्स, धुतकिलेसस्स वा. दन्तस्साति निब्बिसेवनस्स. इसिसत्तमस्साति विपस्सि-आदयो छ इसयो उपादाय सत्तमस्स. ब्रह्मपत्तस्साति सेट्ठपत्तस्स. न्हातकस्साति न्हातकिलेसस्स. पदकस्साति अक्खरादीनि समोधानेत्वा गाथापदकरणकुसलस्स. विदितवेदस्साति विदितञाणस्स. पुरिन्ददस्साति सब्बपठमं धम्मदानदायकस्स. सक्कस्साति समत्थस्स. पत्तिपत्तस्साति ये पत्तब्बा गुणा, ते पत्तस्स. वेय्याकरणस्साति वित्थारेत्वा अत्थदीपकस्स. भगवता हि अब्याकतं नाम तन्ति पदं नत्थि सब्बेसंयेव अत्थो कथितो. विपस्सिस्साति विपस्सनकस्स. अनभिनतस्साति अनतस्स. नो अपनतस्साति अदुट्ठस्स. अननुगतन्तरस्साति किलेसे अननुगतचित्तस्स. असितस्साति अबद्धस्स. भूरिपञ्ञस्साति भूरि वुच्चति पथवी, ताय पथवीसमाय पञ्ञाय विपुलाय महन्ताय वित्थताय समन्नागतस्साति अत्थो. महापञ्ञस्साति महापञ्ञाय समन्नागतस्स. अनुपलित्तस्साति तण्हादिट्ठिकिलेसेहि अलित्तस्स. आहुनेय्यस्साति आहुतिं पटिग्गहेतुं युत्तस्स. यक्खस्साति आनुभावदस्सनट्ठेन आदिस्समानकट्ठेन वा भगवा यक्खो नाम. तेनाह “यक्खस्सा”ति. महतोति महन्तस्स. तस्स सावकोहमस्मीति तस्स एवंविविधगुणस्स सत्थुस्स अहं सावकोति. उपासकस्स सोभापत्तिमग्गेनेव पटिसम्भिदा आगता. इति पटिसम्भिदाविसये ठत्वा पदसतेन दसबलस्स किलेसप्पहानवण्णं कथेन्तो “कस्स तं गहपति सावकं धारेमा”ति पञ्हस्स अत्थं विस्सज्जेसि. 77. कदा सञ्ञूळ्हाति कदा सम्पिण्डिता. एवं किरस्स अहोसि– “अयं इदानेव समणस्स गोतमस्स सन्तिकं गन्त्वा आगतो, कदानेन एते वण्णा सम्पिण्डिता”ति. तस्मा एवमाह. विचित्तं मालं गन्थेय्याति सयम्पि दक्खताय पुप्फानम्पि नानावण्णताय एकतोवण्टिकादिभेदं विचित्रमालं गन्थेय्य. एवमेव खो, भन्तेति एत्थ नानापुप्फानं महापुप्फरासि विय नानाविधानं वण्णानं भगवतो सिनेरुमत्तो वण्णरासि दट्ठब्बो. छेकमालाकारो विय उपालि गहपति. मालाकारस्स विचित्रमालागन्थनं विय गहपतिनो तथागतस्स विचित्रवण्णगन्थनं. उण्हं लोहितं मुखतो उग्गञ्छीति तस्स हि भगवतो सक्कारं असहमानस्स एतदहोसि– “अनत्थिको दानि अयं गहपति अम्हेहि, स्वे पट्ठाय पण्णास सट्ठि जने गहेत्वा एतस्स घरं पविसित्वा भुञ्जितुं न लभिस्सामि, भिन्ना मे भत्तकुम्भी”ति. अथस्स उपट्ठाकविपरिणामेन बलवसोको उप्पज्जि. इमे हि सत्ता अत्तनो अत्तनोव चिन्तयन्ति. तस्स तस्मिं सोके उप्पन्ने अब्भन्तरं उण्हं अहोसि, लोहितं विलीयित्थ, तं महावातेन समुद्धरितं कुटे पक्खित्तरजनं विय पत्तमत्तं मुखतो उग्गञ्छि. निधानगतलोहितं वमित्वा पन अप्पका सत्ता जीवितुं सक्कोन्ति. निगण्ठो तत्थेव जाणुना पतितो, अथ नं पाटङ्किया बहिनगरं नीहरित्वा मञ्चकसिविकाय गहेत्वा पावं अगमंसु, सो न चिरस्सेव पावायं कालमकासि. इमस्मिं पन सुत्ते उग्घाटितञ्ञूपुग्गलस्स वसेन धम्मदेसना परिनिट्ठिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
उपालिसुत्तवण्णना निट्ठिता.