एवञ्च पन वत्वा–
“आवेधितं पिट्ठितो उत्तमङ्गं,
बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स,
को मे इमं पुत्तमकासि एवन्”ति. (जा. 1.15.15)–

गाथं अभासि. महापुरिसो आह– “न मयं एवरूपं करोम, पब्बजितं पन हिंसन्ते दिस्वा पब्बजितेसु सगारवाहि भूतयक्खदेवताहि कतं भविस्सती”ति.

केवलं, भन्ते, तुम्हाकं मनोपदोसो मा होतु, देवताहि कतं होतु, सुखमापया भन्ते, देवता, अपिचाहं, भन्ते, कथं पटिपज्जामीति. तेन हि ओसधं ते कथेस्सामि, मम भिक्खाभाजने भुत्तावसेसं भत्तमत्थि, तत्थ थोकं उदकं आसिञ्चित्वा थोकं गहेत्वा तव पुत्तस्स मुखे पक्खिप, अवसेसं उदकचाटियं आलोळेत्वा असीतिया ब्राह्मणसहस्सानं मुखे पक्खिपाति. सा एवं करिस्सामीति भत्तं गहेत्वा महापुरिसं वन्दित्वा गन्त्वा तथा अकासि.
मुखे पक्खित्तमत्ते जेट्ठकदेवराजा– “सामिम्हि सयं भेसज्जं करोन्ते अम्हेहि न सक्का किञ्चि कातुन्”ति कुमारं विस्सज्जेसि. सोपि खिपित्वा किञ्चि दुक्खं अप्पत्तपुब्बो विय पकतिवण्णो अहोसि. अथ नं माता अवोच– “पस्स तात तव कुलुपकानं हिरोत्तप्परहितानं विप्पकारं, समणा पन न एवरूपा होन्ति, समणे तात भोजेय्यासी”ति. ततो सेसकं उदकचाटियं आलुळापेत्वा ब्राह्मणानं मुखे पक्खिपापेसि. यक्खा तावदेव विस्सज्जेत्वा पलायिंसु. ब्राह्मणा खिपित्वा खिपित्वा उट्ठहित्वा किं अम्हाकं मुखे पक्खित्तन्ति पुच्छिंसु. मातङ्ग-इसिस्स उच्छिट्ठभत्तन्ति. ते “चण्डालस्स उच्छिट्ठकं खादापितम्हा, अब्राह्मणा दानिम्हा जाता, इदानि नो ब्राह्मणा ‘असुद्धब्राह्मणा इमे’ति सम्भोगं न दस्सन्ती”ति ततो पलायित्वा मज्झरट्ठं गन्त्वा मज्झराजस्स नगरे अग्गासनिका ब्राह्मणा नाम मयन्ति राजगेहे भुञ्जन्ति.
तस्मिं समये बोधिसत्तो पापनिग्गहं करोन्तो मानजातिके निम्मदयन्तो विचरति. अथेको “जातिमन्ततापसो नाम मया सदिसो नत्थी”ति अञ्ञेसु सञ्ञम्पि न करोति. बोधिसत्तो तं गङ्गातीरे वसमानं दिस्वा “माननिग्गहमस्स करिस्सामी”ति तत्थ अगमासि तं जातिमन्ततापसो पुच्छि– “किं जच्चो भवन्”ति? चण्डालो अहं आचरियाति. अपेहि चण्डाल अपेहि चण्डाल, हेट्ठागङ्गाय वस, मा उपरिगङ्गाय उदकं उच्छिट्ठमकासीति.
बोधिसत्तो “साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामी”ति हेट्ठागङ्गाय वसन्तो “गङ्गाय उदकं पटिसोतं सन्दतू”ति अधिट्ठासि. जातिमन्ततापसो पातोव गङ्गं ओरुय्ह उदकं आचमति, जटा धोवति. बोधिसत्तो दन्तकट्ठं खादन्तो पिण्डं पिण्डं खेळं उदके पातेति. दन्तकट्ठकुच्छिट्ठकम्पि तत्थेव पवाहेति. यथा चे तं अञ्ञत्थ अलग्गित्वा तापसस्सेव जटासु लग्गति, तथा अधिट्ठासि. खेळम्पि दन्तकट्ठम्पि तापसस्स जटासुयेव पतिट्ठाति.
तापसो चण्डालस्सिदं कम्मं भविस्सतीति विप्पटिसारी हुत्वा गन्त्वा पुच्छि– “इदं, भो चण्डाल, गङ्गाय उदकं तया पटिसोतगामिकतन्”ति? आम आचरिय. तेन हि त्वं हेट्ठागङ्गाय मा वस, उपरिगङ्गाय वसाति. साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामीति तत्थ वसन्तो इद्धिं पटिप्पस्सम्भेसि, उदकं यथागतिकमेव जातं. पुन तापसो तदेव ब्यसनं पापुणि. सो पुन गन्त्वा बोधिसत्तं पुच्छि,– “भो चण्डाल, त्वमिदं गङ्गाय उदकं कालेन पटिसोतगामिं कालेन अनुसोतगामिं करोसी”ति? आम आचरिय. चण्डाल, “त्वं सुखविहारीनं पब्बजितानं सुखेन वसितुं न देसि, सत्तमे ते दिवसे सत्तधा मुद्धा फलतू”ति. साधु अचरिय, अहं पन सूरियस्स उग्गन्तुं न दस्सामीति.
अथ महासत्तो चिन्तेसि– “एतस्स अभिसापो एतस्सेव उपरि पतिस्सति, रक्खामि नन्”ति सत्तानुद्दयताय पुनदिवसे इद्धिया सूरियस्स उग्गन्तुं न अदासि. इद्धिमतो इद्धिविसयो नाम अचिन्तेय्यो, ततो पट्ठाय अरुणुग्गं न पञ्ञायति, रत्तिन्दिवपरिच्छेदो नत्थि, कसिवणिज्जादीनि कम्मानि पयोजेन्तो नाम नत्थि.
मनुस्सा– “यक्खावट्टो नु खो अयं भूतदेवट्टोनागसुपण्णावट्टो”ति उपद्दवप्पत्ता “किं नु खो कातब्बन्”ति चिन्तेत्वा “राजकुलं नाम महापञ्ञं, लोकस्स हितं चिन्तेतुं सक्कोति, तत्थ गच्छामा”ति राजकुलं गन्त्वा तमत्थं आरोचेसुं. राजा सुत्वा भीतोपि अभीताकारं कत्वा– “मा ताता भायथ, इमं कारणं गङ्गातीरवासी जातिमन्ततापसो जानिस्सति, तं पुच्छित्वा निक्कङ्खा भविस्सामा”ति कतिपयेहेव अत्थचरकेहि मनुस्सेहि सद्धिं तापसं उपसङ्कमित्वा कतपटिसन्थारो तमत्थं पुच्छि. तापसो आह– “आम महाराज, एको चण्डालो अत्थि, सो इमं गङ्गाय उदकं कालेन अनुसोतगामिं कालेन पतिसोतगामिं करोति, मया तदत्थं किञ्चि कथितं अत्थि, तं पुच्छथ, सो जानिस्सती”ति.
राजा मातङ्ग-इसिस्स सन्तिकं गन्त्वा– “तुम्हे, भन्ते, अरुणस्स उग्गन्तुं न देथा”ति पुच्छि. आम, महाराजाति. किं कारणा भन्तेति? जातिमन्ततापसकारणा, महाराज, जातिमन्ततापसेन आगन्त्वा मं वन्दित्वा खमापितकाले दस्सामि महाराजाति. राजा गन्त्वा “एथ आचरिय, तापसं खमापेथा”ति आह. नाहं, महाराज, चण्डालं वन्दामीति. मा आचरिय, एवं करोथ, जनपदस्स मुखं पस्सथाति. सो पुन पटिक्खिपियेव. राजा बोधिसत्तं उपसङ्कमित्वा “आचरियो खमापेतुं न इच्छिती”ति आह. अखमापिते अहं सूरियं न मुञ्चामीति. राजा “अयं खमापेतुं न इच्छति, अयं अखमापिते सूरियं न मुञ्चति, किं अम्हाकं तेन तापसेन, लोकं ओलोकेस्सामा”ति “गच्छथ, भो, तापससन्तिकं, तं हत्थेसु च पादेसु च गहेत्वा मातङ्ग-इसिस्स पादमूले नेत्वा निपज्जापेत्वा खमापेथ एतस्स जनपदानुद्दयतं पटिच्चा”ति आह. ते राजपुरिसा गन्त्वा तं तथा कत्वा आनेत्वा मातङ्ग-इसिस्स पादमूले निपज्जापेत्वा खमापेसुं.
अहं नाम खमितब्बं खमामि, अपिच खो पन एतस्स कथा एतस्सेव उपरि पतिस्सति. मया सूरिये विस्सज्जिते सूरियरस्मि एतस्स मत्थके पतिस्सति, अथस्स सत्तधा मुद्धा फलिस्सति. तञ्च खो पनेस ब्यसनं मा पापुणातु, एथ तुम्हे एतं गलप्पमाणे उदके ओतारेत्वा महन्तं मत्तिकापिण्डमस्स सीसे ठपेथ. अथाहं सूरियं विस्सज्जिस्सामि. सूरियरस्मि मत्तिकापिण्डे पतित्वा तं सत्तधा भिन्दिस्सति. अथेस मत्तिकापिण्डं छड्डेत्वा निमुज्जित्वा अञ्ञेन तित्थेन उत्तरतु, इति नं वदथ, एवमस्स सोत्थि भविस्सतीति. ते मनुस्सा “एवं करिस्सामा”ति तथा कारेसुं. तस्सापि तथेव सोत्थि जाता. सो ततो पट्ठाय– “जाति नाम अकारणं, पब्बजितानं अब्भन्तरे गुणोव कारणन्”ति जातिगोत्तमानं पहाय निम्मदो अहोसि.
इति जातिमन्ततापसे दमिते महाजनो बोधिसत्तस्स थामं अञ्ञासि, महाकोलाहलं जातं. राजा अत्तनो नगरं गमनत्थाय बोधिसत्तं याचि. महासत्तो पटिञ्ञं दत्वा तानि च असीतिब्राह्मणसहस्सानि दमेस्सामि, पटिञ्ञञ्च मोचेस्सामीति मज्झराजस्स नगरं अगमासि. ब्राह्मणा बोधिसत्तं दिस्वाव– भो, “अयं सो, भो महाचोरो, आगतो, इदानेव सब्बे एते मय्हं उच्छिट्ठकं खादित्वा अब्राह्मणा जाताति अम्हे पाकटे करिस्सति, एवं नो इधापि आवासो न भविस्सति, पटिकच्चेव मारेस्सामा”ति राजानं पुन उपसङ्कमित्वा आहंसु– “तुम्हे, महाराज, एतं चण्डालपब्बजितं मा साधुरूपोति मञ्ञित्थ, एस गरुकमन्तं जानाति, पथविं गहेत्वा आकासं करोति, आकासं पथविं, दूरं गहेत्वा सन्तिकं करोति, सन्तिकं दूरं, गङ्गं निवत्तेत्वा उद्धगामिनिं करोति, इच्छन्तो पथविं उक्खिपित्वा पातेतुं मञ्ञे सक्कोति. परस्स वा चित्तं नाम सब्बकालं न सक्का गहेतुं, अयं इध पतिट्ठं लभन्तो तुम्हाकं रज्जम्पि नासेय्य, जीवितन्तरायम्पि वंसुपच्छेदम्पि करेय्य, अम्हाकं वचनं करोथ, महाराज, अज्जेव इमं मारेतुं वट्टती”ति.
राजानो नाम परपत्तिया होन्ति, इति सो बहूनं कथावसेन निट्ठं गतो. बोधिसत्तो पन नगरे पिण्डाय चरित्वा उदकफासुकट्ठाने मिस्सकोदनं भुञ्जित्वा राजुय्यानं गन्त्वा निरापराधताय निरासङ्को मङ्गलसिलापट्टे निसीदि. अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरितुं समत्थञाणस्स अनावज्जनताय मुहुत्तमत्तके काले सति नप्पहोति, राजा अञ्ञं अजानापेत्वा सयमेव गन्त्वा निरावज्जनताय पमादेन निसिन्नं महापुरिसं असिना पहरित्वा द्वे भागे अकासि. इमस्स रञ्ञो विजिते अट्ठमं लोहकूटवस्सं, नवमं कललवस्सं वस्सि. इति इमस्सापि रट्ठे नव वुट्ठियो पतिता. सो च राजा सपरिसो महानिरये निब्बत्तो. तेनाह संकिच्चपण्डितो–
“उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहूति”. (जा. 2.19.96)–

एवं मज्झारञ्ञस्स अरञ्ञभूतभावो वेदितब्बो. मातङ्गस्स पन इसिनो वसेन तदेव मातङ्गारञ्ञन्ति वुत्तं.

66. पञ्हपटिभानानीति पञ्हब्याकरणानि. पच्चनीकं कतब्बन्ति पच्चनीकं कातब्बं. अमञ्ञिस्सन्ति विलोमभागं गण्हन्तो विय अहोसिन्ति अत्थो.
67. अनुविच्चकारन्ति अनुविचारेत्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्तं होति. साधु होतीति सुन्दरो होति. तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते– “किं अयं उपालि दिट्ठदिट्ठमेव सरणं गच्छती”ति? गरहा उप्पज्जिस्सति, तस्मा अनुविच्चकारो तुम्हादिसानं साधूति दस्सेति. पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा “असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो”ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति. कस्मा? एवं नो महन्तभावो आवि भविस्सतीति च, सचे तस्स “किमहं एतेसं सरणं गतो”ति विप्पटिसारो उप्पज्जेय्य, तम्पि सो “एतेसं मे सरणगतभावं बहू जानन्ति, दुक्खं इदानि पटिनिवत्तितुन्”ति विनोदेत्वा न पटिक्कमिस्सतीति च. “तेनाह पटाकं परिहरेय्युन्”ति.
68. ओपानभूतन्ति पटियत्त-उदपानो विय ठितं. कुलन्ति तव निवेसनं. दातब्बं मञ्ञेय्यासीति पुब्बे दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देति. इदानि मं सरणं गतकारणमत्तेनव मा इमेसं देय्यधम्मं, उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति. सुतमेतं, भन्तेति कुतो सुतं? निगण्ठानं सन्तिका, ते किर कुलघरेसु एवं पकासेन्ति– “मयं ‘यस्स कस्सचि सम्पत्तस्स दातब्बन्’ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं…पे… न अञ्ञेसं सावकानं दिन्नं महप्फलन्’ति वदती”ति. तं सन्धाय अयं गहपति “सुतमेतन्”ति आह.
69. अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गतिपरायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथविसदिसं, आलम्बनट्ठेन आलम्बनरज्जुसदिसं. इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो. असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतवसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानं नामेभं मय्हं गतमग्गो, मय्हेवेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्ञो, महागोविन्दमहायञ्ञो महासुदस्सनमहायञ्ञो, वेस्सन्तरमहायञ्ञोति अनेकमहायञ्ञा पवत्तिता, ससभूतेन जलिते अग्गिक्खन्धे अत्तानं निय्यादेन्तेन सम्पत्तयाचकानं चित्तं गहितं. दानञ्हि लोके सक्कसम्पत्तिं देति, मारसम्पत्तिं देति, ब्रह्मसम्पत्तिं देति, चक्कवत्तिसम्पत्तिं देति, सावकपारमीञाणं, पच्चेकबोधिञाणं, अभिसम्बोधिञाणं देतीति एवमादिं दानगुणपटिसंयुत्तं कथं.