निगण्ठनाटपुत्तवादवण्णना

177. चत्तारो यामा भागा चतुयामं, चतुयामं एव चातुयामं. भागत्थो हि इध याम-सद्दो यथा “रत्तिया पठमो यामो”ति (सं. नि. अट्ठ. 3.368). सो पनेत्थ भागो संवरलक्खितोति आह “चतुकोट्ठासेन संवरेन संवुतो”ति, संयमत्थो वा यामसद्दो यमनं सञ्ञमनं यामोति कत्वा. “यतत्तो”ति-आदीसु विय हि अनुपसग्गोपि स-उपसग्गो विय सञ्ञमत्थवाचको, सो पन चतूहि आकारेहीति आह “चतुकोट्ठासेन संवरेना”ति. आकारो कोट्ठासोति हि अत्थतो एकं. वारितो सब्बवारि यस्सायं सब्बवारिवारितो यथा “अग्याहितो”ति. तेनाह “वारितसब्ब-उदको”ति. वारिसद्देन चेत्थ वारिपरिभोगो वुत्तो यथा “रत्तूपरतो”ति. पटिक्खित्तो सब्बसीतोदको तप्परिभोगो यस्साति तथा. तन्ति सीतोदकं. सब्बवारियुत्तोति संवरलक्खणमत्तं कथितं. सब्बवारिधुतोति पापनिज्जरलक्खणं. सब्बवारिफुटोति कम्मक्खयलक्खणन्ति इममत्थं दस्सेन्तो “सब्बेना”ति-आदिमाह, सब्बेन पापवारणेन युत्तोति हि सब्बप्पकारेन संवरलक्खणेन पापवारणेन समन्नागतो. धुतपापोति सब्बेन निज्जरलक्खणेन पापवारणेन विधुतपापो. फुट्ठोति अट्ठन्नम्पि कम्मानं खेपनेन मोक्खप्पत्तिया कम्मक्खयलक्खणेन सब्बेन पापवारणेन फुट्ठो, तं पत्वा ठितोति अत्थो. “द्वेयेव गतियो भवन्ति, अनञ्ञा”ति-आदीसु (दी. नि. 1.258; 2.34; 3.199, 200; म. नि. 2.384, 398) विय गमुसद्दो निट्ठानत्थोति वुत्तं “कोटिप्पत्तचित्तो”ति, मोक्खाधिगमेन उत्तममरियादप्पत्तचित्तोति अत्थो. कायादीसु इन्द्रियेसु संयमेतब्बस्स अभावतो संयतचित्तो. अतीते हेत्थ त-सद्दो. संयमेतब्बस्स अवसेसस्स अभावतो सुप्पतिट्ठितचित्तो. किञ्चि सासनानुलोमन्ति पापवारणं सन्धाय वुत्तं. असुद्धलद्धितायाति “अत्थि जीवो, सो च सिया निच्चो, सिया अनिच्चो”ति (दी. नि. टी. 1.177). एवमादिमलीनलद्धिताय. सब्बाति कम्मपकतिविभागादिविसयापि सब्बा निज्झानक्खन्तियो. दिट्ठियेवाति मिच्छादिट्ठियो एव जाता.