पकुधकच्चायनवादवण्णना
174. अकटाति एत्थ त-कारस्स ट-कारादेसोति आह अकताति, समेन, विसमेन वा केनचिपि हेतुना अकता, न विहिताति अत्थो. तथा अकटविधाति एत्थापि. नत्थि कतविधो करणविधि एतेसन्ति अकटविधा. पदद्वयेनापि लोके केनचि हेतुपच्चयेन नेसं अनिब्बत्तभावं दस्सेति. तेनाह एवं करोहीति-आदि. इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स पुग्गलस्स, देवस्स, इस्सरादिनो च इद्धियापि न निम्मिता. अनिम्मापिताति कस्सचि अनिम्मापिता. कामं सद्दतो युत्तं, अत्थतो च पुरिमेन समानं, तथापि पाळियमट्ठकथायञ्च अनागतमेव अगहेतब्बभावे कारणन्ति दस्सेति तं नेव पाळियन्ति-आदिना. ब्रह्मजालसुत्तसंवण्णनायं (दी. नि. अट्ठ. 1.30) वुत्तत्थमेव. इदमेत्थ योजनामत्तं वञ्झाति हि वञ्झपसुवञ्झतालादयो विय अफला कस्सचि अजनका, तेन पथविकायादीनं रूपादिजनकभावं पटिक्खिपति. रूपसद्दादयो हि पथविकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि. पब्बतस्स कूटमिव ठिताति कूटट्ठा, यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तकं, एवमेतेपि सत्तकायाति अधिप्पायो. यमिदं बीजतो अङ्कुरादि जायतीति वुच्चति, तं विज्जमानमेव ततो निक्खमति, न अविज्जमानं, इतरथा अञ्ञतोपि अञ्ञस्स उपलद्धि सिया, एवमेतेपि सत्तकाया, तस्मा एसिकट्ठायिट्ठिताति. Żhitatt±ti निब्बिकारभावेन सुप्पतिट्ठितत्ता. न चलन्तीति न विकारमापज्जन्ति. विकाराभावतो हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता, अनिञ्जनञ्च अत्तनो पकतिया अवट्ठानमेव. तेनाह न विपरिणमन्तीति. पकतिन्ति सभावं अविपरिणामधम्मत्ता एव न अञ्ञमञ्ञं उपहनन्ति. सति हि विकारमापादेतब्बभावे उपघातकता सिया, तथा अनुग्गहेतब्बभावे सति अनुग्गाहकतापीति तदभावं दस्सेतुं पाळियं नालन्ति-आदि वुत्तं. पथवीयेव कायेकदेसत्ता पथविकायो यथा समुद्दो दिट्ठोति, पथविसमूहो वा कायसद्दस्स समूहवाचकत्ता यथा हत्थिकायोति. जीवसत्तमानं कायानं निच्चताय निब्बिकारभावतो न हन्तब्बता, न घातेतब्बता च, तस्मा नेव कोचि हन्ता, घातेता वा अत्थीति दस्सेतुं पाळियं सत्तन्नं त्वेव कायानन्ति-आदि वुत्तं. यदि कोचि हन्ता नत्थि, कथं तेसं सत्थप्पहारोति तत्थ चोदनायाह यथाति-आदि. तत्थ सत्तन्नं त्वेवाति सत्तन्नमेव. इतिसद्दो हेत्थ निपातमत्तं. पहतन्ति पहरितं. एकतोधारादिकं सत्थं. अन्तरेनेव पविसति, न तेसु. इदं वुत्तं होति केवलं अहं इमं जीविता वोरोपेमीति तेसं तथा सञ्ञामत्तमेव, हननघातनादि पन परमत्थतो नत्थेव कायानं अविकोपनीयभावतोति.