सञ्चयबेलट्ठपुत्तवादवण्णना
179-181. अमराविक्खेपे वुत्तनयो एवाति ब्रह्मजाले अमराविक्खेपवादवण्णनायं (दी. नि. अट्ठ. 1.61) वुत्तनयो एव. कस्मा? विक्खेपब्याकरणभावतो, तथेव च तत्थ विक्खेपवादस्स आगतत्ता.
पठमसन्दिट्ठिकसामञ्ञफलवण्णना
182. पीळेत्वाति तेलयन्तेन उप्पीळेत्वा, इमिना रञ्ञो आभोगमाह. वदतो हि आभोगवसेन सब्बत्थ अत्थनिच्छयो. अट्ठकथाचरिया च तदाभोगञ्ञू, परम्पराभतत्थस्साविरोधिनो च, तस्मा सब्बत्थ यथा तथा वचनोकासलद्धभावमत्तेन अत्थो न वुत्तो, अथ खो तेसं वत्तुमिच्छितवसेनाति गहेतब्बं, एवञ्च कत्वा तत्थ तत्थ अत्थुद्धारादिवसेन अत्थविवेचना कताति. 183. यथा ते रुच्चेय्याति इदानि मया पुच्छियमानो अत्थो यथा तव चित्ते रुच्चेय्य, तया चित्ते रुच्चेथाति अत्थो. कम्मत्थे हेतं किरियापदं. मया वा दानि पुच्छियमानमत्थं तव सम्पदानभूतस्स रोचेय्यातिपि वट्टति. घरदासिया कुच्छिस्मिं जातो अन्तोजातो. धनेन कीतो धनक्कीतो. बन्धग्गाहगहितो करमरानीतो. साममेव येन केनचि हेतुना दासभावमुपगतो सामंदासब्योपगतो. सामन्ति हि सयमेव. दासब्यन्ति दासभावं. कोचि दासोपि समानो अलसो कम्मं अकरोन्तो “कम्मकारो”ति न वुच्चति, सो पन न तथाभूतोति विसेसनमेतन्ति आह “अनलसो”ति-आदि. दूरतोति दूरदेसतो आगतं. पठममेवाति अत्तनो आसन्नतरट्ठानुपसङ्कमनतो पगेव पुरेतरमेव. उट्ठहतीति गारववसेन उट्ठहित्वा तिट्ठति, पच्चुट्ठातीति वा अत्थो. पच्छाति सामिकस्स निपज्जाय पच्छा. सयनतो अवुट्ठितेति रत्तिया विभायनवेलाय सेय्यतो अवुट्ठिते. पच्चूसकालतोति अतीतरत्तिया पच्चूसकालतो याव सामिनो रत्तिं निद्दोक्कमनन्ति अपराय भाविनिया रत्तिया पदोसवेलायं याव निद्दोक्कमनं. या अतीतरत्तिया पच्चूसवेला, भाविनिया च पदोसवेला, एत्थन्तरे सब्बकिच्चं कत्वा पच्छा निपततीति वुत्तं होति. किं कारमेवाति किं करणीयमेव किन्ति पुच्छाय कातब्बतो, पुच्छित्वा कातब्बवेय्यावच्चन्ति अत्थो. पटिस्सवेनेव समीपचारिता वुत्ताति आह “पटिसुणन्तो विचरती”ति. पटिकुद्धं मुखं ओलोकेतुं न विसहतीतिपि दस्सेति “तुट्ठपहट्ठन्”ति इमिना. देवो वियाति आधिपच्चपरिवारादिसमन्नागतो पधानदेवो विय, तेन मञ्ञे-सद्दो इध उपमत्थोति ञापेति यथा “अक्खाहतं मञ्ञे अट्ठासि रञ्ञो महासुदस्सनस्स अन्तेपुरं उपसोभयमानन्”ति (दी. नि. 2.245). सो वतस्साहन्ति एत्थ सो वत अस्सं अहन्ति पदच्छेदो, सो राजा विय अहम्पि भवेय्यं. केनाति चे? यदि पुञ्ञानि करेय्यं, तेनाति अत्थोति आह “सो वत अहन्”ति-आदि. वतसद्दो उपमायं. तेनाह “एवरूपो”ति. पुञ्ञानीति उळारतरं पुञ्ञं सन्धाय वुत्तं अञ्ञदा कतपुञ्ञतो उळाराय पब्बज्जाय अधिप्पेतत्ता. “सो वतस्सायन्”तिपि पाठे सो राजा विय अयं अहम्पि अस्सं. कथं? “यदि पुञ्ञानि करेय्यन्”ति अत्थसम्भवतो “अयमेवत्थो”ति वुत्तं. अस्सन्ति हि उत्तमपुरिसयोगे अहं-सद्दो अप्पयुत्तोपि अयं-सद्देन परामसनतो पयुत्तो विय होति. सो अहं एवरूपो अस्सं वत, यदि पुञ्ञानि करेय्यन्ति पठमपाठस्स अत्थमिच्छन्ति केचि. एवं सति दुतियपाठे “अयमेवत्थो”ति अवत्तब्बो सिया तत्थ अयं-सद्देन अहं-सद्दस्स परामसनतो, “सो”ति च परामसितब्बस्स अञ्ञस्स सम्भवतो. यन्ति दानं. सतभागम्पीति सतभूतं भागम्पि, रञ्ञा दिन्नदानं सतधा कत्वा तत्थ एकभागम्पीति वुत्तं होति. यावजीवं न सक्खिस्सामि दातुन्ति यावजीवं दानत्थाय उस्साहं करोन्तोपि सतभागमत्तम्पि दातुं न सक्खिस्सामि, तस्मा पब्बजिस्सामीति पब्बज्जायं उस्साहं कत्वाति अत्थो. “यंनूना”ति निपातो परिवितक्कनत्थेति वुत्तं “एवं चिन्तनभावन्”ति. कायेन पिहितोति कायेन संवरितब्बस्स कायद्वारेन पवत्तनकस्स पापधम्मस्स संवरणवसेन पिदहितो. उस्सुक्कवचनवसेन पनत्थो विहरेय्य-पदेन सम्बज्झितब्बत्ताति आह “अकुसलपवेसनद्वारं थकेत्वा”ति. हुत्वाति हि सेसो. अकुसलपवेसनद्वारन्ति च कायकम्मभूतानमकुसलानं पवेसनभूतं कायविञ्ञत्तिसङ्खातं द्वारं. सेसपदद्वयेपीति “वाचाय संवुतो, मनसा संवुतो”ति पदद्वयेपि. घासच्छादनेन परमतायाति घासच्छादनपरियेसने सल्लेखवसेन परमताय, उक्कट्ठभावे वा सण्ठितो घासच्छादनमत्तमेव परमं पमाणं कोटि एतस्स न ततो परं किञ्चि आमिसजातं परियेसति, पच्चासिसति चाति घासच्छादनपरमो, तस्स भावो घासच्छादनपरमतातिपि अट्ठकथामुत्तको नयो. घसितब्बो असितब्बोति घासो, आहारो, आभुसो छादेति परिदहति एतेनाति अच्छादनं, निवासनं, अपिच घसनं घासो, आभुसो छादीयते अच्छादनन्तिपि युज्जति. एतदत्थम्पीति घासच्छादनत्थायापि. अनेसनन्ति एकवीसतिविधम्पि अननुरूपमेसनं. विवेकट्ठकायानन्ति गणसङ्गणिकतो पविवित्ते ठितकायानं, सम्बन्धीभूतानं कायविवेकोति सम्बन्धो. नेक्खम्माभिरतानन्ति झानाभिरतानं. परमवोदानप्पत्तानन्ति ताय एव झानाभिरतिया परमं उत्तमं वोदानं चित्तविसुद्धिं पत्तानं. निरुपधीनन्ति किलेसूपधि-अभिसङ्खारूपधीहि अच्चन्तविगतानं. विसङ्खारं वुच्चति निब्बानं, तदधिगमनेता विसङ्खारगता, अरहन्तो, तेसं. “एवं वुत्ते”ति इमिना महानिद्देसे (महानि. 7, 9) आगतभावं दस्सेति. एत्थ च पठमो विवेको इतरेहि द्वीहि विवेकेहि सहापि वत्तब्बो इतरेसु सिद्धेसु तस्सापि सिज्झनतो, विना च तस्मिं सिद्धेपि इतरे समसिज्झनतो. तथा दुतियोपि. ततियो पन इतरेहि सहेव वत्तब्बो. न विना इतरेसु सिद्धेसुयेव तस्स सिज्झनतोति दट्ठब्बं. “गणसङ्गणिकं पहाया”ति-आदि तदधिप्पायविभावनं. तत्थ गणे जनसमागमे सन्निपतनं गणसङ्गणिका, तं पहाय. कायेन एको विहरति विचरति पुग्गलवसेन असहायत्ता. चित्ते किलेसानं सन्निपतनं चित्तकिलेससङ्गणिका, तं पहाय. एको विहरति किलेसवसेन असहायत्ता. मग्गस्स एकचित्तक्खणिकत्ता, गोत्रभु-आदीनञ्च आरम्मणकरणमत्तत्ता न तेसं वसेन सातिसया निब्बुतिसुखसम्फुसना, फलसमापत्तिनिरोधसमापत्तिवसेन पन सातिसयाति आह “फलसमापत्तिं वा निरोधसमापत्तिं वा”ति. फलपरियोसानो हि निरोधो. पविसित्वाति समापज्जनवसेन अन्तोकत्वा. निब्बानं पत्वाति एत्थ उस्सुक्कवचनमेतं आरम्मणकरणेन, चित्तचेतसिकानं निरोधेन च निब्बुतिपज्जनस्स अधिप्पेतत्ता. चोदनत्थेति जानापेतुं उस्साहकरणत्थे. 184. अभिहरित्वाति अभिमुखभावेन नेत्वा. नन्ति तथा पब्बज्जाय विहरन्तं. अभिहारोति निमन्तनवसेन अभिहरणं. “चीवरादीहि पयोजनं साधेस्सामी”ति वचनसेसेन योजना. तथा “येनत्थो, तं वदेय्याथा”ति. चीवरादिवेकल्लन्ति चीवरादीनं लूखताय विकलभावं. तदुभयम्पीति तदेव अभिहारद्वयम्पि. सप्पायन्ति सब्बगेलञ्ञापहरणवसेन उपकारावहं. भाविनो अनत्थस्स अजननवसेन परिपालनं रक्खागुत्ति. पच्चुप्पन्नस्स पन अनत्थस्स निसेधवसेन परिपालनं आवरणगुत्ति. किमत्थियं “धम्मिकन्’ति विसेसनन्ति आह “सा पनेसा”ति-आदि. विहारसीमायाति उपचारसीमाय, लाभसीमाय वा. 185. केवलो यदि-एवं-सद्दो पुब्बे वुत्तत्थापेक्खकोति वुत्तं “यदि तव दासो”ति-आदि. एवं सन्तेति एवं लब्भमाने सति. दुतियं उपादाय पठमभावो, तस्मा “पठमन्”ति भणन्तो अञ्ञस्सापि अत्थितं दीपेति. तदेव च कारणं कत्वा राजापि एवमाहाति दस्सेतुं “पठमन्ति भणन्तो”ति-आदि वुत्तं. तेनेवाति पठमसद्देन अञ्ञस्सापि अत्थितादीपनेनेव.