अजितकेसकम्बलवादवण्णना
171. दिन्नन्ति देय्यधम्मसीसेन दानचेतनायेव वुत्ता. तंमुखेन च फलन्ति दस्सेति दिन्नस्स फलाभावन्ति इमिना. दिन्नञ्हि मुख्यतो अन्नादिवत्थु, तं कथमेस पटिक्खिपिस्सति एस नयो यिट्ठं हुतन्ति एत्थापि. सब्बसाधारणं महादानं महायागो. पाहुनभावेन कत्तब्बसक्कारो पाहुनकसक्कारो. फलन्ति आनिसंसफलं, निस्सन्दफलञ्च. विपाकोति सदिसफलं. चतुरङ्गसमन्नागते दाने ठानन्तरादिपत्ति विय हि आनिसंसो, सङ्खब्राह्मणस्स दाने (जा. 1.10.39) ताणलाभमत्तं विय निस्सन्दो, पटिसन्धिसङ्खातं सदिसफलं विपाको. अयं लोको, परलोकोति च कम्मुना लद्धब्बो वुत्तो फलाभावमेव सन्धाय पटिक्खिपनतो. पच्चक्खदिट्ठो हि लोको कथं तेन पटिक्खित्तो सिया. सब्बे तत्थ तत्थेव उच्छिज्जन्तीति इमिना कारणमाह, यत्थ यत्थ भवयोनि-आदीसु ठिता इमे सत्ता, तत्थ तत्थेव उच्छिज्जन्ति, निरुदयविनासवसेन विनस्सन्तीति अत्थो. तेसूति मातापितूसु. फलाभाववसेनेव वदति, न मातापितूनं, नापि तेसु इदानि करियमानसक्कारासक्कारानमभाववसेन तेसं लोके पच्चक्खत्ता. पुब्बुळस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न चवित्वा आगमनपुब्बको अत्थीति दस्सनत्थं नत्थि सत्ता ओपपातिकाति वुत्तन्ति आह चवित्वा उपपज्जनका सत्ता नाम नत्थीति. समणेन नाम याथावतो जानन्तेन कस्सचि अकथेत्वा सञ्ञतेन भवितब्बं, अञ्ञथा अहोपुरिसिका नाम सिया. किञ्हि परो परस्स करिस्सति, तथा च अत्तनो सम्पादनस्स कस्सचि अवस्सयो एव न सिया तत्थ तत्थेव उच्छिज्जनतोति इममत्थं सन्धाय ये इमञ्च
पे
पवेदेन्तीति आह. अयं अट्ठकथावसेसको अत्थो. चतूसु महाभूतेसु नियुत्तो चातुमहाभूतिको, अत्थमत्ततो पन दस्सेतुं चतुमहाभूतमयोति वुत्तं. यथा हि मत्तिकाय निब्बत्तं भाजनं मत्तिकामयं, एवमयम्पि चतूहि महाभूतेहि निब्बत्तो चतुमहाभूतमयोति वुच्चति. अज्झत्तिकपथवीधातूति सत्तसन्तानगता पथवीधातु. बाहिरपथवीधातुन्ति बहिद्धा महापथविं, तेन पथवीयेव कायोति दस्सेति. अनुगच्छतीति अनुबन्धति. उभयेनापीति पदद्वयेनपि. उपेति उपगच्छतीति बाहिरपथविकायतो तदेकदेसभूता पथवी आगन्त्वा अज्झत्तिकभावप्पत्ति हुत्वा सत्तभावेन सण्ठिता, सा च महापथवी घटादिगतपथवी विय इदानि तमेव बाहिरं पथविकायं समुदायभूतं पुन उपेति उपगच्छति, सब्बसो तेन बाहिरपथविकायेन निब्बिसेसतं एकीभावमेव गच्छतीति अत्थो. आपादीसुपि एसेव नयोति एत्थ पज्जुन्नेन महासमुद्दतो गहित-आपो विय वस्सोदकभावेन पुनपि महासमुद्दं, सूरियरंसितो गहित-इन्दग्गिसङ्खाततेजो विय पुनपि सूरियरंसिं, महावायुक्खन्धतो निग्गतमहावातो विय पुनपि महावायुक्खन्धं उपेति उपगच्छतीति परिकप्पनामत्तेन दिट्ठिगतिकस्स अधिप्पायो. मनच्छट्ठानि इन्द्रियानीति मनमेव छट्ठं येसं चक्खुसोतघानजिव्हाकायानं, तानि इन्द्रियानि. आकासं पक्खन्दन्ति तेसं विसयभावाति वदन्ति. विसयीगहणेन हि विसयापि गहिता एव होन्ति. कथं गणिता मञ्चपञ्चमाति आह मञ्चो चेव
पे
अत्थोति. आळाहनं सुसानन्ति अत्थतो एकं. गुणागुणपदानीति गुणदोसकोट्ठासानि. सरीरमेव वा पदानि तंतंकिरियाय पज्जितब्बतो. पारावतपक्खिवण्णानीति पारावतस्स नाम पक्खिनो वण्णानि. पारावतपक्खवण्णानीति पाठो, पारावतसकुणस्स पत्तवण्णानीति अत्थो. भस्मन्ताति छारिकापरियन्ता. तेनाह छारिकावसानमेवाति. आहुतिसद्देनेत्थ दिन्नं यिट्ठं हुतन्ति वुत्तप्पकारं दानं सब्बम्पि गहितन्ति दस्सेति पाहुनकसक्कारादिभेदं दिन्नदानन्ति इमिना, विरूपेकसेसनिद्देसो वा एस. अत्थोति अधिप्पायतो अत्थो सद्दतो तस्स अनधिगमितत्ता. एवमीदिसेसु. दब्बन्ति मुय्हन्तीति दत्तू, बालपुग्गला, तेहि दत्तूहि. किं वुत्तं होतीति आह बाला देन्तीति-आदि. पाळियं लोको अत्थीति मति येसं ते अत्थिका, अत्थीति चेदं नेपातिकपदं, तेसं वादो अत्थिकवादो, तं अत्थिकवादं. तत्थाति तेसु यथावुत्तेसु तीसु मिच्छावादीसु. कम्मं पटिबाहति अकिरियवादिभावतो. विपाकं पटिबाहति सब्बेन सब्बं आयतिं उपपत्तिया पटिक्खिपनतो. विपाकन्ति च आनिसंसनिस्सन्दसदिसफलवसेन तिविधम्पि विपाकं. उभयं पटिबाहति सब्बसो हेतुपटिसेधनेनेव फलस्सापि पटिसेधितत्ता. उभयन्ति च कम्मं विपाकम्पि. सो हि अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, विसुज्झन्ति चाति वदन्तो कम्मस्स विय विपाकस्सापि संकिलेसविसुद्धीनं पच्चयत्ताभावजोतनतो तदुभयं पटिबाहति नाम. विपाको पटिबाहितो होति असति कम्मस्मिं विपाकाभावतो. कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकतापत्तितो. इतीति वुत्तत्थनिदस्सनं. अत्थतोति सरूपतो, विसुं विसुं तंतंदिट्ठिदीपकभावेन पाळियं आगतापि तदुभयपटिबाहकावाति अत्थो. पच्चेकं तिविधदिट्ठिका एव ते उभयपटिबाहकत्ता. उभयप्पटिबाहकाति हि हेतुवचनं हेतुगब्भत्ता तस्स विसेसनस्स. अहेतुकवादा चेवाति-आदि पटिञ्ञावचनं तप्फलभावेन निच्छितत्ता. तस्मा विपाकपटिबाहकत्ता नत्थिकवादा, कम्मपटिबाहकत्ता अकिरियवादा, तदुभयपटिबाहकत्ता अहेतुकवादाति यथालाभं हेतुफलतासम्बन्धो वेदितब्बो. यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको उच्छेदवादी, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति. सेसद्वयेपि एसेव नयो. ये वा पनाति-आदिना तेसमनुदिट्ठिकानं नियामोक्कन्तिविनिच्छयो वुत्तो. तत्थ तेसन्ति पूरणादीनं. सज्झायन्तीति तं दिट्ठिदीपकं गन्थं यथा तथा तेहि कतं उग्गहेत्वा पठन्ति. वीमंसन्तीति तस्स अत्थं विचारेन्ति. तेसन्ति-आदि वीमंसनाकारदस्सनं. करोतो
पे
उच्छिज्जतीति एवं वीमंसन्तानं तेसन्ति सम्बन्धो. तस्मिं आरम्मणेति यथापरिकप्पिते कम्मफलाभावादिके करोतो न करीयति पापन्ति-आदि नयप्पवत्ताय मिच्छादस्सनसङ्खाताय लद्धिया आरम्मणे. मिच्छासति सन्तिट्ठतीति मिच्छासतिसङ्खाता लद्धिसहगता तण्हा सन्तिट्ठति. करोतो न करीयति पापन्ति-आदिवसेन हि अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन एवमेतन्ति निज्झानक्खमभावूपगमने, निज्झानक्खन्तिया च तथा तथा गहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समानीयमाना मिच्छावायामुपत्थम्भिता अतंसभावम्पि तंसभावन्ति गण्हन्ती मिच्छालद्धिसहगता तण्हा मुसा वितथं सरणतो पवत्तनतो मिच्छासतीति वुच्चति. चतुरङ्गुत्तरटीकायम्पि (a. नि. अट्ठ. 2.4.30) चेस अत्थो वुत्तोयेव. मिच्छासङ्कप्पादयो विय हि मिच्छासति नाम पाटियेक्को कोचि धम्मो नत्थि, तण्हासीसेन गहितानं चतुन्नम्पि अकुसलक्खन्धानमेतं अधिवचनन्ति मज्झिमागमट्ठकथायम्पि सल्लेखसुत्तवण्णनायं (म. नि. अट्ठ. 1.83) वुत्तं. चित्तं एकग्गं होतीति यथासकं वितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गतं पहाय एकग्गं अप्पितं विय होति, चित्तसीसेन चेत्थ मिच्छासमाधि एव वुत्तो. सो हि पच्चयविसेसेहि लद्धभावनाबलो ईदिसे ठाने समाधानपतिरूपककिच्चकरोयेव होति वालविज्झनादीसु वियाति दट्ठब्बं. जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सन्निट्ठानभूते सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति. पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसूति इदं धम्मसभावदस्सनमेव, न पन तस्मिं खणे तेसं तिकिच्छा केनचि सक्का कातुन्ति दस्सनं तेस्वेव ठत्वा सत्तमजवनस्स अवस्समुप्पज्जमानस्स निवत्तितुं असक्कुणेय्यत्ता, एवं लहुपरिवत्ते च चित्तवारे ओवादानुसासन वसेन तिकिच्छाय असम्भवतो. तेनाह बुद्धानम्पि अतेकिच्छा अनिवत्तिनोति अरिट्ठकण्टकसदिसाति अरिट्ठभिक्खुकण्टकसामणेरसदिसा, ते विय अतेकिच्छा अनिवत्तिनो मिच्छादिट्ठिगतिकायेव जाताति वुत्तं होति. तत्थाति तेसु तीसु मिच्छादस्सनेसु. कोचि एकं दस्सनं ओक्कमतीति यस्स एकस्मिंयेव अभिनिवेसो, आसेवना च पवत्ता, सो एकमेव दस्सनं ओक्कमति. कोचि द्वे, कोचि तीणिपीति यस्स द्वीसु, तीसुपि वा अभिनिवेसो, आसेवना च पवत्ता, सो द्वे तीणिपि ओक्कमति, एतेन पन वचनेन या पुब्बे इति सब्बेपेते अत्थतो उभयप्पटिबाहकाति-आदिना उभयप्पटिबाहकतामुखेन दीपिता अत्थतो सिद्धा सब्बदिट्ठिकता, सा पुब्बभागिया. या पन मिच्छत्तनियामोक्कन्तिभूता, सा यथासकं पच्चयसमुदागमसिद्धितो भिन्नारम्मणानं विय विसेसाधिगमानं एकज्झं अनुप्पत्तिया अञ्ञमञ्ञं अब्बोकिण्णा एवाति दस्सेति. एकस्मिं ओक्कन्तेपीति-आदिना तिस्सन्नम्पि दिट्ठीनं समानसामत्थियतं, समानफलतञ्च विभावेति. सग्गावरणादिना हेता समानसामत्थिया चेव समानफला च, तस्मा तिस्सोपि चेता एकस्स उप्पन्नापि अब्बोकिण्णा एव, एकाय विपाके दिन्ने इतरा तस्सा अनुबलप्पदायिकायोति दट्ठब्बं. पत्तो सग्गमग्गावरणञ्चेवाति-आदिं वत्वा अभब्बोति-आदिना तदेवत्थं आविकरोति. मोक्खमग्गावरणन्ति निब्बानपथभूतस्स अरियमग्गस्स निवारणं. पगेवाति पटिक्खेपत्थे निपातो, मोक्खसङ्खातं पन निब्बानं गन्तुं का नाम कथाति अत्थो. अपिच पगेवाति पा एव, पठमतरमेव मोक्खं गन्तुमभब्बो, मोक्खगमनतोपि दूरतरमेवाति वुत्तं होति. एवमञ्ञत्थापि यथारहं. वट्टखाणु नामेस सत्तोति इदं वचनं नेय्यत्थमेव, न नीतत्थं. तथा हि वुत्तं पपञ्चसूदनियं नाम मज्झिमागमट्ठकथायं किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्ञस्मिम्पीति? एकस्मिंयेव नियतो, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेतियेवाति (म. नि. अट्ठ. 3.103). अकुसलञ्हि नामेतं अबलं दुब्बलं, न कुसलं विय सबलं महाबलं, तस्मा एकस्मिंयेव अत्तभावे नियतोति तत्थ वुत्तं. अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया, न च अच्चन्तिको. यदेवं वट्टखाणुजोतना कथं युज्जेय्याति आह आसेवनवसेनाति-आदि, तस्मा यथा सत्तङ्गुत्तरपाळियं सकिं निमुग्गोपि निमुग्गो एव बालोति [a. नि. 7.15 (अत्थतो समानं)] वुत्तं, एवं वट्टखाणुजोतनापि वुत्ता. यादिसे हि पच्चये पटिच्च अयं तं तं दस्सनं ओक्कन्तो, पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं. तस्मा तत्थ, (म. नि. अट्ठ. 3.102) इध च अट्ठकथायं एवरूपस्स हि येभुय्येन भवतो वुट्ठानं नाम नत्थीति येभुय्यग्गहणं कतं, इति आसेवनवसेन भवन्तरेपि तंतंदिट्ठिया रोचनतो येभुय्येनस्स भवतो वुट्ठानं नत्थीति कत्वा वट्टखाणुको नामेस जातो, न पन मिच्छत्तनियामस्स अच्चन्तिकतायाति नीहरित्वा ञातब्बत्थताय नेय्यत्थमिदं, न नीतत्थन्ति वेदितब्बं. यं सन्धाय अभिधम्मेपि अरहा, ये च पुथुज्जना मग्गं न पटिलभिस्सन्ति, ते रूपक्खन्धञ्च न परिजानन्ति, वेदनाक्खन्धञ्च न परिजानिस्सन्तीति-आदि (यम. 1.खन्धयमक 210) वुत्तं. पथविगोपकोति यथावुत्तकारणेन पथविपालको. तदत्थं समत्थेतुं येभुय्येनाति-आदि वुत्तं. एवं मिच्छादिट्ठिया परमसावज्जानुसारेन सोतूनं सतिमुप्पादेन्तो तस्माति-आदिमाह. तत्थ तस्माति यस्मा एवं संसारखाणुभावस्सापि पच्चयो अपण्णकजातो, तस्मा परिवज्जेय्याति सम्बन्धो. अकल्याणजनन्ति कल्याणधम्मविरहितजनं असाधुजनं. आसीविसन्ति आसुमागतहलाहलं. भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वुड्ढिकामो. विचक्खणोति पञ्ञाचक्खुना विविधत्थस्स पस्सको, धीरोति अत्थो.