महाविजितराजयञ्ञकथावण्णना
336. पुब्बे भूतं भूतपुब्बं यथा “दिट्ठपुब्बन्”ति आह “पुब्बचरितन्”ति, अत्तनो पुरिमजातिसम्भूतं बोधिसम्भारभूतं पुञ्ञचरियन्ति अत्थो. तथा हि तस्स अनुगामिनिधिस्स थावरनिधिना निदस्सनं उपपन्नं होति. सद्दविदू पन वदन्ति “भूतपुब्बन्ति इदं कालसत्तमिया नेपातिकपदन्”ति. अतीतकालेति हि तेसं मतेन अत्थो. अस्साति अनेन. महन्तं पथवीमण्डलं विजितन्ति सम्बन्धो. महन्तं वा विजितं पथवीमण्डलमस्स अत्थीति अत्थो. “अन्तोरट्ठेति यस्स विजिते विहरति, तस्स रट्ठे”ति-आदीसु विय हि विजितसद्दो रज्जे पवत्तति, इमिना तस्स एकराजभावं दीपेति, न चक्कवत्तिराजभावं सत्तरतनसम्पन्नता-अवचनतो. पाळियं न येन केनचि सन्तकमत्तेन अड्ढताति दस्सेतुं “अड्ढो”ति वत्वा “महद्धनो”ति वुत्तं. तेनाह “यो कोची”ति-आदि. अड्ढता हि नाम विभवसम्पन्नत्ता सा च तं तदुपादाय वुच्चति. तथा महद्धनतापीति तं थामप्पत्तं उक्कंसगतं दस्सेतुं “अपरिमाणसङ्ख्येना”ति आह. भुञ्जितब्बट्ठेन विसेसतो कामा इध भोगा नामाति दस्सेति. “पञ्चकामगुणवसेना”ति इमिना. पिण्डपिण्डवसेनाति भाजनालङ्कारादिविभागं अहुत्वा केवलं खण्डखण्डवसेन. रूपं अप्पेत्वा, अनप्पेत्वा वा मासप्पमाणेन कतो मासको. आदिसद्देन थालकादीनि सङ्गण्हाति. अनेककोटिसङ्ख्येनाति कहापणानं कोटिसतादिप्पमाणं सन्धाय वुत्तं हेट्ठिमन्तेन कोटिसतप्पमाणेनेव खत्तियमहासालभावप्पत्तितो. तुट्ठीति सुमनता. उपकरणसद्दो चेत्थ कारणपरियायो. किं पन तन्ति आह “नानाविधालङ्कारसुवण्णरजतभाजनादिभेदन्”ति. आदिसद्देन वत्थसेय्यावसथादीनि सङ्गय्हन्ति, सुवण्णरजतमणिमुत्तावेळुरियवजिरपवाळानि सत्त रतनानीति वदन्ति. यथाहु–
“सुवण्णं रजतं मुत्ता, मणिवेळुरियानि च;
वजिरञ्च पवाळन्ति, सत्ताहु रतनानिमे”ति.
सालिवीहि-आदि सत्तधञ्ञं सानुलोमं पुब्बन्नं नाम पुरेक्खतं सस्सफलन्ति कत्वा. तब्बिपरियायतो मुग्गमासादि तदवसेसं अपरन्नं नाम. अपरन्नतो पुब्बे पवत्तमन्नं पुब्बन्नं, ततो अपरस्मिं पवत्तमन्नं अपरन्नं. न्न-कारस्स पन ण्ण-कारे कते पुब्बण्णं, अपरण्णञ्चाति नेरुत्तिका. पुब्बापरभावो पनेतेसं आदिकप्पे सम्भवासम्भववसेन वेदितब्बो. पुरिमं “अड्ढो महद्धनो पहूतजातरूपरजतो”ति वचनं देवसिकं परिब्बयदानगहणादिवसेन, परिवत्तनधनधञ्ञवसेन च वुत्तं, इदं पन “पहूतधनधञ्ञो”ति वचनं निधानगतधनवसेन, सङ्गहितधञ्ञवसेन चाति इमं विसेसं सन्धाय अयं नयो दस्सितो. वीसकहापणम्बणादिदेवसिकवळञ्जनम्पि हि महासाललक्खणं. इदानि तब्बिपरीतवसेन विसेसं दस्सेतुं “अथ वा”ति-आदिना दुतियनयो आरद्धो. इमिना एव हि पुरिमवचनं निधानगतधनवसेन, सङ्गहितधञ्ञवसेन च वुत्तन्ति अत्थतो सिद्धं होति. तत्थ इदन्ति “पहूतधनधञ्ञो”ति वचनं. अस्साति महाविजितरञ्ञो. दिवसे दिवसे परिभुञ्जितब्बं देवसिकं, भावनपुंसकमेतं. दासकम्मकरपोरिसादीनं वेत्तनानुप्पदानं परिब्बयदानं. इणसोधनादिवसेन धनधञ्ञानमादानं गहणं. आदिसद्देन इणदानादीनं सङ्गहो. परिवत्तनधनधञ्ञवसेनाति कयविक्कयकरणेन परिवत्तितब्बानं धनधञ्ञानं वसेन. कत्थचि पन समुच्चयविरहितपाठो दिस्सति. तत्थ “परिब्बयदानग्गहणादिवसेना”ति इदं परिवत्तनपदेन सम्बन्धं कत्वा तादिसेन विधिना इतो चितो च परिवत्तेतब्बानं धनधञ्ञानं वसेनाति अत्थो वेदितब्बो. कोट्ठं वुच्चति धञ्ञट्ठपनट्ठानं, तदेव अगारं तथा. तेनाह “धञ्ञेन परिपुण्णकोट्ठागारो”ति. एवं सारगब्भं कोसो, धञ्ञट्ठपनट्ठानं कोट्ठागारन्ति दस्सेत्वा इदानि ततो अञ्ञथापि तं दस्सेतुं “अथ वा”ति-आदि वुत्तं. तत्थ यथा असिनो तिक्खभावपरिहारतो परिच्छदो “कोसो”ति वुच्चति, एवं रञ्ञो तिक्खभावपरिहारकत्ता चतुरङ्गिनी सेना “कोसो”ति आह “चतुब्बिधो कोसो”ति-आदि. “द्वादसपुरिसो हत्थी”ति-आदिना (पाचि. 314) वुत्तलक्खणेन चेत्थ हत्थिआदयो गहेतब्बा. वत्थकोट्ठागारग्गहणेनेव सब्बस्सपि कुप्पभण्डट्ठपनट्ठानस्स गहितत्ता “कोट्ठागारं तिविधन्”ति-आदि वुत्तं. जातरूपरजततो हि अञ्ञं लोह-अयदारुविसाणवत्थादिकमसारदब्बं गोपेतब्बतो ग-कारस्स क-कारं कत्वा कुप्पं वुच्चति. जातरूपरजतनिधानं धनकोट्ठागारं. तत्थ तत्थ रतनं विलोकेत्वा चरणं रतनविलोकनचारिका. कामं तमत्थं राजा जानाति, भण्डागारिकेन पन कथापेत्वा परिसाय निस्सद्दभावापादनत्थमेव एवं पुच्छति. तथा कथापने हि असति परिसा सद्दं करिस्सति “कस्मा राजा परम्परागतं कुलधनं विनासेती”ति, ततो च पकतिक्खोभो भविस्सति, सति पन तथा कथापने “एतंकारणा तं छड्डेती”ति निस्सद्दभावमापज्जिस्सति. ततो च पकतिक्खोभो न भविस्सति, तस्मा तथा पुच्छतीति वेदितब्बं. मरणवसन्ति मरणस्स, मरणसङ्खातं वा विसयं. 337. पाळियं “आमन्तेत्वा”ति एतस्स मन्तितुकामो हुत्वाति अत्थं विञ्ञापेतुं “एकेन पण्डितेन सद्धिं मन्तेत्वा”ति वुत्तं. धात्वत्थानुवत्तको हेत्थ उपसग्गो, पकरणाधिगतो च कत्थचि अत्थविसेसो यथा “सिक्खमानेन भिक्खवे भिक्खुना अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बन्”ति (पाचि. 434). तथा हिस्स पदभाजने वुत्तं “सिक्खमानेनाति सिक्खितुकामेन. अञ्ञातब्बन्ति जानितब्बन्”ति-आदि (पाचि. 436). आमन्तेसीति मन्तितुकामोसि. जनपदस्स अनुपद्दवत्थं, यञ्ञस्स च चिरानप्पवत्तनत्थं ब्राह्मणो चिन्तेसीति आह “अयं राजा”ति-आदि. आहरन्तानं मनुस्सानं गेहानीति सम्बन्धो, अनादरे वा एतं सामिवचनं. 338. सत्तानं हितसुखस्स विदूसनतो, अहितदुक्खस्स च आवहनतो कण्टकसदिसताय चोरा एव इध “कण्टका”ति वुत्तं “चोरकण्टकेहि सकण्टको”ति. यथा गामवासीनं घातका गामघातका अभेदवसेन, उपचारेन च निस्सयनामस्स निस्सितेपि पवत्तनतो, एवं पन्थिकानं दुहना बाधना पन्थदुहा. धम्मतो अपेतस्स अयुत्तस्स करणसीलो अधम्मकारी, यो वा अत्तनो विजिते जनपदादीनं ततो ततो अनत्थतो तायनेन खत्तियेन कत्तब्बधम्मो, तस्स अकरणसीलोति अत्थो. दस्सूति चोरानमेतं अधिवचनं. दंसेन्ति विद्धंसेन्तीति हि दस्सवो निग्गहीतलोपेन, ते एव खीलसदिसत्ता खीलन्ति दस्सुखीलं. यथा हि खेत्ते खीलं कसनादीनं सुखप्पवत्तिं, मूलसन्तानेन सस्सपरिबुद्धिञ्च विबन्धति, एवं दस्सवोपि रज्जे राजाणाय सुखप्पवत्तिं, मूलविरुळ्हिया जनपदपरिबुद्धिञ्च विबन्धन्ती. पाणचागं दस्सेतुं “मारणेना”ति वुत्तं, हिंसनं दस्सेतुं “कोट्टनेना”ति. वधसद्दो हि हिंसनत्थोपि होति “वधति न रोदति, आपत्ति दुक्कटस्सा”ति-आदीसु (पाचि. 880) विय, कप्परादीहि पोथनेनाति अत्थो. अद्दु नाम दारुक्खन्धेन कतो बन्धनोपकरणविसेसो, तेन बन्धनं तथा. आदिसद्देन रज्जुबन्धनसङ्खलिकबन्धनघरबन्धनादीनि सङ्गण्हाति. हा-धातुया जानिपदनिप्फत्तिं दस्सेति “हानिया”ति इमिना, सा च धनहायनमेवाति वुत्तं “सतं गण्हथा”ति-आदि. पञ्चसिखमत्तं ठपेत्वा मुण्डापनं पञ्चसिखमुण्डकरणं. तं “काकपक्खकरणन्”तिपि वोहरन्ति. सीसे छकणोदकावसेचनं गोमयसिञ्चनं. कुदण्डको नाम चतुहत्थतो ऊनो रस्सदण्डको, यो “गद्दुलो”तिपि वुच्चति, तेन बन्धनं कुदण्डकबन्धनं. आदिसद्देन खुरमुण्डं करित्वा भस्मपुटवधनादीनं सङ्गहो. सम्मासद्दो ञायत्थोति आह “हेतुना”ति-आदि, परियायवचनमेतं. ञ्हनिस्सामीति उद्धरिस्सामि, अपनेस्सामीति अत्थो. पुब्बे तत्थ कतपरिचयताय उस्साहं करोन्ति. “अनुप्पदेतू”ति एतस्स अनु अनु पदेतूति अत्थं सन्धाय “दिन्ने अप्पहोन्ते”ति-आदि वुत्तं. कसि-उपकरणभण्डं फालपाजनयुगनङ्गलादि, इमिना पाळियं बीजभत्तमेव निदस्सनवसेन वुत्तन्ति दस्सेति. सक्खिकरणपण्णारोपननिबन्धनं वड्ढिया सह वा विना वा पुन गहेतुकामस्स दाने होति, इध पन तदुभयम्पि नत्थि पुन अग्गहेतुकामत्ताति वुत्तं “सक्खिं अकत्वा”ति-आदि. तेनाह “मूलच्छेज्जवसेना”ति. सक्खिन्ति तदा पच्चक्खकजनं. पण्णे अनारोपेत्वाति तालादिपण्णे यथाचिण्णं लिखनवसेन अनारोपेत्वा. अञ्ञत्थ पण्णाकारेपि पाभतसद्दो, इध पन भण्डमूलेयेवाति आह “भण्डमूलस्सा”ति-आदि. भण्डमूलञ्हि पकारतो उदयभण्डानि आभरति संहरति एतेनाति पाभतं. उदयधनतो पगेव आभतं पाभतन्ति सद्दविदू, पण्णाकारो पन तं तदत्थं पत्थेन्तेहि आभरीयतेति पाभतं. पत्थनत्थजोतको हि अयं प-सद्दो. “यथाहा”ति-आदिना पाभतसद्दस्स मूलभण्डत्थतं चूळसेट्ठिजातकपाठेन (जा. 1.1.4) साधेति. तत्रायमट्ठकथा (जा. अट्ठ. 1.1.4) “अप्पकेनपीति थोकेनपि परित्तकेनपि. मेधावीति पञ्ञवा. पाभतेनाति भण्डमूलेन. विचक्खणोति वोहारकुसलो. समुट्ठापेति अत्तानन्ति महन्तं धनञ्च यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठापेति पतिट्ठापेति. यथा किं? अणुं अग्गिंव सन्धमं, यथा पण्डितपुरिसो परित्तं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमन्तो समुट्ठापेति वड्ढेति महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नाना-उपायेहि पयोजेत्वा धनञ्च यसञ्च वड्ढेति, वड्ढेत्वा च पन तत्थ अत्तानं पतिट्ठापेति, ताय एव वा पन धनयसमहन्तताय अत्तानं समुट्ठापेति, अभिञ्ञातं पाकटं करोतीति अत्थो”ति. दिवसे दिवसे दातब्बं देवसिकं. मासे मासे दातब्बं मासिकं. आदिसद्देन अनुपोसथिकादीनि सङ्गण्हाति. तस्स तस्स पुरिसस्स. कुसलानुरूपेन, कम्मानुरूपेन सूरभावानुरूपेनाति द्वन्दतो परं सुय्यमानो अनुरूपसद्दो पच्चेकं योजेतब्बो. छेकभावानुरूपता चेत्थ कुसलानुरूपं. कत्थचि कुलसद्दो दिस्सति, सो च जाणुसोणि-आदिकुलानमिव कुलानुरूपम्पि दातब्बतो युज्जतेव. सेनापच्चादि ठानन्तरं, इमिना भत्तवेतनं निद्दिट्ठमत्तन्ति दस्सेति. सककम्मपसुतत्ता, अनुपद्दवत्ता च धनधञ्ञानं रासिको रासिकारभूतो. खेमेन ठिताति अनुपद्दवेन पवत्ता. तेनाह “अभया”ति, कुतोचिपि भयरहिताति अत्थो. मोदा मोदमानाति मोदाय मोदमाना, सोमनस्सेनेव मोदमाना, न संसन्दनमत्तेनाति वुत्तं होति. “भगवता सद्धिं सम्मोदी”ति-आदीसु (दी. नि. 1.381) हि मुदसद्दो संसन्दनेपि पवत्तति, अञ्ञे मोदा हुत्वा अपरेपि मोदमाना विहरन्तीति वा अत्थो. तेनाह “अञ्ञमञ्ञं पमुदितचित्ताति, असञ्ञोगेपि वत्तिच्छायेव वुद्धीति द्विधा पाठो वुत्तो. इद्धफीतभावन्ति समिद्धवेपुल्लभावं.