5. कूटदन्तसुत्तवण्णना
323. एवं सोणदण्डसुत्तं संवण्णेत्वा इदानि कूटदन्तसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, सोणदण्ड सुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स कूटदन्तसुत्तभावं वा पकासेतुं “एवं मे सुतं…पे… मगधेसूति कूटदन्तसुत्तन्”ति आह. “मगधा नाम जनपदिनो राजकुमारा”ति-आदीसु अम्बट्ठसुत्ते कोसलजनपदवण्णनायं अम्हेहि वुत्तनयो यथारहं नेतब्बो. अयं पनेत्थ विसेसो– मगेन सद्धिं धावन्तीति मगधा, राजकुमारा, मंसेसु वा गिज्झन्तीति मगधा निरुत्तिनयेन. रुळ्हितो, पच्चयलोपतो च तेसं निवासभूतेपि जनपदे वुद्धि न होतीति नेरुत्तिका. जनपदनामेयेव बहुवचनं, न जनपदसद्दे जातिसद्दत्ताति वुत्तं “तस्मिं मगधेसु जनपदे”ति. इतो परन्ति “मगधेसू”ति पदतो परं “चारिकं चरमानो”ति-आदिवचनं. पुरिमसुत्तद्वयेति अम्बट्ठसोणदण्डसुत्तद्वये. वुत्तनयमेवाति यं तत्थ आगतसदिसं इधागतं, तं अत्थवण्णनातो वुत्तनयमेव, तत्थ वुत्तनयेनेव वेदितब्बन्ति वुत्तं होति. “तरुणो अम्बरुक्खो अम्बलट्ठिका”ति ब्रह्मजालसुत्तवण्णनायं (दी. नि. अट्ठ. 1.2) वुत्तत्ता “अम्बलट्ठिका ब्रह्मजाले वुत्तसदिसावा”ति आह. यञ्ञावाटं सम्पादेत्वा महायञ्ञं उद्दिस्स सविञ्ञाणकानि, अविञ्ञाणकानि च यञ्ञूपकरणानि उपट्ठपितानीति अत्थं सन्धाय “महायञ्ञो उपक्खटो”ति पाळियं वुत्तं, तं पनेतं उपकरणं तेसं तथा सज्जनमेवाति दस्सेति “सज्जितो”ति इमिना. वच्छतरसतानीति युवभावप्पत्तानि बलववच्छसतानि. वच्छानं विसेसाति हि वच्छतरा, ते पन वच्छा एव होन्ति, न दम्मा, न च बलीबद्दाति आह “वच्छसतानी”ति. अयं आचरियमति (दी. नि. टी. 1.323). तर-सद्दो वा अनत्थकोति वुत्तं “वच्छसतानी”ति. एवञ्हि सब्बोपि वच्छप्पभेदो सङ्गहितो होति. एतेति उसभादयो उरब्भपरियोसाना. अनेकेसन्ति अनेकजातिकानं. मिगपक्खीनन्ति महिंसरुरुपसदकुरुङ्गगोकण्णमिगानञ्चेव मोरकपिञ्जरवट्टकतित्तिर लापादिपक्खीनञ्च. सङ्ख्यावसेन अनेकतं सत्तसतग्गहणेन परिच्छिन्दितुं “सत्तसत्तसतानी”ति वुत्तं, सत्तसतानि, सत्तसतानि चाति अत्थो. थूणन्ति यञ्ञोपकरणानं मिगपक्खीनं बन्धनत्थम्भं. यूपोतिपि तस्स नामं. तेनाह “यूपसङ्खातन्”ति. 328. विधाति विप्पटिसारविनोदना. यो हि यञ्ञसङ्खातस्स पुञ्ञस्स उपक्किलेसो, तस्स विधमनतो निवारणतो निरोधनतो विधा वुच्चन्ति विप्पटिसारविनोदना, ता एव पुञ्ञाभिसन्दं अविच्छिन्दित्वा ठपेन्तीति “ठपना”ति च वुत्ता. अविप्पटिसारतो एव हि उपरूपरि पुञ्ञाभिसन्दप्पवत्तीति. Ýhapan± चेता यञ्ञस्स आदिमज्झपरियोसानवसेन तीसु कालेसु पवत्तिया तिप्पकाराति आह “तिट्ठपनन्”ति. परिक्खारसद्दो चेत्थ परिवारपरियायो “परिकरोन्ति यञ्ञं अभिसङ्खरोन्ती”ति कत्वा. तेनाह “सोळसपरिवारन्”ति.