मक्खलिगोसालवादवण्णना
168. उभयेनाति हेतुपच्चयपटिसेधवचनेन. “विज्जमानमेवा”ति इमिना सभावतो विज्जमानस्सेव पटिक्खिपने तस्स अञ्ञाणमेव कारणन्ति दस्सेति. संकिलेसपच्चयन्ति संकिलिस्सनस्स मलीनस्स कारणं विसुद्धिपच्चयन्ति संकिलेसतो विसुद्धिया वोदानस्स पच्चयं. अत्तकारेति पच्चत्तवचनस्स e-कारवसेन पदसिद्धि यथा “वनप्पगुम्बे यथा फुसितग्गे”ति, (खु. पा. 13; सु. नि. 236) पच्चत्तत्थे वा भुम्मवचनं यथा “इदम्पिस्स होति सीलस्मिन्”ति (दी. नि. 1.194), तदेवत्थं दस्सेति “अत्तकारो”ति इमिना. सो च तेन तेन सत्तेन अत्तना कातब्बकम्मं, अत्तना निप्फादेतब्बपयोगो वा. तेनाह “येना”ति-आदि. सब्बञ्ञुतन्ति सम्मासम्बोधिं. तन्ति अत्तना कतकम्मं. दुतियपदेनाति “नत्थि परकारे”ति पदेन. परकारो च नाम परस्स वाहसा इज्झनकपयोगो. तेन वुत्तं “यं परकारन्”ति-आदि. ओवादानुसासनिन्ति ओवादभूतमनुसासनिं, पठमं वा ओवादो, पच्छा अनुसासनी. “परकारन्”ति पदस्स उपलक्खणवसेन अत्थदस्सनञ्चेतं, लोकुत्तरधम्मे परकारावस्सयो नत्थीति आह “ठपेत्वा महासत्तन्”ति. अत्थेवेस लोकियधम्मे यथा तं अम्हाकं बोधिसत्तस्स आळारुदके निस्साय पञ्चाभिञ्ञालोकियसमापत्तिलाभो, तञ्च पच्छिमभविकमहासत्तं सन्धाय वुत्तं, पच्चेकबोधिसत्तस्सपि एत्थेव सङ्गहो तेसम्पि तदभावतो. मनुस्ससोभग्यतन्ति मनुस्सेसु सुभगभावं. एवन्ति वुत्तप्पकारेन कम्मवादस्स, किरियवादस्स च पटिक्खिपनेन. जिनचक्केति “अत्थि भिक्खवे कम्मं कण्हं कण्हविपाकन्”ति-आदि (a. नि. 4.232) नयप्पवत्ते कम्मानं, कम्मफलानञ्च अत्थितापरिदीपने बुद्धसासने. पच्चनीककथनं पहारदानसदिसन्ति “पहारं देति नामा”ति. यथावुत्त-अत्तकारपरकाराभावतो एव सत्तानं पच्चत्तपुरिसकारो नाम कोचि नत्थीति सन्धाय “नत्थिपुरिसकारे”ति तस्स पटिक्खिपनं दस्सेतुं “येना”ति-आदि वुत्तं. “देवत्तम्पी”ति-आदिना, “मनुस्ससोभग्यतन्”ति-आदिना च वुत्तप्पकारा. “बले पतिट्ठिता”ति वत्वा वीरियमेविध बलन्ति दस्सेतुं “वीरियं कत्वा”ति वुत्तं. सत्तानञ्हि दिट्ठधम्मिकसम्परायिक निब्बानसम्पत्ति-आवहं वीरियबलं नत्थीति सो पटिक्खिपति, निदस्सनमत्तञ्चेतं वोदानियबलस्स पटिक्खिपनं संकिलेसिकस्सापि बलस्स तेन पटिक्खिपनतो. यदि वीरियादीनि पुरिसकारवेवचनानि, अथ कस्मा तेसं विसुं गहणन्ति आह “इदं नो वीरियेना”ति-आदि. इदं नो वीरियेनाति इदं फलं अम्हाकं वीरियेन पवत्तं. पवत्तवचनपटिक्खेपकरणवसेनाति अञ्ञेसं पवत्तवोहारवचनस्स पटिक्खेपकरणवसेन वीरियथामपरक्कमसम्बन्धनेन पवत्तबलवादीनं वादस्स पटिक्खेपकरणवसेन “नत्थि बलन्”ति पदमिव सब्बानिपेतानि तेन आदीयन्तीति अधिप्पायो. तञ्च वचनीयत्थतो वुत्तं, वचनत्थतो पन तस्सा तस्सा किरियाय उस्सन्नट्ठेन बलं. सूरवीरभावावहट्ठेन वीरियं. तदेव दळ्हभावतो, पोरिसधुरं वहन्तेन पवत्तेतब्बतो च पुरिसथामो. परं परं ठानं अक्कमनवसेन पवत्तिया पुरिसपरक्कमोति वेदितब्बं. रूपादीसु सत्तविसत्तताय सत्ता. अस्ससनपस्ससनवसेन पवत्तिया पाणनतो पाणाति इमिना अत्थेन समानेपि पदद्वये एकिन्द्रियादिवसेन पाणे विभजित्वा सत्ततो विसेसं कत्वा एस वदतीति आह “एकिन्द्रियो”ति-आदि. भवन्तीति भूताति सत्तपाणपरियायेपि सति अण्डकोसादीसु सम्भवनट्ठेन ततो विसेसाव, तेन वुत्ताति दस्सेति “अण्ड…पे… वदती”ति इमिना. वत्थिकोसो गब्भासयो. जीवनतो पाणं धारेन्तो विय वड्ढनतो जीवा. तेनाह “सालियवा”ति-आदि. आदिसद्देन विरुळ्हधम्मा तिणरुक्खा गहिता. नत्थि एतेसं संकिलेसविसुद्धीसु वसो सामत्थियन्ति अवसा. तथा अबला अवीरिया. तेनाह “तेसन्”ति-आदि. नियताति नियमना, अछेज्जसुत्तावुतस्स अभेज्जमणिनो विय नियतप्पवत्तिताय गतिजातिबन्धापवग्गवसेन नियामोति अत्थो. तत्थ तत्थाति तासु तासु जातीसु. छन्नं अभिजातीनं सम्बन्धीभूतानं गमनं समवायेन समागमो. सम्बन्धीनिरपेक्खोपि भावसद्दो सम्बन्धीसहितो विय पकतियत्थवाचकोति आह “सभावोयेवा”ति, यथा कण्टकस्स तिक्खता, कपित्थफलादीनं परिमण्डलता, मिगपक्खीनं विचित्ताकारता च, एवं सब्बस्सापि लोकस्स हेतुपच्चयमन्तरेन तथा तथा परिणामो अकुत्तिमो सभावोयेवाति अत्थो. तेन वुत्तं “येना”ति-आदि. परिणमनं नानप्पकारतापत्ति. येनाति सत्तपाणादिना. यथा भवितब्बं, तथेवाति सम्बन्धो. छळभिजातियो परतो वित्थारीयिस्सन्ति. “सुखञ्च दुक्खञ्च पटिसंवेदेन्ती”ति वदन्तो मक्खलि अदुक्खमसुखभूमिं सब्बेन सब्बं न जानातीति वुत्तं “अञ्ञा अदुक्खमसुखभूमि नत्थीति दस्सेती”ति. अयं “सुखञ्च दुक्खञ्च पटिसंवेदेन्ती”ति वचनं करणभावेन गहेत्वा वुत्ता आचरियस्स मति. पोत्थकेसु पन “अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेती”ति अयमेव पाठो दिट्ठो, न “अदुक्खमसुखभूमी”ति. एवं सति “छस्वेवाभिजातीसू”ति वचनं अधिकरणभावेन गहेत्वा छसु एव अभिजातीसु सुखदुक्खपटिसंवेदनं, न तेहि अञ्ञत्थ, तायेव सुखदुक्खभूमि, न तदञ्ञाति दस्सेतीति वुत्तन्ति वेदितब्बं. अयमेव च युत्ततरो पटिक्खेपितब्बस्स अत्थस्स भूमिवसेन वुत्तत्ता. यदि हि “सुखञ्च दुक्खञ्च पटिसंवेदेन्ती”ति वचनेन पटिक्खेपितब्बस्स दस्सनं सिया, अथ “अञ्ञा अदुक्खमसुखा नत्थी”ति दस्सेय्य, न “अदुक्खमसुखभूमी”ति दस्सनहेतुवचनस्स भूमि-अत्थाभावतो. दस्सेति चेतं तासं भूमिया अभावमेव, तेन विञ्ञायति अयं पाठो, अयञ्चत्थो युत्ततरोति. पमुखयोनीनन्ति मनुस्सेसु खत्तियब्राह्मणादिवसेन, तिरच्छानादीसु सीहब्यग्घादिवसेन पधानयोनीनं, पधानता चेत्थ उत्तमता. तेनाह “उत्तमयोनीनन्”ति. सट्ठि सतानीति छ सहस्सानि. “पञ्च च कम्मुनो सतानी”ति पदस्स अत्थदस्सनं “पञ्च कम्मसतानि चा”ति. “एसेव नयो”ति इमिना “केवलं तक्कमत्तकेन निरत्थकं दिट्ठिं दीपेती”ति इममेवत्थमतिदिसति. एत्थ च “तक्कमत्तकेना”ति वदन्तो यस्मा तक्किका अवस्सयभूततथत्थग्गहण-अङ्कुसनयमन्तरेन निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तना परिकप्पितं सारतो मञ्ञमाना तथेव अभिनिविस्स तत्थ च दिट्ठिगाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थुस्मिं विञ्ञूहि विचारणा कातब्बाति इममधिप्पायं विभावेति. केचीति उत्तरविहारवासिनो. पञ्चिन्द्रियवसेनाति चक्खादिपञ्चिन्द्रियवसेन. ते हि “चक्खुसोतघानजिव्हाकायसङ्खातानि इमानि पञ्चिन्द्रियानि ‘पञ्च कम्मानी’ति तित्थिया पञ्ञपेन्ती”ति वदन्ति “कायवचीमनोकम्मानि च ‘तीणि कम्मानी’ति”. कम्मन्ति लद्धीति तदुभयं ओळारिकत्ता परिपुण्णकम्मन्ति लद्धि. मनोकम्मं अनोळारिकत्ता उपड्ढकम्मन्ति लद्धीति योजना. “द्वासट्ठि पटिपदा”ति वत्तब्बे सभावनिरुत्तिं अजानन्तो “द्वट्ठिपटिपदा”ति वदतीति आह “द्वासट्ठि पटिपदा”ति. सद्दरचका पन “द्वासट्ठिया सलोपो, अत्तमा”ति वदन्ति, तदयुत्तमेव सभावनिरुत्तिया योगतो असिद्धत्ता यदि हि सा योगेन सिद्धा अस्स, एवं सभावनिरुत्तियेव सिया, तथा च सति आचरियानं मतेन विरुज्झतीति वदन्ति. “चुल्लासीति सहस्सानी”ति-आदिका पन अञ्ञत्र दिट्ठपयोगा सभावनिरुत्तियेव. दिस्सति हि विसुद्धिमग्गादीसु–
“चुल्लासीति सहस्सानि, कप्पा तिट्ठन्ति ये मरू;
न त्वेव तेपि तिट्ठन्ति, द्वीहि चित्तेहि समोहिता”ति. (विसुद्धि. 2.715; महानि. 10, 39).
एकस्मिं कप्पेति चतुन्नमसङ्ख्येय्यकप्पानं अञ्ञतरभूते एकस्मिं असङ्ख्येय्यकप्पे. तत्थापि च विवट्टट्ठायीसञ्ञितं एकमेव सन्धाय “द्वट्ठन्तरकप्पा”ति वुत्तं. न हि सो अस्सुतसासनधम्मो इतरे जानाति बाहिरकानमविसयत्ता, अजानन्तो एवमाहाति अत्थो. उरब्भे हनन्ति, हन्त्वा वा जीवितं कप्पेन्तीति ओरब्भिका. एस नयो साकुणिकादीसुपि. लुद्दाति वुत्तावसेसका ये केचि चातुप्पदजीविका नेसादा. मागविकपदस्मिञ्हि रोहितादिमिगजातियेव गहिता. बन्धनागारे नियोजेन्तीति बन्धनागारिका. कुरूरकम्मन्ताति दारुणकम्मन्ता. अयं सब्बोपि कण्हकम्मपसुतताय कण्हाभिजातीति वदति कण्हस्स धम्मस्स अभिजाति अब्भुप्पत्ति यस्साति कत्वा. भिक्खूति बुद्धसासने भिक्खू. कण्टकेति छन्दरागे. सञ्ञोगवसेन तेसं पक्खिपनं. कण्टकसदिसछन्दरागेन सञ्ञुत्ता भुञ्जन्तीति हि अधिप्पायेन “कण्टके पक्खिपित्वा”ति वुत्तं. कस्माति चे? यस्मा “ते पणीतपणीते पच्चये पटिसेवन्ती”ति तस्स मिच्छागाहो, तस्मा ञायलद्धेपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमगाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदति कण्टकवुत्तिकाति कण्टकेन यथावुत्तेन सह जीविका. अयञ्हिस्स पाळियेवाति अयं मक्खलिस्स वाददीपना अत्तना रचिता पाळियेवाति यथावुत्तमत्थं समत्थेति. कण्टकवुत्तिका एव नाम एके अपरे पब्बजिता बाहिरका सन्ति, ते नीलाभिजातीति वदतीति अत्थो. ते हि सविसेसं अत्तकिलमथानुयोगमनुयुत्ता. तथा हि ते कण्टके वत्तन्ता विय भवन्तीति कण्टकवुत्तिकाति वुत्ता. नीलस्स धम्मस्स अभिजाति यस्साति नीलाभिजाति. एवमितरेसुपि. अम्हाकं सञ्ञोजनगण्ठो नत्थीति वादिनो बाहिरकपब्बजिता निगण्ठा. एकमेव साटकं परिदहन्ता एकसाटका. कण्हतो परिसुद्धो नीलो, ततो पन लोहितोति-आदिना यथाक्कमं तस्स परिसुद्धं वादं दस्सेतुं “इमे किरा”ति-आदि वुत्तं. पण्डरतराति भुञ्जननहानपटिक्खेपादिवतसमायोगेन परिसुद्धतरा कण्हनीलमुपादाय लोहितस्सापि परिसुद्धभावेन वत्तब्बतो. ओदातवसनाति ओदातवत्थपरिदहना. अचेलकसावकाति आजीवकसावकभूता. ते किर आजीवकलद्धिया विसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा हलिद्दाभानम्पि पुरिमे उपादाय परिसुद्धभावप्पत्तितो. “एवन्”ति-आदिना तस्स छन्दागमनं दस्सेति. नन्दादीनं सावकभूता पब्बजिता आजीवका. तथा आजीवकिनियो. नन्दादयो किर तथारूपं आजीवकपटिपत्तिं उक्कंसं पापेत्वा ठिता, तस्मा निगण्ठेहि आजीवकसावकेहि पब्बजितेहि पण्डरतरा वुत्ता परमसुक्काभिजातीति अयं तस्स लद्धि. पुरिसभूमियोति पधाननिद्देसो. इत्थीनम्पि हेता भूमियो एस इच्छतेव. सत्त दिवसेति अच्चन्तसञ्ञोगवचनं, एत्तकम्पि मन्दा मोमूहाति. सम्बाधट्ठानतोति मातुकुच्छिं सन्धायाह. रोदन्ति चेव विरवन्ति च तमनुस्सरित्वा. खेदनं, कीळनञ्च खिड्डासद्देनेव सङ्गहेत्वा खिड्डाभूमि वुत्ता. पदस्स निक्खिपनं पदनिक्खिपनं. यदा तथा पदं निक्खिपितुं समत्थो, तदा पदवीमंसभूमि नामाति भावो. वतावतस्स जाननकाले. भिक्खु च पन्नकोति-आदिपि तेसं बाहिरकानं पाळियेव. तत्थ पन्नकोति भिक्खाय विचरणको, तेसं वा पटिपत्तिया पटिपन्नको. जिनोति जिण्णो जरावसेन हीनधातुको, अत्तनो वा पटिपत्तिया पटिपक्खं जिनित्वा ठितो. सो किर तथाभूतो धम्मम्पि कस्सचि न कथेसि. तेनाह “न किञ्चि आहा”ति. ओट्ठवदनादिविप्पकारे कतेपि खमनवसेन न किञ्चि कथेतीतिपि वदन्ति. अलाभिन्ति “सो न कुम्भिमुखा पटिग्गण्हाती”ति-आदिना नयेन महासीहनादसुत्ते (दी. नि. 1.394; म. नि. 1.155) वुत्त-अलाभहेतुसमायोगेन अलाभिं. ततोयेव जिघच्छादुब्बलपरेतताय सयनपरायनट्ठेन समणं पन्नभूमीति वदति. आजीववुत्तिसतानीति सत्तानमाजीवभूतानि जीविकावुत्तिसतानि. “परिब्बाजकसतानी”ति वुच्चमानेपि चेस सभावलिङ्गमजानन्तो “परिब्बाजकसते”ति वदति. एवमञ्ञेसुपि. तेनाह “परिब्बाजकपब्बज्जासतानी”ति. नागभवनं नागमण्डलं यथा “महिंसकमण्डलन्”ति. परमाणु-आदि रजो. पसुग्गहणेन एळकजाति गहिता. मिगग्गहणेन रुरुगवयादि मिगजाति. गण्ठिम्हीति फळुम्हि, पब्बेति अत्थो. चातुमहाराजिकादिब्रह्मकायिकादिवसेन, तेसञ्च अन्तरभेदवसेन बहू देवा. तत्थ चातुमहाराजिकानं एकच्च-अन्तरभेदो महासमयसुत्तेन (दी. नि. 2.331) दीपेतब्बो. “सो पना”ति-आदिना अजानन्तो पनेस बहू देवेपि सत्त एव वदतीति तस्स अप्पमाणतं दस्सेति. मनुस्सापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागवसेन. पिसाचा एव पेसाचा, ते अपरपेतादिवसेन महन्तमहन्ता, बहुतराति अत्थो. बाहिरकसमये पन “छद्दन्तदहमन्दाकिनियो कुवाळियमुचलिन्दनामेन वोहरिता”ति (दी. नि. टी. 1.168) आचरियेन वुत्तं. गण्ठिकाति पब्बगण्ठिका. पब्बगण्ठिम्हि हि पवुटसद्दो. महापपाताति महातटा. पारिसेसनयेन खुद्दकपपातसतानि. एवं सुपिनेसुपि. “महाकप्पिनो”ति इदं “महाकप्पानन्”ति अत्थतो वेदितब्बं. सद्दतो पनेस अजानन्तो एवं वदतीति न विचारणक्खमं. तथा “चुल्लासीति सतसहस्सानी”ति इदम्पि. सो हि “चतुरासीति सतसहस्सानी”ति वत्तुमसक्कोन्तो एवं वदति. सद्दरचका पन “चतुरासीतिया तुलोपो, चस्स चु, रस्स लो, द्वित्तञ्चा”ति वदन्ति. एत्तका महासराति एतप्पमाणवता महासरतो, सत्तमहासरतोति वुत्तं होति. किराति तस्स वादानुस्सवने निपातो. पण्डितोपि…पे… न गच्छति, कस्मा? सत्तानं संसरणकालस्स नियतभावतो. “अचेलकवतेन वा अञ्ञेन वा येन केनची”ति वुत्तमतिदिसति “तादिसेनेवा”ति इमिना. तपोकम्मेनाति तपकरणेन. एत्थापि “तादिसेनेवा”ति अधिकारो. यो…पे… विसुज्झति, सो अपरिपक्कं कम्मं परिपाचेति नामाति योजना. अन्तराति चतुरासीतिमहाकप्पसतसहस्सानमब्भन्तरे. फुस्स फुस्साति पत्वा पत्वा. वुत्तपरिमाणं कालन्ति चतुरासीतिमहाकप्पसतसहस्सपमाणं कालं. इदं वुत्तं होति– अपरिपक्कं संसरणनिमित्तं कम्मं सीलादिना सीघंयेव विसुद्धप्पत्तिया परिपाचेति नाम. परिपक्कं कम्मं फुस्स फुस्स कालेन परिपक्कभावानापादनेन ब्यन्तिं विगमनं करोति नामाति. दोणेनाति परिमिननदोणतुम्बेन. रूपकवसेनत्थो लब्भतीति वुत्तं “मितं विया”ति. न हापनवड्ढनं पण्डितबालवसेनाति दस्सेति “न संसारो”ति-आदिना. वड्ढनं उक्कंसो. हापनं अवकंसो. कतसुत्तगुळेति कतसुत्तवट्टियं. पलेतीति परेति यथा “अभिसम्परायो”ति, (महानि. 69; चूळनि. 85; पटि. म. 3.4) र-कारस्स पन ल-कारं कत्वा एवं वुत्तं यथा “पलिबुद्धो”ति (चूळनि. 15; मि. प. 3.6). सो च चुरादिगणवसेन गतियन्ति वुत्तं “गच्छती”ति. इमाय उपमाय चेस सत्तानं संसारो अनुक्कमेन खीयतेव, न वड्ढति परिच्छिन्नरूपत्ताति इममत्थं विभावेतीति आह “सुत्ते खीणे”ति-आदि. तत्थेवाति खीयनट्ठानेयेव.