सोणदण्ड-उपासकत्तपटिवेदनाकथावण्णना

321. दहरो युवाति एत्थ दहरवचनेन पठमयोब्बनभावं दस्सेति. पठमयोब्बनकालगतो हि “दहरो”ति वुच्चति. पुत्तस्स पुत्तो नत्ता नाम. नप्पहोतीति न सम्पज्जति, पुत्तनत्तप्पमाणोपि न होतीति अत्थो. “आसना मे तं वुट्ठानन्”ति एतस्स अत्थापत्तिं दस्सेतुं “मम अगारवेना”ति-आदि वुत्तं. एतन्ति अञ्जलिपग्गहणं. अयञ्हि यथा तथा अत्तनो महाजनस्स सम्भावनं उप्पादेत्वा कोहञ्ञेन परे विम्हापेत्वा लाभुप्पादनं निजिगीसन्तो विचरति, तस्मास्स अतिविय कुहकभावं दस्सेन्तो “इमिना किरा”ति-आदिं वदति अगारवं नाम नत्थीति अगारववचनं नाम नत्थि, नायं भगवति अगारवेन “अहञ्चेव खो पना”ति-आदिमाह, अथ खो अत्तनो लाभपरिहानिभयेनेवाति वुत्तं होति.
322. तङ्खणानुरूपायाति यादिसी तदा तस्स अज्झासयप्पवत्ति, तदनुरूपायाति मज्झेपदलोपेन अत्थो. तदा तस्स विवट्टसन्निस्सितस्स तादिसस्स ञाणपरिपाकस्स अभावतो केवलं अब्भुदयसन्निस्सितो एव अत्थो दस्सितोति आह “दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा”ति, पच्चक्खतो विभावेत्वाति अत्थो. कुसले धम्मेति तेभूमके कुसलधम्मे, अयमेत्थ निप्परियायतो अत्थो. परियायतो पन “चतुभूमके”तिपि वत्तुं वट्टति लोकुत्तरकुसलस्सपि आयतिं लब्भमानत्ता. तथा हि वक्खति “आयतिं निब्बानत्थाय, वासनाभागियाय वा”ति. तत्थाति कुसले धम्मे यथासमादपिते. नन्ति सोणदण्डब्राह्मणं. समुत्तेजेत्वाति सम्मदेव उपरूपरि निसानेत्वा पुञ्ञकिरियाय तिक्खविसदभावमापादेत्वा. तं पन अत्थतो तत्थ उस्साहजननमेव होतीति आह “स-उस्साहं कत्वा”ति. ताय च स-उस्साहतायाति एवं पुञ्ञकिरियाय स-उस्साहता नियमतो दिट्ठधम्मिकादि-अत्थसम्पादनीति यथावुत्ताय स-उस्साहताय च सम्पहंसेत्वाति सम्बन्धो. अञ्ञेहि च विज्जमानगुणेहीति एवरूपा ते गुणसमङ्गिता च एकन्तेन दिट्ठधम्मिकादि-अत्थनिप्फादनीति तस्मिं विज्जमानेहि, अञ्ञेहि च गुणेहि सम्पहंसेत्वा सम्मदेव हट्ठतुट्ठभावमापादेत्वाति अत्थो.
यदि भगवा धम्मरतनवस्सं वस्सि, अथ कस्मा सो विसेसं नाधिगच्छीति चोदनं सोधेतुं “ब्राह्मणो पना”ति-आदि वुत्तं. कुहकतायाति वुत्तनयेन कोहञ्ञकत्ता, इमिना पयोगसम्पत्ति-अभावं दस्सेति. यज्जेवं कस्मा भगवा तस्स तथा धम्मरतनवस्सं वस्सीति पटिचोदनम्पि सोधेन्तो “केवलमस्सा”ति-आदिमाह. तत्थ केवलन्ति निब्बेधासेक्खभागियेन असम्मिस्सं. निब्बानत्थायाति निब्बानाधिगमत्थाय, परिनिब्बानत्थाय वा. आयतिं विसेसाधिगमनूपायभूता पुञ्ञकिरियासु परिचयसङ्खाता वासना एव भागो, तस्मिं उपायभावेन पवत्ताति वासनाभागिया. न हि भगवतो निरत्थका चतुप्पदिकगाथामत्तापि धम्मदेसना अत्थि. तेनाह “सब्बा पुरिमपच्छिमकथा”ति. आदितो चेत्थ पभुति याव ब्राह्मणस्स विस्सज्जनापरियोसानं, ताव पुरिमकथा, भगवतो पन सीलपञ्ञाविस्सज्जना पच्छिमकथा. ब्राह्मणेन वुत्तापि हि बुद्धगुणादिपटिसञ्ञुत्ता कथा आयतिं निब्बानत्थाय वासनाभागिया एवाति. सेसं सुविञ्ञेय्यमेव.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया सोणदण्डसुत्तवण्णनाय लीनत्थपकासना.

सोणदण्डसुत्तवण्णना निट्ठिता.