सीलपञ्ञाकथावण्णना

317. कथितो ब्राह्मणेन पञ्होति “सीलवा च होती”ति-आदिना द्विन्नमेव अङ्गानं वसेन यथापुच्छितो पञ्हो याथावतो विस्सज्जितो. एत्थाति यथाविस्सज्जिते अत्थे, अङ्गद्वये वा. तस्साति सोणदण्डस्स. यदि एकमङ्गं ठपेय्य, अथ पतिट्ठातुं न सक्कुणेय्य. यदि पन न ठपेय्य, अथ सक्कुणेय्य, किं पनेस तथा सक्खिस्सति नु खो, नोति वीमंसनत्थमेव एवमाह, न तु एकस्स अङ्गस्स ठपनीयत्ताति वुत्तं होति. तथा चाह “एवमेतं ब्राह्मणा”ति-आदि. धोवितत्ताव परिसुज्झनन्ति आह “सीलपरिसुद्धा”ति, सीलसम्पत्तिया सब्बसो सुद्धा अनुपक्किलिट्ठाति अत्थो. कुतो दुस्सीले पञ्ञा असमाहितत्ता तस्स. कुतो वा पञ्ञारहिते जळे एळमूगे सीलं सीलविभागस्स, सीलपरिसोधनूपायस्स च अजाननतो. एळा मुखे गळति यस्साति एळमूगो ख-कारस्स ग-कारं कत्वा, एलमुखो, एलमूको वा. इति बहुधा पाठोति भयभेरवसुत्तट्ठकथायं (म. नि. अट्ठ. 1.48) वुत्तो. पकट्ठं उक्कट्ठं ञाणं पञ्ञाणन्ति कत्वा पाकतिकं ञाणं निवत्तेतुं “पञ्ञाणन्”ति वुत्तं. विपस्सनादिञाणञ्हि इधाधिप्पेतं, तदेतं पकारेहि जाननतो पञ्ञावाति आह “पञ्ञायेवा”ति.
चतुपारिसुद्धिसीलेन धोताति समाधिपदट्ठानेन चतुपारिसुद्धिसीलेन सकलसंकिलेसमलविसुद्धिया धोविता विसुद्धा. तेनाह “कथं पना”ति-आदि. तत्थ धोवतीति सुज्झति. सट्ठि-असीतिवस्सानीति सट्ठिवस्सानि वा असीतिवस्सानि वा. मरणकालेपि, पगेव अञ्ञस्मिं काले. महासट्ठिवस्सत्थेरो वियाति सट्ठिवस्समहाथेरो विय. वेदनापरिग्गहमत्तम्पीति एत्थ वेदनापरिग्गहो नाम यथा-उप्पन्नं वेदनं सभावसरसतो उपधारेत्वा पुन पदट्ठानतो “अयं वेदना फस्सं पटिच्च उप्पज्जति, सो च फस्सो अनिच्चो दुक्खो विपरिणामधम्मो”ति लक्खणत्तयं आरोपेत्वा पवत्तितविपस्सना. एवं पस्सन्तेन हि सुखेन सक्का सा वेदना अधिवासेतुं “वेदना एव वेदयती”ति. वेदनं विक्खम्भेत्वाति यथा-उप्पन्नं दुक्खवेदनं अनुवत्तित्वा विपस्सनं आरभित्वा वीथिपटिपन्नाय विपस्सनाय तं विनोदेत्वा. संसुमारपतितेनाति कुम्भीलेन विय भूमियं उरेन निपज्जमानेन. “नाहन्”ति-आदिं तथा सीलरक्खणमेव दुक्करन्ति कत्वा वदति. सीले पतिट्ठितस्स हि अरहत्तं हत्थगतंयेव. यथाह “सीले पतिट्ठाय…पे… विजटये जटन्”ति (सं. नि. 1.23, 192; पेटको. 22; मि. प. 2.9) चतूसु पुग्गलेसु उग्घाटितञ्ञुनो एवायं विसयोति आह “उग्घाटितञ्ञुताया”ति. पञ्ञाय सीलं धोवित्वाति सीलं आदिमज्झपरियोसानेसु अखण्डादिभावापादनेन पञ्ञाय सुविसोधितं कत्वा. सन्ततिमहामत्तवत्थु धम्मपदे (ध. प. अट्ठ. 2.सन्तिमहामत्तवत्थु).
318. “कस्मा आहा”ति उपरिदेसनाय कारणं पुच्छति. लज्जा नाम “सीलस्स च जातिया च गुणदोसप्पकासनेन समणेन गोतमेन पुच्छितपञ्हं विस्सज्जेसी”ति परिसाय पञ्ञातता, सा तथा विस्सज्जितुमसमत्थताय भिज्जिस्सतीति अत्थो, पठमं अलज्जमानोपि इदानि लज्जिस्सामीति वुत्तं होति. परमन्ति पमाणं. “एत्तकपरमा मयन्”ति पदानं तुल्याधिकरणतं दस्सेतुं “ते मयन्”ति वुत्तं. इदं वुत्तं होति– “सीलपञ्ञाणन्”ति वचनमेव अम्हाकं परमं, तदत्थभूतानि पञ्चसीलानि, वेदत्तयविभावनं पञ्ञञ्च लक्खणादितो निद्धारेत्वा जाननं नत्थि, केवलं तत्थ वचीपरमाव मयन्ति. अयं पनेत्थ अट्ठकथामुत्तकनयो– एत्तकपरमाति एत्तक-उक्कंसकोटिका, पठमं पञ्हाविस्सज्जनाव अम्हाकं उक्कंसकोटीति अत्थो. तेनाह “मया सकसमयवसेन पञ्हो विस्सज्जितो”ति. परन्ति अतिरेकं. भासितस्साति वचनस्स सद्दस्स.
अयं पन विसेसोति सीलनिद्देसे निय्यातनमत्तं अपेक्खित्वा वुत्तं. तेनाह “सीलमिच्चेव निय्यातितन्”ति. सामञ्ञफलसुत्ते (दी. नि. 1.150) हि सीलं निय्यातेत्वापि पुन सामञ्ञफलमिच्चेव निय्यातितं. सब्बेसम्पि महग्गतचित्तानं ञाणसम्पयुत्तत्ता, झानानञ्च तं सम्पयोगतो “अत्थतो पञ्ञासम्पदा”ति वुत्तं. पञ्ञानिद्देसे हि झानपञ्ञं अधिट्ठानं कत्वा पठमं विपस्सनापञ्ञा निय्यातिता. तेनाह “विपस्सनापञ्ञाया”ति-आदि.