ब्राह्मणपञ्ञत्तिवण्णना
309. अनोनतकायवसेन थद्धगत्तो, न मानवसेन. तेन पाळियं वक्खति “अब्भुन्नामेत्वा”ति. चेतोवितक्कं सन्धाय चित्तसीसेन “चित्तं अञ्ञासी”ति वुत्तं. विघातन्ति चित्तदुक्खं. 311. सकसमयेति ब्राह्मणलद्धियं. मीयमानोति मरियमानो. दिट्ठिसञ्जाननेनेवाति अत्तनो लद्धिसञ्जाननेनेव. सुजन्ति होमदब्बिं, निब्बचनं वुत्तमेव. गण्हन्तेसूति जुहनत्थं गण्हनकेसु, इरुविज्जेसूति अत्थो. इरुवेदवसेन होमकरणतो हि यञ्ञयजका “इरुविज्जा”ति वुच्चन्ति. पठमो वाति तत्थ सन्निपतितेसु सुजाकिरियायं सब्बपधानो वा. दुतियो वाति तदनन्तरिको वा. “सुजन्”ति इदं करणत्थे उपयोगवचनन्ति आह “सुजाया”ति. अग्गिहुत्तमुखताय यञ्ञस्स यञ्ञे दिय्यमानं सुजामुखेन दिय्यति. वुत्तञ्च “अग्गिहुत्तमुखा यञ्ञा, सावित्ती छन्दसो मुखन्”ति (म. नि. 2.400). तस्मा “दिय्यमानन्”ति अयं पाठसेसो विञ्ञायतीति आचरियेन (दी. नि. टी. 1.311) वुत्तं. अपिच सुजाय दिय्यमानं सुजन्ति तद्धितवसेन अत्थं दस्सेतुं एवमाह. पोराणाति अट्ठकथाचरिया. पुरिमवादे चेत्थ दानवसेन पठमो वा दुतियो वा, पच्छिमवादे आदानवसेनाति अयमेतेसं विसेसो. विसेसतोति विज्जाचरणविसेसतो, न ब्राह्मणेहि इच्छितविज्जाचरणमत्ततो. उत्तमब्राह्मणस्साति अनुत्तरदक्खिणेय्यताय उक्कट्ठब्राह्मणस्स. यथाधिप्पेतस्स हि विज्जाचरणविसेसदीपकस्स “कतमं पन तं ब्राह्मणसीलं, कतमा सा पञ्ञा”ति-आदिवचनस्स ओकासकरणत्थमेव “इमेसं पन ब्राह्मण पञ्चन्नं अङ्गानन्”ति-आदिवचनं भगवा अवोच, तस्मा पधानवचनानुरूपमनुसन्धिं दस्सेतुं “भगवा पना”ति-आदि वुत्तन्ति दट्ठब्बं. 313. अपवदतीति वण्णादीनि अपनेत्वा वदति, अत्थमत्तं पन दस्सेतुं “पटिक्खिपती”ति वुत्तं. इदन्ति “मा भवं सोणदण्डो एवं अवचा”ति-आदिवचनं. ब्राह्मणसमयन्ति ब्राह्मणसिद्धन्तं. मा भिन्दीति मा विनासेसि. 316. समोयेव हुत्वा समोति समसमो, सब्बथा समोति अत्थो. परियायद्वयञ्हि अतिसयत्थदीपकं यथा “दुक्खदुक्खं, रूपरूपन्”ति. एकदेसमत्ततो पन अङ्गकेन माणवेन तेसं समभावतो तं निवत्तेन्तो “ठपेत्वा एकदेसमत्तन्”ति-आदिमाह. कुलकोटिपरिदीपनन्ति कुलस्स आदिपरिदीपनं. यस्मा अत्तनो भगिनिया…पे… न जानिस्सति, तस्मा न तस्स मातापितुमत्तं सन्धाय वदति, कुलकोटिपरिदीपनं पन सन्धाय वदतीति अधिप्पायो. “अत्थभञ्जनकन्”ति इमिना कम्मपथपत्तं वदति. गुणेति यथावुत्ते पञ्चसीले. अथापि सियाति यदिपि तुम्हाकं एवं परिवितक्को सिया, भिन्नसीलस्सापि पुन पकतिसीले ठितस्स ब्राह्मणभावं वण्णादयो साधेन्तीति एवं सियाति अत्थो. “साधेती”ति पाठे “वण्णो”ति कत्ता आचरियेन (दी. नि. टी. 1.316) अज्झाहटो, निदस्सनञ्चेतं. मन्तजातीसुपि हि एसेव नयो. सीलमेवाति पुन पकतिभूतं सीलमेव ब्राह्मणभावं साधेस्सति, कस्माति चे “तस्मिं हि…पे… वण्णादयो”ति. तत्थ सम्मोहमत्तं वण्णादयोति वण्णमन्तजातियो ब्राह्मणभावस्स अङ्गन्ति सम्मोहमत्तमेतं, असमवेक्खित्वा कथितमिदं.