सोणदण्डपरिवितक्कवण्णना
306-7. न इध तिरो-सद्दो “तिरोकुड्डे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा”ति-आदीसु (पाचि. 825) विय बहि-अत्थोति आह “अन्तोवनसण्डे गतस्सा”ति. तत्थ विहारोपि वनसण्डपरियापन्नोति दस्सेति “विहारब्भन्तरं पविट्ठस्सा”ति इमिना. एते अञ्जलिं पणामेत्वा निसिन्ना मिच्छादिट्ठिवसेन उभतोपक्खिका, “इतरे पन सम्मादिट्ठिवसेन एकतोपक्खिका”ति अत्थतो आपन्नो होति. दलिद्दत्ता, ञातिपारिजुञ्ञादिना जिण्णत्ता च नामगोत्तवसेन अपाकटा हुत्वा पाकटा भवितुकामा एवमकंसूति अधिप्पायो. केराटिकाति सठा. तत्थाति द्वीसु जनेसु. ततोति विस्सासतो, दानतो वा.