बुद्धगुणकथावण्णना

304. तादिसेहि महानुभावेहि सद्धिं युगग्गाहवसेन ठपनम्पि न मादिसानं पण्डितजातीनमनुच्छविकं, कुतो पन उक्कंसवसेन ठपनन्ति इदं ब्राह्मणस्स न युत्तरूपन्ति दस्सेन्तो “न खो पन मेतन्”ति-आदिमाह. तत्थ येपि गुणा अत्तनो गुणेहि सदिसा, तेपि गुणे उत्तरितरेयेव मञ्ञमानो पकासेतीति सम्बन्धो. सदिसाति च एकदेसेन सदिसा. न हि बुद्धानं गुणेहि सब्बथा सदिसा केचिपि गुणा अञ्ञेसु लब्भन्ति. “को चाहन्”ति-आदि उत्तरितराकारदस्सनं. अहञ्च कीदिसो नाम हुत्वा सदिसो भविस्सामि, समणस्स…पे… गुणा च कीदिसा नाम हुत्वा सदिसा भविस्सन्तीति साधिप्पाययोजना. केचि नवं पाठं करोन्ति, अयमेव मूलपाठो यथा तं अम्बट्ठसुत्ते “को चाहं भो गोतम साचरियको, का च अनुत्तरा विज्जाचरणसम्पदा”ति. इतरेति अत्तनो गुणेहि असदिसे गुणे, “पकासेती”ति इमिनाव सम्बन्धो. एकन्तेनेवाति सदिसगुणानं विय पसङ्गाभावेन.
एवं नियामेन्तो सोणदण्डो इदं अत्थजातं दीपेति. यथा हीति एत्थ हि-सद्दो कारणे. तेनाह “तस्मा मयमेव अरहामा”ति. गोपदकन्ति गाविया खुरट्ठाने ठित-उदकं. गुणेति सदिसगुणेपि, पगेव असदिसगुणे.
सट्ठिकुलसतसहस्सन्ति सट्ठिसहस्साधिकं कुलसतसहस्सं. धम्मपदट्ठकथादीसु (ध. प. अट्ठ. 16) पन कत्थचि भगवतो असीतिकुलसहस्सतावचनं एकेकपक्खमेव सन्धायाति वेदितब्बं.
सुधामट्ठपोक्खरणियोति सुधाय परिकम्मकता पोक्खरणियो. सत्तरतनानन्ति सत्तहि रतनेहि. पूरयोगे हि करणत्थे बहुलं छट्ठीवचनं. पासादनियूहादयोति उपरिपासादे ठिततुलासीसादयो. “सत्तरतनानन्”ति अधिकारो, अभेदेपि भेदवोहारो एस. कुलपरियायेनाति सुद्धोदनमहाराजस्स असम्भिन्नखत्तियकुलानुक्कमेन. तेसुपीति चतूसु निधीसुपि. गहितं गहितं ठानं पूरतियेव धनेन पाकतिकमेव होति, न ऊनं.
भद्दकेनाति सुन्दरेन. पच्छिमवये वुत्तनयेन पठमवयो वेदितब्बो. मातापितूनं अनिच्छाय पब्बज्जाव अनादरो तेन युत्ते अत्थे सामिवचनन्ति वुत्तं होति. एतेसन्ति मातापितूनं. कन्दित्वाति “कहं पियपुत्तका”ति-आदिना परिदेवित्वा.
अपरिमाणोयेवाति “एत्तको एसो”ति केनचि परिच्छिन्दितुमसक्कुणेय्यताय अपरिच्छिन्नोयेव. द्वे वेळू अधोकटिमत्तकमेव होन्तीति आह “द्विन्नं वेळूनं उपरि कटिमत्तमेवा”ति. पारमितानुभावेन ब्राह्मणस्स एव पञ्ञायति, भगवा पन तदा पकतिप्पमाणोवाति दस्सेतुं “पञ्ञायमानो”ति वुत्तमिव दिस्सति, वीमंसित्वा गहेतब्बं. “न ही”ति-आदिना पारमिताबलेनेव एवं अपरिमाणता, न इद्धिबलेनाति दस्सेती”ति वदन्ति. अतुलोति असदिसो. “धम्मपदे गाथमाहा”ति कत्थचि पाठो अयुत्तोव. न हि धम्मपदे अयं गाथा दिस्सति. सुधापिण्डियत्थेरापदानादीसु (अप. 1.10.सुधापिण्डियत्थेरापदान) पनायं गाथा आगता, सा च खो अञ्ञवत्थुस्मिं एव, न इमस्मिं वत्थुम्हि, तस्मा पाळिवसेन सङ्गीतिमनारुळ्हा पकिण्णकदेसनायेवायं गाथाति दट्ठब्बं.
तत्थ ते तादिसेति परियायवचनमेतं “अप्पं वस्ससतं आयु, इदानेतरहि विज्जती”ति-आदीसु (बु. वं. 27.21) विय, “एतादिसे”तिपि पठन्ति, तदसुन्दरं अपदानादीसु तथा अदिस्सनतो. किलेसपरिनिब्बानेन परिनिब्बुते कुतोचिपि अभये ते तादिसे पूजयतो एत्थ इदं पुञ्ञं केनचि महानुभावेन अपि सङ्खातुं न सक्काति अत्थो.
बाहन्तरन्ति द्विन्नं बाहूनमन्तरं. द्वादस योजनसतानीति द्वादसाधिकानि योजनसतानि. बहलन्तरेनाति समन्ता सरीरपरिणाहप्पमाणेन. पुथुलतोति वित्थारतो. अङ्गुलिपब्बानीति एकेकानि अङ्गुलिपब्बानि. भमुकन्तरन्ति द्विन्नं भमुकानमन्तरं. मुखं वित्थारतो द्वियोजनसतं परिमण्डलतो विसुं वुत्तत्ता. “एदिसो भगवा”ति या परेहि वुत्ता कथा, तस्सा अनुरूपन्ति यथाकथं, इमिना अञ्ञेहि वुत्तं भगवतो वण्णकथं सुत्वा ओलोकेतुकामताय आगतोति दस्सेति, यथाकथन्ति वा कीदिसं. “यथाकथं पन तुम्हे भिक्खवे समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्था”ति-आदीसु (पारा. 194) विय हि पुच्छायं एस निपातसमुदायो, एको वा निपातो.
गन्धकुटिपरिवेणेति गन्धकुटिया परिवेणे, गन्धकुटितो बहि परिवेणब्भन्तरेति अत्थो. तत्थाति मञ्चके. “सीहसेय्यं कप्पेसी”ति यथा राहु असुरिन्दो आयामतो, वित्थारतो, उब्बेधतो च भगवतो रूपकायस्स परिच्छेदं गहेतुं न सक्कोति, तथा रूपं इद्धाभिसङ्खारं अभिसङ्खरोन्तो सीहसेय्यं कप्पेसी”ति (दी. नि. टी. 1.304) एवं आचरियेन वुत्तं, “तदेतं ‘न मया असुरिन्द अधोमुखेन पारमियो पूरिता, उद्धग्गमेव कत्वा दानं दिन्नन्”ति अट्ठकथावचनेन अच्चन्तमेव विरुद्धं होति. एतञ्हि गन्धकुटिद्वारविवरणादीसु विय पारमितानुभावसिद्धिदस्सनं, अञ्ञथा तदेव वचनं वत्तब्बं भवेय्या”ति वदन्ति, वीमंसित्वा सम्पटिच्छितब्बं. अधोमुखेनाति ओसक्कितवीरियतं सन्धाय वुत्तं, उद्धग्गमेवाति अनोसक्कितवीरियतं, उब्भकोटिकं कत्वाति अत्थो. तदा राहु उपासकभावं पटिवेदेसीति आह “तं दिवसन्”ति-आदि.
किलेसेहि आरकत्ता अरियं निरुत्तिनयेन, अतोयेव उत्तमता परिसुद्धताति वुत्तं “उत्तमं परिसुद्धन्”ति. अनवज्जट्ठेन कुसलं, न सुखविपाकट्ठेन तस्स अरहतमसम्भवतो. कुसलसीलेनाति अनवज्जेनेव विद्धस्तसवासनकिलेसेन सीलेन. एवञ्च कत्वा पदचतुक्कम्पेतं अधिप्पेतत्थतो विसिट्ठं होति, सद्दत्थमत्तं पन सन्धाय “इदमस्स वेवचनन्”ति वुत्तं.
कत्थचि चतुरासीतिपाणसहस्सानि, कत्थचि अपरिमाणापि देवमनुस्साति अत्थं सन्धाय “भगवतो एकेकाय धम्मदेसनाया”ति-आदिमाह. महासमयसुत्त (दी. नि. 2.331 आदयो) मङ्गलसुत्त- (खु. पा. 5.1 आदयो; सु. नि. 261 आदयो) देसनादीसु हि चतुवीसतिया ठानेसु असङ्ख्येय्या अपरिमेय्या देवमनुस्सा मग्गफलामतं पिविंसु. कोटिसतसहस्सादिपरिमाणेनपि बहू एव, निदस्सनवसेन पनेवं वुत्तं. तस्मा अनुत्तरसिक्खापकभावेन भगवा बहूनं आचरियो, तेसं आचरियभूतानं सावकानमाचरियभावेन सावकवेनेय्यानं पाचरियो. भगवता हि दिन्ननये ठत्वा सावका वेनेय्यं विनेन्ति, तस्मा भगवाव तेसं पधानो आचरियोति.
वदन्तस्साधिप्पेतोव अत्थो पमाणं, न लक्खणहारादिविसयोति आह “ब्राह्मणो पना”ति-आदि. “इमस्स वा पूतिकायस्सा”ति पाठावसाने पेय्यालं कत्वा “केलना पटिकेलना”ति वुत्तं. अयञ्हि खुद्दकवत्थुविभङ्गपाळि (विभ. 854) “बाहिरानं वा परिक्खारानं मण्डना”ति-आदि पेय्यालवसेन गय्हति. तत्थ इमस्स वा पूतिकायस्साति इमस्स वा मनुस्ससरीरस्स. यथा हि तदहुजातोपि सिङ्गालो “जरसिङ्गालो” त्वेव, ऊरुप्पमाणापि च गलोचिलता “पूतिलता” त्वेव सङ्ख्यं गच्छति, एवं सुवण्णवण्णोपि मनुस्ससरीरो “पूतिकायो” त्वेव, तस्स मण्डनाति अत्थो. केलनाति कीळना. “केलायना”तिपि पठन्ति. पटिकेलनाति पटिकीळना. चपलस्स भावो चापल्यं, चापल्लं वा, येन समन्नागतो पुग्गलो वस्ससतिकोपि समानो तदहुजातदारको विय होति, तस्सेदमधिवचनन्ति वेदितब्बं.
अपापे पुरे करोति, न वा पापं पुरे करोतीति अपापपुरेक्खारोति युत्तायुत्तसमासेन दुविधमत्थं दस्सेतुं “अपापे नवलोकुत्तरधम्मे”ति-आदि वुत्तं. अपापेति च पापपटिपक्खे, पापविरहिते वा. ब्रह्मनि सेट्ठे भगवति भवा तस्स धम्मदेसनावसेन अरियाय जातिया जातत्ता, ब्रह्मुनो वा भगवतो अपच्चं गरुकरणादिना, यथानुसिट्ठं पटिपत्तिया च, ब्रह्मं वा सेट्ठं अरियमग्गं जानातीति ब्रह्मञ्ञा, अरियसावकसङ्खाता पजा. तेनाह “सारिपुत्तमोग्गल्लाना”ति-आदि. ब्राह्मणपजायाति बहितपापपजाय. “अपापपुरेक्खारो”ति एत्थ “पुरेक्खारो”ति पदमधिकारोति दस्सेति “एतिस्साय च पजाय पुरेक्खारो”ति इमिना. च-सद्दो समुच्चयत्थो “न केवलं अपापपुरेक्खारो एव, अथ खो ब्रह्मञ्ञाय च पजाय सम्बन्धभूताय पुरेक्खारो”ति. “अयञ्ही”ति-आदि अधिप्पायमत्तदस्सनं. “अपापपुरेक्खारो”ति इदं “ब्रह्मञ्ञाय पजाया”ति इमिनाव सम्बन्धितब्बं, न च पच्चेकमत्थदीपकं, पकतिब्राह्मणजातिवसेनपि चेतस्स अत्थो वेदितब्बोति दस्सेन्तो “अपिचा”ति-आदिमाह. अयुत्तसमासो चायं. पापन्ति पापकम्मं, अहितं दुक्खन्ति अत्थो. तस्स सम्बन्धिपेक्खत्ता कस्सा अपापपुरेक्खारोति पुच्छाय एवमाहाति दस्सेतुं “कस्सा”ति-आदि वुत्तं. “अत्तना”ति-आदि तदत्थविवरणं. ब्राह्मणपजायाति ब्राह्मणजातिपजाय.
रञ्जन्ति अट्टं भजन्ति राजानो एतेनाति रट्ठं, एकस्स रञ्ञो रज्जभूतकासिकोसलादिमहाजनपदा. जना पज्जन्ति सुखजीविकं पापुणन्ति एत्थाति जनपदो, एकस्स रञ्ञो रज्जे एकेककोट्ठासभूता उत्तरपथदक्खिणपथादिखुद्दकजनपदा. तत्थाति तथा आगतेसु. पुच्छायाति अत्तना अभिसङ्खताय पुच्छाय. विस्सज्जनासम्पटिच्छनेति विस्सज्जनाय अत्तनो ञाणेन सम्पटिग्गहणे. केसञ्चि उपनिस्सयसम्पत्तिं, ञाणपरिपाकं, चित्ताचारञ्च ञत्वा भगवाव पुच्छाय उस्साहं जनेत्वा विस्सज्जेतीति अधिप्पायो.
“तत्थ कतमं साखल्यन्”ति-आदि निक्खेपकण्डपाळि (ध. स. 1350). अद्धानदरथन्ति दीघमग्गागमनपरिस्समं. अस्साति भगवतो, मुखपदुमन्ति सम्बन्धो. बालातपसम्फस्सनेनेवाति अभिनवुग्गतसूरियरंसिसम्फस्सनेन इव. तथा हि सूरियो “पद्मबन्धू”ति लोके पाकटो, चन्दो पन “कुमुदबन्धू”ति. पुण्णचन्दस्स सिरिया समाना सिरी एतस्साति पुण्णचन्दसस्सिरिकं. कथं निक्कुज्जितसदिसताति आह “सम्पत्ताया”ति-आदि. एत्थ पन “एहि स्वागतवादी”ति इमिना सुखसम्भासपुब्बकं पियवादितं दस्सेति, “सखिलो”ति इमिना सण्हवाचतं, “सम्मोदको”ति इमिना पटिसन्धारकुसलतं, “अब्भाकुटिको”ति इमिना सब्बत्थेव विप्पसन्नमुखतं, “उत्तानमुखो”ति इमिना सुखसल्लापतं, “पुब्बभासी”ति इमिना धम्मानुग्गहस्स ओकासकरणेन हितज्झासयतं दस्सेतीति वेदितब्बं.
यत्थ किराति एत्थ किर-सद्दो अरुचिसूचने–
“खणवत्थुपरित्तत्ता, आपाथं न वजन्ति ये;
ते धम्मारम्मणा नाम, ये’सं रूपादयो किरा”ति.–
आदीसु (अभिधम्मावतार-अट्ठकथायं आरम्मणविभागे छट्ठ-अनुच्छेदे– 77) विय, तेन भगवता अधिवुत्थपदेसे न देवतानुभावेन मनुस्सानं अनुपद्दवता, अथ खो बुद्धानुभावेनाति दस्सेति. बुद्धानुभावेनेव हि ता आरक्खं गण्हन्ति. पंसुपिसाचकादयोति पंसुनिस्सितपिसाचकादयो आदिसद्देन भूतरक्खसादीनं गहणं. इदानि बुद्धानुभावमेव पाकटं कत्वा दस्सेतुं “अपिचा”ति-आदि वुत्तं.
अनुसासितब्बो सङ्घो नाम सब्बोपि वेनेय्यजनसमूहो. सयं उप्पादितो सङ्घो नाम निब्बत्तित-अरियपुग्गलसमूहो. “तादिसो”ति इमिना “सयं वा उप्पादितो”ति वुत्तविकप्पो एव पच्चामट्ठो अनन्तरस्स विधि पटिसेधोवाति कत्वा, तस्मा “पुरिमपदस्सेव वा”ति विकप्पन्तरगहणन्ति आचरियेन (दी. नि. टी. 1.304) वुत्तं. तत्रायमधिप्पायो– कामं “गणी”ति इदं “सङ्घी”ति पदस्सेव वेवचनं, अत्थमत्तं पन दस्सेतुं यथावुत्तविकप्पद्वये दुतियविकप्पमेव पच्चामसित्वा “तादिसोवस्स गणो अत्थी”ति वुत्तत्ता अवसिट्ठस्सपि पठमविकप्पस्स सङ्गहणत्थं “पुरिमपदस्सेव वा वेवचनमेतन्”ति वुत्तन्ति. एवम्पि वदन्ति– धम्मसेनापतित्थेरादीनं पच्चेकगणीनं गणं, सुत्तन्तिकादिगणं वा सन्धाय “तादिसो”ति-आदि वुत्तं. तत्थापि हि सब्बोव भिक्खुगणो अनुसासितब्बो नाम, निब्बत्तित-अरियगणो पन सयं उप्पादितो नाम, तस्मा “तादिसो”ति इमिना विकप्पद्वयस्सापि पच्चामसनं उपपन्नं होति. एवं पदद्वयस्स विसेसत्थतं दस्सेत्वा सब्बथा समानत्थतं दस्सेतुं “पुरिमपदस्सेवा”ति-आदि वुत्तन्ति. पूरणमक्खलि-आदीनं बहूनं तित्थकरानं, निद्धारणे चेतं सामिवचनं. अचेलकादिमत्तकेनपि कारणेनाति निच्चोळतादिमत्तकेनपि अप्पिच्छसन्तुट्ठतादिसमारोपनलक्खणेन कारणेन.
नवकाति अभिनवा. पाहुनकाति पहेणकं पटिग्गण्हितुमनुच्छविका, एतेन दुविधेसु आगन्तुकेसु पुरेतरमागतवसेन इध अतिथिनो, न भोजनवेलायमागतवसेन अब्भागताति दस्सेति. परियापुणामीति परिच्छिन्दितुं जानामि, धात्वत्थमत्तं पन दस्सेतुं “जानामी”ति वुत्तं.
कप्पम्पीति आयुकप्पम्पि, भणेय्य चेति सम्बन्धो. चिरं चिरकाले कप्पो खीयेथ, दीघमन्तरे दीघकालन्तरेपि तथागतस्स वण्णो न खीयेथाति योजना. “चिरन्”ति चेत्थ वत्तब्बेपि छन्दहानिभया रस्सत्थं निग्गहितलोपो, अतिदीघकालं वा सन्धाय “चिरदीघमन्तरे”ति वुत्तं, उभयत्थ सम्बन्धितब्बमेतं, किरियारहादियोगे विय च अन्तरयोगे अधिकक्खरपादो अनुपवज्जो, अयञ्च गाथा अभूतपरिकप्पनावसेन अट्ठकथासु (दी. नि. अट्ठ. 1.304; 3.141; म. नि. अट्ठ. 2.425; उदा. अट्ठ. 53; बु. वं. अट्ठ. 4.4; चरिया. अट्ठ. निदानकथा, पकिण्णककथा; अप. अट्ठ. 2.7.20) वुत्ता तथा भासमानस्स अभावतो.
305. नन्ति आचरियं. अलं-सद्दो इध अरहत्थो “अलमेव निब्बिन्दितुन्”ति-आदीसु (दी. नि. 2.272; सं. नि. 2.134, 143) वियाति आह “युत्तमेवा”ति. पुटेन नेत्वा असितब्बतो परिभुञ्जितब्बतो पुटोसं वुच्चति पाथेय्यं. इत्थम्भूतलक्खणे करणवचनं दस्सेति “तं गहेत्वा”ति इमिना. पाळियं पुटंसेनपि कुलपुत्तेनाति सम्बन्धं दस्सेतुं “तेन पुटंसेना”ति वुत्तं. “अंसेना”ति-आदि अधिप्पायमत्तदस्सनं, वहन्तेन कुलपुत्तेन उपसङ्कमितुं अलमेवाति अत्थो.