सोणदण्डगुणकथावण्णना

303. एकस्स रञ्ञो आणापवत्तिट्ठानानि रज्जानि नाम, विसिट्ठानि रज्जानि विरज्जानि, तानेव वेरज्जानि, नानाविधानि वेरज्जानि तथा, तेसु जाताति-आदिना तिधा तद्धितनिब्बचनं. विचित्रा हि तद्धितवुत्तीति. यञ्ञानुभवनत्थन्ति यस्स कस्सचि यञ्ञस्स अनुभवनत्थं. तेति नानावेरज्जका ब्राह्मणा. तस्साति सोणदण्डब्राह्मणस्स. उत्तमब्राह्मणोति अभिजनसम्पत्तिया, वित्तसम्पत्तिया, विज्जासम्पत्तिया च उग्गततरो, उळारो वा ब्राह्मणो. आवट्टनीमाया वुत्ताव. लाभमच्छेरेन निप्पीळितताय असन्निपातो भविस्सति.
अङ्गेति गमेति अत्तनो फलं ञापेति, सयं वा अङ्गीयति गमीयति ञायतीति अङ्गं, हेतु. तेनाह “कारणेना”ति. लोकधम्मतानुस्सरणेन अपरानिपि कारणानि आहंसूति दस्सेन्तो “एवन्”ति-आदिमाह.
द्वीहि पक्खेहीति मातुपक्खेन, पितुपक्खेन चाति द्वीहि ञातिपक्खेहि. “उभतो सुजातो”ति हि एत्थकेयेव वुत्ते येहि केहिचि द्वीहि भागेहि सुजातत्तं विजानेय्य, सुजातसद्दो च “सुजातो चारुदस्सनो”ति-आदीसु (म. नि. 2.399) आरोहसम्पत्तिपरियायोपि होतीति जातिवसेनेव सुजातत्तं विभावेतुं “मातितो च पितितो चा”ति वुत्तं. तेनाह “भोतो माता ब्राह्मणी”ति-आदि. एवन्ति वुत्तप्पकारेन, मातुपक्खतो च पितुपक्खतो च पच्चेकं तिविधेन ञातिपरिवट्टेनाति वुत्तं होति. “संसुद्धगहणिको”ति इमिनापि “मातितो च पितितो चा”ति वुत्तमेवत्थं समत्थेतीति आह “संसुद्धा ते मातुगहणी”ति, संसुद्धाव अनञ्ञपुरिससाधारणाति अत्थो. अनोरसपुत्तवसेनापि हि लोके मातापितुसमञ्ञा दिस्सति, इध पनस्स ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं “संसुद्धगहणिको”ति वुत्तं. गब्भं गण्हाति धारेतीति गहणी, ततियावट्टसङ्खातो गब्भासयसञ्ञितो मातुकुच्छिपदेसो समवेपाकिनियाति समविपाचनिया. एत्थाति महासुदस्सनसुत्ते. यथाभुत्तमाहारं विपाचनवसेन गण्हाति न छड्डेतीति गहणी, कम्मजतेजोधातु, या “उदरग्गी”ति लोके पञ्ञायति.
पितुपिताति पितुनो पिता. पितामहोति आमह-पच्चयेन तद्धितसिद्धि. “चतुयुगन्”ति-आदीसु विय तं तदत्थे युज्जितब्बतो कालविसेसो युगं नाम. एतं युगसद्देन आयुप्पमाणवचनं अभिलापमत्तं लोकवोहारवचनमत्तमेव, अधिप्पेतत्थतो पन पितामहोयेव पितामहयुगसद्देन वुत्तो तस्सेव पधानभावेन अधिप्पेतत्ताति अधिप्पायो. ततो उद्धन्ति पितामहतो उपरि. तेनाह “पुब्बपुरिसा”ति, तदवसेसा पुब्बका छ पुरिसाति अत्थो. पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसेन कतन्ति दट्ठब्बं. एवञ्हि “मातितो”ति पाळिवचनं समत्थितं होति.
तत्रायमट्ठकथामुत्तकनयो– माता च पिता च पितरो, पितूनं पितरो पितामहा, तेसं युगो द्वन्दो पितामहयुगो, तस्मा, याव सत्तमा पितामहयुगा पितामहद्वन्दाति अत्थो वेदितब्बो, एवञ्च पितामहग्गहणेनेव मातामहोपि गहितो. युगसद्दो चेत्थ एकसेसो “युगो च युगो च युगो”ति, अतो तत्थ तत्थ ञातिपरिवट्टे पितामहद्वन्दं गहितं होतीति.
“याव सत्तमा पितामहयुगा”ति इदं काकापेक्खनमिव उभयत्थ सम्बन्धगतन्ति आह “एवन्”ति-आदि. याव सत्तमो पुरिसो, ताव अक्खित्तो अनुपकुट्ठो जातिवादेनाति सम्बन्धो. अक्खित्तोति अप्पत्तखेपो. अनवक्खित्तोति सद्धथालिपाकादीसु न छड्डितो. न उपकुट्ठोति न उपक्कोसितो. “जातिवादेना”ति इदं हेतुम्हि करणवचनन्ति दस्सेतुं “केन कारणेना”ति-आदि वुत्तं. इतिपीति इमिनापि कारणेन. एत्थ च “उभतो…पे… युगा”ति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो, “अक्खित्तो”ति एतेन किरियापराधाभावो. किरियापराधेन हि सत्ता खेपं पापुणन्ति. “अनुपकुट्ठो”ति एतेन अयुत्तसंसग्गाभावो. अयुत्तसंसग्गञ्हि पटिच्च सत्ता अक्कोसं लभन्तीति.
इस्सरोति आधिपतेय्यसंवत्तनियकम्मबलेन ईसनसीलो, सा पनस्स इस्सरता विभवसम्पत्तिपच्चया पाकटा जाता, तस्मा अड्ढभावपरियायेन दस्सेन्तो “अड्ढोति इस्सरो”ति आह. महन्तं धनमस्स भूमिगतं, वेहासगतञ्चाति महद्धनो. तस्साति तस्स तस्स गुणस्स, अयमेव च पाठो अधुना दिस्सति. अगुणंयेव दस्सेमाति अन्वयतो तस्स गुणं वत्वा ब्यतिरेकतो भगवतो अनुपसङ्कमनकारणं अगुणमेव दस्सेम.
अधिकरूपोति विसिट्ठरूपो उत्तमसरीरो. दस्सनं अरहतीति दस्सनीयोति आह “दस्सनयोग्गो”ति. पसादं आवहतीति पासादिको. तेनाह “पसादजननतो”ति. पोक्खरसद्दो इध सुन्दरत्थे, सरीरत्थे च निरुळ्हो. वण्णस्साति वण्णधातुया. पकासनियेन परिसुद्धनिमित्तेन वण्णसद्दस्स वण्णधातुयं पवत्तनतो तन्निमित्तमेव वण्णता, सा च वण्णनिस्सिताति अभेदवसेन वुत्तं “उत्तमेन परिसुद्धेन वण्णेना”ति. सरीरं पन सन्निवेसविसिट्ठं करचरणगीवासीसादिसमुदायं, तञ्च अवयवभूतेन सण्ठाननिमित्तेन गय्हति, तस्मा तन्निमित्तमेव पोक्खरताति वुत्तं “सरीरसण्ठानसम्पत्तिया”ति, उत्तमाय सरीरसण्ठानसम्पत्तियातिपि योजेतब्बं. अत्थवसा हि लिङ्गविभत्तिविपरिणामो. सब्बेसु वण्णेसु सुवण्णवण्णोव उत्तमोति आह “परिसुद्धवण्णेसुपि सेट्ठेन सुवण्णवण्णेन समन्नागतो”ति. तथा हि बुद्धा, चक्कवत्तिनो च सुवण्णवण्णाव होन्ति. यस्मा पन वच्छससद्दो सरीराभे पवत्तति, तस्मा ब्रह्मवच्छसीति उत्तमसरीराभो, सुवण्णाभो इच्चेव अत्थो. इममेव हि अत्थं सन्धाय “महाब्रह्मुनो सरीरसदिसेनेव सरीरेन समन्नागतो”ति वुत्तं, न ब्रह्मुजुगत्ततं. ओकासोति सब्बङ्गपच्चङ्गट्ठानं. आरोहपरिणाहसम्पत्तिया, अवयवपारिपूरिया च दस्सनस्स ओकासो न खुद्दकोति अत्थो. तेनाह “सब्बानेवा”ति-आदि.
सीलन्ति यमनियमलक्खणं सीलं, तं पनस्स रत्तञ्ञुताय वुद्धं वद्धितन्ति विसेसतो “वुद्धसीली”ति वुत्तं. वुद्धसीलेनाति सब्बदा सम्मायोगतो वुद्धेन धुवसीलेन. एवञ्च कत्वा पदत्तयम्पेतं अधिप्पेतत्थतो विसिट्ठं होति, सद्दत्थमत्तं पन सन्धाय “इदं वुद्धसीलीपदस्सेव वेवचनन्”ति वुत्तं. पञ्चसीलतो परं तत्थ सीलस्स अभावतो, तेसमजाननतो च “पञ्चसीलमत्तमेवा”ति आह.
वाचाय परिमण्डलपदब्यञ्जनता एव सुन्दरभावोति वुत्तं “सुन्दरा परिमण्डलपदब्यञ्जना”ति. Ýh±nakaraºasampattiy±, सिक्खासम्पत्तिया च कस्सचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्जना. अक्खरमेव हि तंतदत्थवाचकभावेन परिच्छिन्नं पदं. अथ वा पदमेव अत्थस्स ब्यञ्जकत्ता ब्यञ्जनं, सिथिलधनितादि-अक्खरपारिपूरिया च पदब्यञ्जनस्स परिमण्डलता, परिमण्डलं पदब्यञ्जनमेतिस्साति तथा. अपिच पज्जति अत्थो एतेनाति पदं, नामादि, यथाधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यं, तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना. अत्थविञ्ञापने साधनताय वाचाव करणं वाक्करणन्ति तुल्याधिकरणतं दस्सेतुं “उदाहरणघोसो”ति वुत्तं, वचीभेदसद्दोति अत्थो. तस्स ब्राह्मणस्स, तेन वा भासितब्बस्स अत्थस्स गुणपरिपुण्णभावेन पूरे गुणेहि परिपुण्णभावे भवाति पोरी. पुन पुरेति राजधानीमहानगरे. भवत्ताति संवड्ढत्ता. सुखुमालत्तनेनाति सुखुमालभावेन, इमिना तस्सा वाचाय मुदुसण्हत्तमाह. अपलिबुद्धायाति पित्तसेम्हादीहि अपरियोनद्धाय, हेतुगब्भपदमेतं. ततो एव हि यथावुत्तदोसाभावोति. Þa½setv± विय एकदेसकथनं सन्दिट्ठं, सणिकं चिरायित्वा कथनं विलम्बितं, “सन्निद्धविलम्बितादी”तिपि पाठो. सद्देन अजनकं वचिनं, मम्मकसङ्खातं वा एकक्खरमेव द्वत्तिक्खत्तुमुच्चारणं सन्निद्धं. आदिसद्देन दुक्खलितानुकड्ढितादीनि सङ्गण्हाति. एळागळेनाति एळापग्घरणेन. “एळा गळन्ती”ति वुत्तस्सेव द्विधा अत्थं दस्सेतुं “लाला वा पग्घरन्ती”ति-आदि वुत्तं. “पस्से’ळमूगं उरगं दुजिव्हन्”ति-आदीसु (जा. 1.7.49) विय हि एळासद्दो लालाय, खेळे च पवत्तति. खेळफुसितानीति खेळबिन्दूनि.
तत्रायमट्ठकथामुत्तकनयो– एलन्ति दोसो वुच्चति “या सा वाचा नेला कण्णसुखा”ति-आदीसु (दी. नि. 1.8, 194) विय. दुप्पञ्ञा च सदोसमेव कथं कथेन्ता एलं पग्घरापेन्ति, तस्मा तेसं वाचा एलगळा नाम होति, तब्बिपरीतायाति अत्थो. “आदिमज्झपरियोसानं पाकटं कत्वा”ति इमिना तस्सा वाचाय अत्थपारिपूरिं वदति. विञ्ञापनसद्देन एतस्स सम्बन्धो.
जराजिण्णताय जिण्णोति खण्डिच्चपालिच्चादिभावमापादितो. वुद्धिमरियादप्पत्तोति वुद्धिया परिच्छेदं परियन्तं पत्तो. जातिमहल्लकतायाति उपपत्तिया महल्लकभावेन. तेनाह “चिरकालप्पसुतो”ति. अद्धसद्दो अद्धानपरियायो दीघकालवाचको. कित्तको पन सोति आह “द्वे तयो राजपरिवट्टे”ति, द्विन्नं तिण्णं राजूनं रज्जपसासनपटिपाटियोति अत्थो. “अद्धगतो”ति वत्वापि कतं वयोगहणं ओसानवयापेक्खन्ति वुत्तं “पच्छिमवयं सम्पत्तो”ति. पच्छिमो ततियभागोति वस्ससतस्स तिधा कतेसु भागेसु ततियो ओसानभागो. पच्चेकं तेत्तिंसवस्सतो च अधिकमासपक्खादिपि विभजीयति, तस्मा सत्तसट्ठिमे वस्से यथारहं लब्भमानमासपक्खदिवसतो पट्ठाय पच्छिमवयो वेदितब्बो. आचरियसारिपुत्तत्थेरेनपि हि इममेवत्थं सन्धाय “सत्तसट्ठिवस्सतो पट्ठाय पच्छिमवयो कोट्ठासो”ति (सारत्थ. टी. 1.वेरञ्जकण्डवण्णना) वुत्तं. इतरथा हि “पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियभागो”ति अट्ठकथावचनेन विरोधो भवेय्याति.
एवं केवलजातिवसेन पठमविकप्पं वत्वा गुणमिस्सकवसेनपि दुतियविकप्पं वदन्तेन “अपिचा”ति-आदि आरद्धं. तत्थ नायं जिण्णता वयोमत्तेन, अथ खो कुलपरिवट्टेन पुराणताति आह “जिण्णोति पोराणो”ति-आदि. चिरकालप्पवत्तकुलन्वयोति चिरकालं पवत्तकुलपरिवट्टो, तेनास्स कुलवसेन उदितोदितभावमाह. “वयो-अनुप्पत्तो”ति इमिना जातिवुद्धिया वक्खमानत्ता, गुणवुद्धिया च ततो सातिसयत्ता “वुद्धोति सीलाचारादिगुणवुद्धिया युत्तो”ति वुत्तं. वक्खमानं पति पारिसेसग्गहणञ्हेतं. तथा जातिमहल्लकतायपि तेनेव पदेन वक्खमानत्ता, विभवमहत्तताय च अनवसेसितत्ता “महल्लकोति विभवमहन्तताय समन्नागतो”ति आह. मग्गपटिपन्नोति ब्राह्मणानं युत्तपटिपत्तिवीथिं अवोक्कम्म चरणवसेन उपगतोति अत्थं दस्सेति “ब्राह्मणानन्”ति-आदिना. जातिवुद्धभावमनुप्पत्तो, तम्पि अन्तिमवयं पच्छिमवयमेव अनुप्पत्तोति साधिप्पाययोजना. इमिना हि पच्छिमवयवसेन जातिवुद्धभावं दस्सेतीति.