4. सोणदण्डसुत्तवण्णना
300. एवं अम्बट्ठसुत्तं संवण्णेत्वा इदानि सोणदण्डसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, अम्बट्ठसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स सोणदण्डसुत्तभावं वा पकासेतुं “एवं मे सुतं…पे… अङ्गेसूति सोणदण्डसुत्तन्”ति आह. सुन्दरभावेन सातिसयानि अङ्गानि एतेसमत्थीति अङ्गा. तद्धितपच्चयस्स अतिसयविसिट्ठे अत्थिता-अत्थे पवत्तितो, पधानतो राजकुमारा, रुळ्हिवसेन पन जनपदोति वुत्तं “अङ्गा नामा”ति-आदि. इधापि अधिप्पेता, न अम्बट्ठसुत्ते एव. “तदा किरा”ति-आदि तस्सा चारिकाय कारणवचनं. आगमने आदीनवं दस्सेत्वा पटिक्खिपनवसेन आगन्तुं न दस्सन्ति, नानुजानिस्सन्तीति अधिप्पायो. नीलासोककणिकारकोविळारकुन्दराजरुक्खादिसम्मिस्सताय तं चम्पकवनं नीलादिपञ्चवण्णकुसुमपटिमण्डितं, न चम्पकरुक्खानञ्ञेव नीलादिपञ्चवण्णकुसुमतायाति वदन्ति, तथारूपाय पन धातुया चम्पकरुक्खाव नीलादिपञ्चवण्णम्पि कुसुमं पुप्फन्ति. इदानिपि हि कत्थचि देसे दिस्सन्ति, एवञ्च यथारुतम्पि अट्ठकथावचनं उपपन्नं होति. कुसुमगन्धसुगन्धेति वुत्तनयेन सम्मिस्सकानं, सुद्धचम्पकानं वा कुसुमानं गन्धेहि सुगन्धे. एवं पन वदन्तो न मापनकालेयेव तस्मिं नगरे चम्पकरुक्खा उस्सन्ना, अथ खो अपरभागेपीति दस्सेति. मापनकाले हि चम्पकरुक्खानमुस्सन्नताय तं नगरं “चम्पा”ति नामं लभि. इस्सरत्ताति अधिपतिभावतो. सेना एतस्स अत्थीति सेनिको, स्वेव सेनियो. बहुभावविसिट्ठा चेत्थ अत्थिता तद्धितपच्चयेन जोतिताति वुत्तं “महतिया सेनाय समन्नागतत्ता”ति. सारसुवण्णसदिसतायाति उत्तमजातिसुवण्णसदिसताय. चूळदुक्खक्खन्धसुत्तट्ठकथायं पन एवं वुत्तं “सेनियो”ति तस्स नामं, बिम्बीति अत्तभावस्स नामं वुच्चति, सो तस्स सारभूतो दस्सनीयो पासादिको अत्तभावसमिद्धिया बिम्बिसारोति वुच्चती”ति (म. नि. अट्ठ. 1.180). 301-2. संहताति सन्निपतनवसेन सङ्घटिता, सन्निपतिताति वुत्तं होति. एकेकिस्साय दिसायाति एकेकाय पदेसभूताय दिसाय. पाळियं ब्राह्मणगहपतिकानमधिप्पेतत्ता “सङ्घिनो”ति वत्तब्बे “सङ्घी”ति पुथुत्ते एकवचनं वुत्तन्ति दस्सेति “एतेसन्”ति इमिना. एवं आचरियेन (दी. नि. टी. 1.301, 302) वुत्तं, सङ्घीति पन दीघवसेन बहुवचनम्पि दिस्सति. अगणाति असमूहभूता अगणबन्धा, “अगणना”तिपि पाठो, अयमेवत्थो, सङ्ख्यात्थस्स अयुत्तत्ता. न हि तेसं सङ्ख्या अत्थीति. इदं वुत्तं होति– पुब्बे अन्तोनगरे अगणापि पच्छा बहिनगरे गणं भूता पत्ताति गणीभूताति. अभूततब्भावे हि करासभूयोगे a-कारस्स ²-कारादेसो, ईपच्चयो वा. राजराजञ्ञादीनं दण्डधरो पुरिसोव ततो ततो खत्तियानं तायनतो रक्खणतो खत्ता निरुत्तिनयेन. सो हि यत्थ तेहि पेसितो, तत्थ तेसं दोसं परिहरन्तो युत्तपत्तवसेन पुच्छितमत्थं कथेति. तेनाह “पुच्छितपञ्हे ब्याकरणसमत्थो”ति. कुलापदेसादिना महती मत्ता पमाणमेतस्साति महामत्तो.