पोक्खरसाति-उपासकत्तपटिवेदनाकथावण्णना

299. पाळियं “दिट्ठधम्मो”ति-आदीसु दस्सनं नाम ञाणतो अञ्ञम्पि चक्खादिदस्सनं अत्थीति तन्निवत्तनत्थं “पत्तधम्मो”ति वुत्तं. पत्ति च ञाणपत्तितो अञ्ञापि कायगमनादिपत्ति विज्जतीति ततो विसेसदस्सनत्थं “विदितधम्मो”ति वुत्तं. सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितधम्मतं दस्सेतुं “परियोगाळ्हधम्मो”ति वुत्तं, तेनस्स सच्चाभिसम्बोधमेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिचतुकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति. तेनाह “दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो”ति. “कथं पन एकमेव ञाणं एकस्मिं खणे चत्तारि किच्चानि साधेन्तं पवत्तति. न हि तादिसं लोके दिट्ठं, न आगमो वा तादिसो अत्थी”ति न वत्तब्बं. यथा हि पदीपो एकस्मिंयेव खणे वट्टिं दहति, स्नेहं परियादियति, अन्धकारं विधमति, आलोकञ्चापि दस्सेति, एवमेतं ञाणन्ति दट्ठब्बं. “मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाणन्”ति (विभ. 794) सुत्तपदम्पेत्थ उदाहरितब्बन्ति.
तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका, अट्ठवत्थुका च विचिकिच्छा अनेन वितिण्णा. विगता कथंकथाति पवत्ति-आदीसु “एवं नु खो, न नु खो”ति एवं पवत्तिका कथंकथा अस्स विगता समुच्छिन्ना. विसारदभावं पत्तोति सारज्जकरानं पापधम्मानं पहीनत्ता, तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिट्ठितत्ता विसारदभावं वेय्यत्तियं पत्तो अधिगतो. सायं वेसारज्जप्पत्ति सुप्पतिट्ठितता कत्थाति चोदनाय “सत्थुसासने”ति वुत्तन्ति दस्सेन्तो “कत्थ? सत्थुसासने”ति आह. अत्तनाव पच्चक्खतो दिट्ठत्ता, अधिगतत्ता च न अस्स पच्चयो पच्चेतब्बो परो अत्थीति अत्थो. तत्थाधिप्पायमाह “न परस्सा”ति-आदिना. न वत्ततीति न पवत्तति, न पटिपज्जति वा, न परं पच्चेति पत्तियायतीति अपरप्पच्चयोतिपि युज्जति. यं पनेत्थ वत्तब्बम्पि अवुत्तं, तदेतं पुब्बे वुत्तत्ता, परतो वुच्चमानत्ता च अवुत्तन्ति वेदितब्बं.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामत्थेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया अम्बट्ठसुत्तवण्णनाय लीनत्थपकासना.

अम्बट्ठसुत्तवण्णना निट्ठिता.