पोक्खरसातिबुद्धूपसङ्कमनवण्णना
292-3-6. कित्तको पन सोति वुत्तं “सम्मोदनीयकथायपि कालो नत्थी”ति. आगमा नूति आगतो नु. खोति निपातमत्तं. इधाति एत्थ, तुम्हाकं सन्तिकन्ति अत्थो. अधिवासेतूति सादियतु, तं पन सादियनं इध मनसाव सम्पटिग्गहो, न कायवाचाहीति आह “सम्पटिच्छतू”ति. अज्ज पवत्तमानं अज्जतनं, पुञ्ञं, पीतिपामोज्जञ्च, इममत्थं दस्सेतुं “यं मे”ति-आदि वुत्तं. कारन्ति उपकारं, सक्कारं वा. अचोपेत्वाति अचालेत्वा. 297. “सहत्था”ति इदं करणत्थे निस्सक्कवचनं. तेनाह “सहत्थेना”ति. सुहितन्ति धातं, जिघच्छादुक्खाभावेन वा सुखितं. यावदत्थन्ति याव अत्थो, ताव भोजनेन तदा कतं. पटिक्खेपपवारणावेत्थ अधिप्पेता, न निमन्तनपवारणाति आह “अलन्”ति-आदि. “हत्थसञ्ञाया”ति निदस्सनमत्तं अञ्ञत्थ मुखविकारेन, वचीभेदेन च पटिक्खेपस्स वुत्तत्ता एकक्खणेपि च तथापटिक्खेपस्स लब्भनतो. ओनीता पत्ततो पाणि एतस्साति ओनीतपत्तपाणीति भिन्नाधिकरणविसयो तिपदो बाहिरत्थसमासो. मुद्धजण-कारेन, पन सञ्ञोगत-कारेन च ओणित्तसद्दो विनाभूतेति दस्सेति “ओणित्तपत्तपाणिन्तिपि पाठो”ति-आदिना. सुचिकरणत्थे वा ओणित्तसद्दो. ओणित्तं आमिसापनयनेन सुचिकतं पत्तं पाणि च अस्साति हि ओणित्तपत्तपाणि. तेनाह “हत्थे च पत्तञ्च धोवित्वा”ति. “ओणित्तं नानाभूतं विनाभूतं, आमिसापनयनेन वा सुचिकतं पत्तं पाणितो अस्साति ओणित्तपत्तपाणी”ति (सारत्थ. टी. 1.23) सारत्थदीपनियं वुत्तं. तत्थ पच्छिमवचनं “हत्थे च पत्तञ्च धोवित्वा”ति इमिना असंसन्दनतो विचारेतब्बं. एवंभूतन्ति “भुत्ताविं ओनीतपत्तपाणिन्”ति वुत्तप्पकारेन भूतं. 298. अनुपुब्बिं कथन्ति अनुपुब्बं कथेतब्बं कथं. तेनाह “अनुपटिपाटिकथन्”ति. का पन साति आह “दानानन्तरं सीलन्”ति-आदि, तेनायमत्थो बोधितो होति– दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता, सुकरत्ता, सीले पतिट्ठानस्स उपायभावतो च आदितो कथेतब्बा. परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु विनिस्सटभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति, सीलेन दायकपटिग्गाहकसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथेतब्बा. तञ्चे दानसीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं सीलकथानन्तरं सग्गकथा. ताय हि एवं दस्सितं होति “इमेहि दानसीलमयेहि, पणीतपणीततरादिभेदभिन्नेहि च पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बसम्पत्तियो लद्धब्बा”ति. स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बथा पन तेहि अनुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गकथानन्तरं मग्गकथा. मग्गञ्च कथेन्तेन तदधिगमुपायदस्सनत्थं कामानं आदीनवो, ओकारो, संकिलेसो, नेक्खम्मे आनिसंसो च कथेतब्बो. सग्गपरियापन्नापि हि सब्बे कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्मा, पगेव इतरेति आदीनवो, सब्बेपि कामा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिताति लामकभावो ओकारो, सब्बेपि भवा किलेसानं वत्थुभूताति संकिलेसो, सब्बसंकिलेसविप्पयुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति. अयम्पि अत्थो बोधितोति वेदितब्बो. मग्गोति हि एत्थ इति-सद्देन आद्यत्थेन कामादीनवादीनम्पि सङ्गहोति अयमत्थवण्णना कता. तेनाह “सेय्यथिदं– दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेती”ति. वित्थारो सारत्थदीपनियं (सारत्थ. टी. 3.26) गहेतब्बो. कसि-सद्दो ञाणेन गहणेति आह “गहिता”ति-आदि. सामंसद्देन निवत्तेतब्बमत्थं दस्सेति “असाधारणा अञ्ञेसन्”ति इमिना, लोकुत्तरधम्माधिगमे परूपदेसविगतत्ता, एकेनेव लोके पठमं अनुत्तराय सम्मासम्बोधिया अभिसम्बुद्धत्ता च अञ्ञेसमसाधारणाति वुत्तं होति. धम्मचक्खुन्ति एत्थ सोतापत्तिमग्गोव अधिप्पेतो, न ब्रह्मायुसुत्ते (म. नि. 2.383 आदयो) विय हेट्ठिमा तयो मग्गा, न च चूळराहुलोवादसुत्ते (म. नि. 3.416) विय आसवक्खयो. “तस्स उप्पत्ति-आकारदस्सनत्थन्”ति कस्मा वुत्तं, ननु मग्गञाणं असङ्खतधम्मारम्मणमेव, न सङ्खतधम्मारम्मणन्ति चोदनं सोधेन्तो “तञ्ही”ति-आदिमाह. किच्चवसेनाति असम्मोहपटिवेधकिच्चवसेन.